Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

śrīvasiṣṭha uvāca |
evamākalayantyau ye nirgatya jagato nijāt |
antaḥpuraṃ dadṛśaturjhaṭityeva vinirgate || 1 ||
[Analyze grammar]

sthitapuṣpabharāpūrṇamahārājamahāśavam |
śavapārśvopaviṣṭāntaścittalīlāśarīrakam || 5 ||
[Analyze grammar]

ghanarātritayālpālpamahānidrājanākulam |
dhūpacandanakarpūrakuṅkumāmodamantharam || 3 ||
[Analyze grammar]

tamālokyāparaṃ bhartuḥ saṃsāraṃ gantumādṛtā |
papāta līlā saṃkalpadehenātraiva tannabhaḥ || 4 ||
[Analyze grammar]

viveśa bhartuḥ saṃkalpasaṃsāraṃ kiṃcidātatam |
saṃsārāvaraṇaṃ bhittvā bhittvā brahmāṇḍakarparam || 5 ||
[Analyze grammar]

prāpa sārdhaṃ tayā devyā punarāvaraṇānvitam |
brahmāṇḍamaṇḍapaṃ sphāraṃ taṃ praviśya tathā javāt || 6 ||
[Analyze grammar]

dadarśa bhartuḥ saṃkalpajagajjambālapalvalam |
siṃhīva śailakuharaṃ tamo jaladapaṅkilam || 7 ||
[Analyze grammar]

devyo viviśatustatte vyoma vyomātmike jagat |
brahmāṇḍe'ntaryathā pakvaṃ mṛdubilvaṃ pipīlike || 8 ||
[Analyze grammar]

tatra lokāntarāṇyadrīnantarikṣamatītya te |
prāpaturbhūtalaṃ śailamaṇḍalāmbhodhisaṃkulam || 9 ||
[Analyze grammar]

meruṇālaṃkṛtaṃ jambudvīpaṃ navadalodaram |
gatvātha bhārate varṣe līlānāthasya maṇḍalam || 10 ||
[Analyze grammar]

etasminnantare tasminmaṇḍale maṇḍitāvanau |
cakre'vaskandanaṃ kaścitsāmantodriktabhūmipaḥ || 11 ||
[Analyze grammar]

tena saṃgrāmasaṃrambhe prekṣārthaṃ samupāgataiḥ |
trailokyabhūtaistadvyoma babhūvātyantasaṃkaṭam || 12 ||
[Analyze grammar]

aśaṅkitāgate tatte devyau dadṛśaturnabhaḥ |
nabhaścaragaṇākrāntamambudairiva mālitam || 13 ||
[Analyze grammar]

siddhacāraṇagandharvagaṇavidyādharānvitam |
śūragrahaṇasaṃrabdhasvargalokāpsarovṛtam || 14 ||
[Analyze grammar]

raktamāṃsonmukhonmattabhūtarakṣaḥpiśācakam |
puṣpavṛṣṭibhirāpūrṇahastavidyādharāṅganam || 15 ||
[Analyze grammar]

vetālayakṣakūśmāṇḍairdvandvālokanasādaraiḥ |
āyudhāpātarakṣārthaṃ gṛhītādritaṭairvṛtam || 16 ||
[Analyze grammar]

astramārganabhobhāgavidravadbhūtamaṇḍalam |
āhopuruṣikākṣubdhaprekṣakāmodanodbhaṭam || 17 ||
[Analyze grammar]

āsannabhīmasaṃgrāmakiṃvadantīparasparam |
līlāhāsavilāsotkasundarīdhṛtacāmaram || 18 ||
[Analyze grammar]

dharmāprekṣyaprayuktāgryamunisvastyayanastavam |
saṃpannānekalokeśavanitāvasarastavam || 19 ||
[Analyze grammar]

svargārhaśūrānayanavyagrendrabhaṭabhāsuram |
śūrārthālaṃkṛtottuṅgalokapālākhyavāraṇam || 20 ||
[Analyze grammar]

āgacchacchūrasanmānonmukhagandharvacāraṇam |
śūronmukhāmarastraiṇakaṭākṣekṣitasadbhaṭam || 21 ||
[Analyze grammar]

vīradordaṇḍakāśleṣalampaṭastrīgaṇākaram |
śuklena śūrayaśasā candrīkṛtadivākaram || 22 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavañchūraśabdena kīdṛśaḥ procyate bhaṭaḥ |
svargālaṃkaraṇa kaḥ syātko vā ḍimbhāhavo bhavet || 23 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śāstroktācārayuktasya prabhorarthena yo raṇe |
mṛto vātha jayī vā syātsa śūraḥ śūralokabhāk || 24 ||
[Analyze grammar]

anyathā prāṇikṛttāṅgo raṇe yo mṛtimāpnuyāt |
ḍimbhāhavahataḥ proktaḥ sa naro narakāspadam || 25 ||
[Analyze grammar]

ayathāśāstrasaṃcāravṛtterarthena yudhyate |
yo narastasya saṃgrāme mṛtasya nirayo'kṣayaḥ || 26 ||
[Analyze grammar]

yathāsaṃbhavaśāstrārthalokācārānuvṛttimān |
yudhyate tādṛśaścaiva bhaktaḥ śūraḥ sa ucyate || 27 ||
[Analyze grammar]

gorarthe brāhmaṇasyārthe mitrasyārthe ca sanmate |
śaraṇāgatayatnena sa mṛtaḥ svargabhūṣaṇam || 28 ||
[Analyze grammar]

paripālyasvadeśaikapālane yaḥ sthitaḥ sadā |
rājā mṛtāstadarthaṃ ye te vīrā vīralokinaḥ || 29 ||
[Analyze grammar]

prajopadravaniṣṭhasya rājño'rājño'tha vā prabhoḥ |
arthena ye mṛtā yuddhe te vai nirayagāminaḥ || 30 ||
[Analyze grammar]

ye hi rājñāmarājñāṃ vāpyayathāśāstrakāriṇām |
raṇe mriyante chinnāṅgāste vai nirayagāminaḥ || 31 ||
[Analyze grammar]

dharmyaṃ yathā tathā yuddhaṃ yadi syāttarhi saṃsthitiḥ |
nāśayeyuralaṃ mattāḥ paralokabhayojjhitāḥ || 32 ||
[Analyze grammar]

yatra yatra hataḥ śūraḥ svarga ityavaśoktayaḥ |
dharme yoddhā bhavecchūra ityevaṃ śāstraniścayaḥ || 33 ||
[Analyze grammar]

sadācāravatāmarthe khaḍgadhārāṃ sahanti ye |
te śūrā iti kathyante śeṣā ḍimbhāhavāhatāḥ || 34 ||
[Analyze grammar]

teṣāmarthe raṇe vyomni tiṣṭhantyutkaṇṭhitāśayāḥ |
śūrībhūtamahāsattvadayitoktisurāṅganāḥ || 35 ||
[Analyze grammar]

vidyādharīmadhuramantharagītigarbhaṃ mandāramālyavalanākulakāminīkam |
viśrāntakāntasurasiddhavimānapaṅkti vyomotsavoccaritaśobhamivollalāsa || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: