Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IV

śrīvālmīkiruvāca |
kathayatyevamuddāmavacane munināyake |
śrotumekarase jāte jane maunamupasthite || 1 ||
[Analyze grammar]

śānteṣu kiṅkiṇījālaraveṣu spandanaṃ vinā |
pañjarāntarahārītaśukeṣvapyastakeliṣu || 2 ||
[Analyze grammar]

suvismṛtavilāsāsu sthitāsu lalanāsvapi |
citrabhittāviva nyaste samaste rājasadmani || 3 ||
[Analyze grammar]

muhūrtaśeṣamabhavaddivasaṃ madhurātapam |
vyavahārā ravikaraiḥ saha tānavamāyayuḥ || 4 ||
[Analyze grammar]

vavurutphullakamalaprakarāmodamāṃsalāḥ |
vāyavo madhuraspandāḥ śravaṇārthamivāgatāḥ || 5 ||
[Analyze grammar]

śrutaṃ cintayituṃ bhānurivāhoracanābhramam |
tatyājaikāntamagamacchūnyamastagirestaṭam || 6 ||
[Analyze grammar]

uttasthurmihikārambhasamatā vanabhūmiṣu |
vijñānaśravaṇādantaḥśītalāḥ śāntatā iva || 7 ||
[Analyze grammar]

babhūvuralpasaṃcārā janā daśasu dikṣvapi |
sāvadhānatayā śrotumiva saṃtyaktaceṣṭitāḥ || 8 ||
[Analyze grammar]

chāyā dīrghatvamājagmurvāsiṣṭhaṃ vacanakramam |
iva śrotumaśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ || 9 ||
[Analyze grammar]

pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam |
deva snānadvijārcāsu kālo vyatigato bhṛśam || 10 ||
[Analyze grammar]

tato vasiṣṭho bhagavānsaṃhṛtya madhurāṃ giram |
adya tāvanmahārāja śrutametāvadastu vaḥ || 11 ||
[Analyze grammar]

prātaranyadvadiṣyāmi ityuktvā maunavānabhūt |
ityākarṇyaivamastūktvā bhūpatirbhūtivṛddhaye || 12 ||
[Analyze grammar]

puṣpapādyārghasanmānadakṣiṇādānapūjayā |
sadevarṣimunīnviprānpūjayāmāsa sādaram || 13 ||
[Analyze grammar]

athottasthau sabhā sarvā sarājamunimaṇḍalā |
maṇḍalākīrṇaratnaughapariveṣāvṛtānanā || 14 ||
[Analyze grammar]

parasparāṅgasaṃghaṭṭaraṇatkeyūrakaṅkaṇā |
hārabhārāhṛtasvarṇapaṭṭābhorustanāntarā || 15 ||
[Analyze grammar]

śekharotsaṅgaviśrāntaprabuddhamadhupasvanaiḥ |
saghuṃghumaśirobhārā vadadbhiriva mūrdhajaiḥ || 16 ||
[Analyze grammar]

kāñcanābharaṇoddyotakanakīkṛtadiṃgmukhāḥ |
buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ || 17 ||
[Analyze grammar]

jagmurnabhaścarā vyoma bhūcarā bhūmimaṇḍalam |
cakrurdinasamācāraṃ sarve te sveṣu sadmasu || 18 ||
[Analyze grammar]

etasminnantare śyāmā yāminī samadṛśyata |
janasaṅgādvinirmuktā gṛhe bālāṅganā yathā || 19 ||
[Analyze grammar]

deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ |
sarvatrālokakartṛtvameva satpuruṣavratam || 20 ||
[Analyze grammar]

udabhūdabhitaḥ saṃdhyā tārānikaradhāriṇī |
utphullakiṃśukavanā vasantaśrīrivoditā || 21 ||
[Analyze grammar]

cūtanīpakadambāgragrāmacaityagṛhodare |
nililyire khagāścitte'vadātā vṛttayo yathā || 22 ||
[Analyze grammar]

bhānorbhāsā bhūṣitairmeghaleśaiḥ kiṃcitkiṃcitkuṅkumacchāyayeva |
pāścāttyo'driḥ pītavāsāḥ sameghaiḥstārāhāraḥ śrīyutaḥ khaṃ sametaḥ || 23 ||
[Analyze grammar]

pūjāmādāya saṃdhyāyāṃ pragatāyāṃ yathāgatam |
andhakārāḥ samuttasthurvetālā vapuṣā yathā || 24 ||
[Analyze grammar]

avaśyāyakaṇāspandī helāvidyutapallavaḥ |
komalaḥ kumudāśaṃsī vavāvāśītalo'nilaḥ || 25 ||
[Analyze grammar]

paramāndhyamupājagmudiśo'visphuṭatārakāḥ |
lambadīrghatamaḥkeśyo vidhavā iva yoṣitaḥ || 26 ||
[Analyze grammar]

āyayau bhuvanaṃ tejaḥ kṣīrapūreṇa pūrayan |
rasāyanamayākāraḥ śaśikṣīrārṇavo nabhaḥ || 27 ||
[Analyze grammar]

jagmustimirasaṃghātāḥ palāyya kvāpyadṛśyatām |
śrutajñānagiraścittānmahīpānāmivājñatāḥ || 28 ||
[Analyze grammar]

ṛṣayo bhūmipālāśca munayo brāhmaṇāstathā |
cetasīva vicitrārthāḥ svāspadeṣu viśaśramuḥ || 29 ||
[Analyze grammar]

yamakāyopamāśyāmā yayau timiramāṃsalā |
āyayau mihikāsphārā tatra teṣāmuṣaḥ śanaiḥ || 30 ||
[Analyze grammar]

antardhānamupājagmustārā nabhasi bhāsurāḥ |
prabhātapavaneneva hṛtāḥ kusumavṛṣṭayaḥ || 31 ||
[Analyze grammar]

dṛśyatāmājagāmārkaḥ prabhonmīlitalocanaḥ |
vivekavṛttirmahatāṃ manasīva navoditā || 32 ||
[Analyze grammar]

bhānorbhāsā bhūṣitairmeghaleśaiḥ kiṃcitkiṃcitkuṅkumacchāyayeva |
pūrvakṣmābhṛtpītavāsāḥ sameghaistārāhāraḥ śrīyutaḥ khaṃ sametaḥ || 33 ||
[Analyze grammar]

sabhāṃ punarupājagmurnabhaścaramahīcarāḥ |
hyastanena krameṇaiva kṛtaprātastanakramāḥ || 34 ||
[Analyze grammar]

pūrvavatsaṃniveśena viveśa sakalā sabhā |
babhūvāspanditākārā vātamukteva padminī || 35 ||
[Analyze grammar]

atha prasaṅgamāsādya rāmo madhurayā girā |
uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam || 36 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanmanaso rūpaṃ kīdṛśaṃ vada me sphuṭam |
yasmātteneyamakhilā tanyate lokamañjarī || 37 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rāmāsya manaso rūpaṃ na kiṃcidapi dṛśyate |
nāmamātrādṛte vyomno yathā śūnyajaḍākṛteḥ || 38 ||
[Analyze grammar]

na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ |
sarvatraiva sthitaṃ caitadviddhi rāma yathā nabhaḥ || 39 ||
[Analyze grammar]

idamasmātsamutpannaṃ mṛgatṛṣṇāmbusaṃnibham |
rūpaṃ tu kṣaṇasaṃkalpāddvitīyendubhramopamam || 40 ||
[Analyze grammar]

madhye yadetadarthasya pratibhānaṃ prathāṃ gatam |
sato vāpyasato vāpi tanmano viddhi netarat || 41 ||
[Analyze grammar]

yadarthapratibhānaṃ tanmana ityabhidhīyate |
anyanna kiṃcidapyasti mano nāma kadācana || 42 ||
[Analyze grammar]

saṃkalpanaṃ mano viddhi saṃkalpāttanna bhidyate |
yatho dravatvātsalilaṃ tathā spando yathānilāt || 43 ||
[Analyze grammar]

yatra saṃkalpanaṃ tatra tanmano'ṅga tathā sthitam |
saṃkalpamanasī bhinne na kadācana kecana || 44 ||
[Analyze grammar]

satyamastvathavā'satyaṃ padārthapratibhāsanam |
tāvanmātraṃ mano viddhi tadbrahmaiva pitāmahaḥ || 45 ||
[Analyze grammar]

ātivāhikadehātmā mana ityabhidhīyate |
ādhibhautikabuddhiṃ tu sa ādhatte cirasthiteḥ || 46 ||
[Analyze grammar]

avidyā saṃsṛtiścittaṃ mano bandho malastamaḥ |
iti paryāyanāmāni dṛśyasya viduruttamāḥ || 47 ||
[Analyze grammar]

nahi dṛśyādṛte kiṃcinmanaso rūpamasti hi |
dṛśyaṃ cotpannamevaitanneti vakṣyāmyahaṃ punaḥ || 48 ||
[Analyze grammar]

yathā kamalabījāntaḥ sthitā kamalavallarī |
mahācitparamāṇvantastathā dṛśyaṃ jagatsthitam || 49 ||
[Analyze grammar]

prakāśasya yathā''loko yathā vātasya cāpalam |
yathā dravatvaṃ payasi dṛśyatvaṃ draṣṭarīdṛśam || 50 ||
[Analyze grammar]

aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam |
bhittiryathā svapnapure tathā draṣṭari dṛśyadhīḥ || 51 ||
[Analyze grammar]

evaṃ draṣṭari dṛśyatvamananyadiva yatsthitam |
tadapyunmārjayāmyāśu tvaccittādarśato malam || 52 ||
[Analyze grammar]

yaddraṣṭurasyādraṣṭṛtvaṃ dṛśyābhāve bhavedvalāt |
tadviddhi kevalībhāvaṃ tata evāsataḥ sataḥ || 53 ||
[Analyze grammar]

tattāmupagate bhāve rāgadveṣādivāsanāḥ |
śāmyantyaspandite vāte spandanakṣubdhatā yathā || 54 ||
[Analyze grammar]

asaṃbhavati sarvasmindigbhūmyākāśarūpiṇi |
prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet || 55 ||
[Analyze grammar]

trijagattvamahaṃ ceti dṛśye'sattāmupāgate |
draṣṭuḥ syātkevalībhāvastādṛśo vimalātmanaḥ || 56 ||
[Analyze grammar]

anāptākhilaśailādi pratibimbe hi yādṛśī |
syāddarpaṇe darpaṇatā kevalātmasvarūpiṇī || 57 ||
[Analyze grammar]

ahaṃ tvaṃ jagadityādau praśānte dṛśyasaṃbhrame |
syāttādṛśī kevalatā sthite draṣṭaryavīkṣaṇe || 58 ||
[Analyze grammar]

śrīrāma uvāca |
saccenna śāmyatyevedaṃ nābhāvo vidyate sataḥ |
asattāṃ ca na vidmo'smindṛśye doṣapradāyini || 59 ||
[Analyze grammar]

tasmātkathamiyaṃ śāmyedbrahmandṛśyaviṣūcikā |
manobhavabhramakarī duḥkhasaṃtatidāyinī || 60 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asya dṛśyapiśācasya śāntyai mantramimaṃ śrṛṇu |
rāmātyantamayaṃ yena mṛtimeṣyati naṅakṣyati || 61 ||
[Analyze grammar]

yadasti tasya nāśo'sti na kadācana rāghava |
tasmāttannaṣṭamapyantarbījabhūtaṃ bhaveddhṛdi || 62 ||
[Analyze grammar]

smṛtibījāccidākāśe punarudbhūya dṛśyadhīḥ |
lokaśailāmbarākāraṃ doṣaṃ vitanute'tanum || 63 ||
[Analyze grammar]

ityanirmokṣadoṣaḥ syānna ca tasyeha saṃbhavaḥ |
yasmāddevarṣimunayo dṛśyante muktibhājanam || 64 ||
[Analyze grammar]

yadi syājjagadādīdaṃ tasmānmokṣo na kasyacit |
bāhyasthamastu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam || 65 ||
[Analyze grammar]

tasmādimāṃ pratijñāṃ tvaṃ śrṛṇu rāmātibhīṣaṇām |
yāmuttareṇa granthena nūnaṃ tvamavabudhyase || 66 ||
[Analyze grammar]

ayamākāśabhūtādirūpo'haṃ ceti lakṣitaḥ |
jagacchabdasya nāmārtho nanu nāstyeva kaścana || 67 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃciddṛśyajātaṃ purogatam |
paraṃ brahmaiva tatsarvamajarāmaramavyayam || 68 ||
[Analyze grammar]

pūrṇe pūrṇaṃ prasarati śānte śāntaṃ vyavasthitam |
vyomanyevoditaṃ vyoma brahmaṇi brahma tiṣṭhati || 69 ||
[Analyze grammar]

na dṛśyamasti sadrūpaṃ na draṣṭā na ca darśanam |
na śūnyaṃ na jaḍaṃ no cicchāntamevedamātatam || 70 ||
[Analyze grammar]

śrīrāma uvāca |
vandhyāputreṇa piṣṭo'driḥ śaśaśṛṅgaṃ pragāyati |
prasārya bhujasaṃpātaṃ śilā nṛtyati tāṇḍavam || 71 ||
[Analyze grammar]

sravanti sikatāstailaṃ paṭhantyupalaputrikāḥ |
garjanti citrajaladā itīvedaṃ vacaḥ prabho || 72 ||
[Analyze grammar]

jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat |
nāstīti kimidaṃ nāma bhavatā'pi mamocyate || 73 ||
[Analyze grammar]

yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate |
tathā kathaya me brahmanyenaitanniścitaṃ bhavet || 74 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
nāsamanvitavāgasmi śrṛṇu rāghava kathyate |
yathedamasadābhāti vandhyāputra ivā''ravī || 75 ||
[Analyze grammar]

idamādāvanutpannaṃ sargādau tena nāstyalam |
idaṃ hi manaso bhāti svapnādau pattanaṃ yathā || 76 ||
[Analyze grammar]

mana eva ca sargādāvanutpannamasadvapuḥ |
tadetacchraṇu vakṣyāmi yathaivamanubhūyate || 77 ||
[Analyze grammar]

manodṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam |
asadeva sadākāraṃ svapnaḥ svapnāntaraṃ yathā || 78 ||
[Analyze grammar]

tatsvayaṃ svairamevāśu saṃkalpayati dehakam |
teneyamindrajālaśrīrvitatena vitanyate || 79 ||
[Analyze grammar]

sphurati valgati gacchati yācate bhramati majjati saṃharati svayam |
aparatāmupayātyapi kevalaṃ calati cañcalaśaktitayā manaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: