Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

śrīvasiṣṭha uvāca |
pṛthivyaptejasāṃ tatra nabhasvannabhasorapi |
yathottaraṃ daśaguṇānatītyāvaraṇānkṣaṇāt || 1 ||
[Analyze grammar]

dadarśa paramākāśa tatpramāṇavivarjitam |
tathā tataṃ jagadidaṃ yathā tatrāṇḍamātrakam || 2 ||
[Analyze grammar]

tādṛśāvaraṇānsargānbrahmāṇḍeṣu dadarśa sā |
koṭiśaḥ sphuritānvyomni trasareṇūnivātape || 3 ||
[Analyze grammar]

mahākāśamahāmbhodhau mahāśūnyatvavāriṇi |
mahāciddravabhāvotthānbudbudānarbudaprabhān || 4 ||
[Analyze grammar]

kāṃścidāpatato'dhastātkāṃściccopari gacchataḥ |
kāṃścittiryaggatīnanyānsthitāṃstabdhānsvasaṃvidā || 5 ||
[Analyze grammar]

yatra yatroditā saṃvidyeṣāṃ yeṣāṃ yathā yathā |
tatra tatroditaṃ rūpaṃ teṣāṃ teṣāṃ tathā tathā || 5 ||
[Analyze grammar]

nehaiva tatra nāmordhvaṃ nādho na ca gamāgamāḥ |
anyadeva padaṃ kiṃcittasmāddehāgamaṃ hi tat || 7 ||
[Analyze grammar]

utpadyotpadyate tatra svayaṃ saṃvitsvabhāvataḥ |
svasaṃkalpaiḥ śamaṃ yāti bālasaṃkalpajālavat || 8 ||
[Analyze grammar]

śrīrāma uvāca |
kimadhaḥ syātkimūrdhvaṃ syātkiṃ tiryaktatra bhāsure |
iti brūhi mama brahmannihaiva yadi na sthitam || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sasarvāvaraṇā ete mahatyantavivarjite |
brahmāṇḍā bhānti durdṛṣṭervyomni keśoṇḍrako yathā || 10 ||
[Analyze grammar]

asvātantryātpradhāvanti padārthāḥ sarva eva yat |
brahmāṇḍe pārthivo bhāgastadadhastūrdhvamanyathā || 11 ||
[Analyze grammar]

pipīlikānāṃ mahatāṃ vyomni vartulaloṣṭake |
daśadikkamadhaḥ pādāḥ pṛṣṭhamūrdhvamudāhṛtam || 12 ||
[Analyze grammar]

vṛkṣavalmīkajālena keṣāṃciddhṛdi bhūtalam |
sasurānaradaityena veṣṭitaṃ vyoma nirmalam || 13 ||
[Analyze grammar]

saṃbhūtaṃ saha bhūtena sagrāmapuraparvatam |
idaṃ kalpanabhūtena pakvākṣoṭamiva tvacā || 14 ||
[Analyze grammar]

yathā vindhyavanābhoge prasphuranti kareṇavaḥ |
tathā tasminparābhoge brahmāṇḍatrasareṇavaḥ || 15 ||
[Analyze grammar]

tasminsarvaṃ tataḥ sarvaṃ tatsarvaṃ sarvataśca yat |
tacca sarvamayo nityaṃ tathā tadaṇukaṃ prati || 16 ||
[Analyze grammar]

śuddhabodhamaye tasminparamālokavāridhau |
ajasrametya gacchanti brahmaṇḍākhyāstaraṅgakāḥ || 17 ||
[Analyze grammar]

antaḥśūnyāḥ sthitāḥ kecitsaṃkalpakṣayarātrayaḥ |
taraṅgā iva toye'bdhau prohyante śūnyatārṇave || 18 ||
[Analyze grammar]

keṣāṃcidantaḥkalpāntaḥ pravṛtto ghargharāravaḥ |
na śruto'nyairna ca jñātaḥ svabhāvena rasākulaiḥ || 19 ||
[Analyze grammar]

anyeṣāṃ prathamārambhe śuddhabhūṣu vijṛmbhate |
sargaḥ saṃsiktabījānāṃ kośe'ṅkurakalā yathā || 20 ||
[Analyze grammar]

mahāpralayasaṃpattau sūryārcirvidyuto'drayaḥ |
pravṛttā galituṃ kecittāpe himakaṇā iva || 21 ||
[Analyze grammar]

ākalpaṃ nipatantyeva kecidaprāptabhūmayaḥ |
yāvadviśīrya jāyante tathā saṃvinmayāḥ kila || 22 ||
[Analyze grammar]

stabdhā iva sthitāḥ kecitkeśoṇḍrakamivāmbare |
vāyoḥ spandā ivābhānti tathā proditasaṃvidaḥ || 23 ||
[Analyze grammar]

ācārādvedaśāstrāṇāmādya evānyathodite |
ārambho'pi tathānyeṣāmanityaḥ saṃsthitaḥ kramaḥ || 24 ||
[Analyze grammar]

kecidbrahmādipuruṣāḥ kecidviṣṇvādisargapāḥ |
keciccānyaprajānāthāḥ kecinnirnāthajantavaḥ || 25 ||
[Analyze grammar]

kecidvicitrasargeśāḥ kecittiryaṅmayāntarāḥ |
kecidekārṇavāpūrṇā itare janivarjitāḥ || 26 ||
[Analyze grammar]

kecicchilāṅganiṣpiṇḍāḥ kecitkṛmimayāntarāḥ |
keciddevamayā eva kecinnaramayāntarāḥ || 27 ||
[Analyze grammar]

kecinnityāndhakārāḍhyāstathā śīlitajantavaḥ |
kecinnityaprakāśāḍhyāstathā śīlitajantavaḥ || 28 ||
[Analyze grammar]

kecinmaśakasaṃpūrṇā udumbaraphalaśriyaḥ |
nityaṃ śūnyāntarāḥ kecicchūnyaspandātmajantavaḥ || 29 ||
[Analyze grammar]

sargeṇa tādṛśenānye pūrṇā ye'ntardhiyāmiha |
kalpanāmapi nāyānti vyomapūrṇācalo yathā || 30 ||
[Analyze grammar]

tādṛgambarameteṣāṃ mahākāśaṃ tataṃ sthitam |
ājīvitaṃ pragacchadbhirviṣṇvādyairyanna mīyate || 31 ||
[Analyze grammar]

pratyekasyāṇḍagolasya sthitaḥ kaṭakaratnavat |
bhūtākṛṣṭikaro bhāvaḥ pārthivaḥ svasvabhāvataḥ || 32 ||
[Analyze grammar]

yaḥ sarvavibhavo'smākaṃ dhiyāṃ na viṣayaṃ tataḥ |
tajjagatkathane śaktirna mamāsti mahāmate || 33 ||
[Analyze grammar]

bhīmāndhakāragahane sumahatyaraṇye nṛtyantyadarśitaparasparameva mattāḥ |
yakṣā yathā pravitate paramāmbare'ntarevaṃ sphuranti subahūni mahājaganti || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: