Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

viṃśo'dhyāyaḥ |
viṣvaksenaḥ |
śruṇu nārada tattvena sādhakānāṃ hitāya vai |
pūjābhedaṃ pravakṣyāmi paramātmādimūrtiṣu || 1 ||
[Analyze grammar]

pūte manorame deśe vane puṇyatame'pi vā |
tīrthe vā kṣetravarye vā grāme vā nagare'pi vā || 2 ||
[Analyze grammar]

kharvaṭe kheṭake vāpi pattane vā taṭe taṭe |
mahāgrāme viśeṣeṇa paścime madhyame'pi vā || 3 ||
[Analyze grammar]

kārayenmandiraṃ samyak saumyaṃ sumanasāṃ prabhoḥ |
viṣṇoḥ pūrvoktamārgeṇa kalpayedbahuberakam || 4 ||
[Analyze grammar]

lakṣaṇaṃ pūrvamuktena tatra yadyekaberakam |
rāmatrayādikānāṃ tu kalyayedbahuberakam || 5 ||
[Analyze grammar]

ātmārthaberamekaṃ vā svatantraparatantrayoḥ |
pūjābhedaḥ suramune kiñci dasti taducyate || 6 ||
[Analyze grammar]

āvāhanaṃ visargaṃ ca svatantre triṣu sandhiṣu |
agnikāryaṃ baliṃ caiva paratantreṣu tairvinā || 7 ||
[Analyze grammar]

ātmarthe phalakāyāṃ vā paṭe vālikhya yatnataḥ |
pūrvoktalakṣaṇopetaṃ pratiṣṭhāyāḥ krameṇa ca || 8 ||
[Analyze grammar]

saṃprokṣya navaratnānvā āvāhyabhyarcayeta vā |
sthaṇḍile pratimāyāṃ vā lauhyāmicchānurūpataḥ || 9 ||
[Analyze grammar]

indranīlaṃ maratakaṃ sphaṭikaṃ vajrameva ca |
padmarāgaṃ pravālaṃ ca vaiḍūryaṃ muktameva ca || 10 ||
[Analyze grammar]

māṇikkamiti ratnāni nava teṣāṃ yathākramam |
kālaṃ vakṣye tathārcāyāḥ prātarmadhyāhna eva ca || 11 ||
[Analyze grammar]

sāyāhnaśca pradoṣaścāpyardharātramuṣastathā |
iti ṣaṭkaṃ parārthe tu pūjāyāmuttamaṃ smṛtam || 12 ||
[Analyze grammar]

madhyamārādhane sāyamuṣaśca parivarjayet |
adhame cārdharātraṃ ca sāyāhnaṃ ca vivarjayet || 13 ||
[Analyze grammar]

prātarmadhyapradoṣeṣu balibhramaṇamācaret |
nānyeṣūttamapūjāyāmapi vā madhyamārcane || 14 ||
[Analyze grammar]

balihīne tu kāle tu pūjābhedamatho śrṛṇu |
āhvānamarghyapādyaṃ ca ācāmaṃ gandhapuṣpakam || 15 ||
[Analyze grammar]

dhūpo dīpo nivedyaṃ ca mukhavāsavisarjane |
iti karmottamādīnāṃ nāḍīkālaḥ pravakṣyate || 16 ||
[Analyze grammar]

prathamā saptanāḍī syāt madhyamā pañcanāḍikā |
kanīyasī trināḍī syāt iti śāstrasya niścayaḥ || 17 ||
[Analyze grammar]

divākarodayāt pūrvamācāryaḥ snānamācaret |
arkodaye muniśreṣṭha pūjākarma samācaret || 18 ||
[Analyze grammar]

snānapūrvāḥ kriyāḥsarvāḥ phalasaṃsiddhihetavaḥ |
atastān prathamaṃ vakṣye sādhakānāṃ hitāya vai || 19 ||
[Analyze grammar]

samudragāminyo vāpi hrade nadyāṃ jalādiṣu |
taṭāke nirjhare vāpi snānaṃ kurvīta sādhakaḥ || 20 ||
[Analyze grammar]

brāhme muhūrte cotthāya dharmamokṣārthacintakaḥ |
prāgudagdiśamāsādya sādhakaḥ snānamācaret || 21 ||
[Analyze grammar]

prācyuttare nīrarāśau snānaṃ kuryādvicakṣaṇaḥ |
vāyavye nairṛtāgneyyāṃ varuṇāyāṃ visarjayet || 22 ||
[Analyze grammar]

varjite deśanīre tu yo mohāt snānamācaret |
tat snānaṃ niṣphalaṃ yāti punaḥsnānaṃ samācaret || 23 ||
[Analyze grammar]

prātarutthāya mūrtīnāṃ yāṃ mūrtiṃ svayamarcati |
tanmūrtyarcanamantreṇa sādhakaḥ snānamācaret || 24 ||
[Analyze grammar]

viṣṇumantreṇa vā sāṅgamathavā mūlavidyayā |
avagāhya jale madhye trirācamya ca mantrataḥ || 25 ||
[Analyze grammar]

visṛjyārdrāmbaraṃ cānyat vastrayugmena veṣṭayet |
sapavitrakareṇaiva mantrācamanamācaret || 26 ||
[Analyze grammar]

suvārṇādyaṅgulīyaivā dhārayeddakṣiṇe bhuje |
āpohiṣṭheti mantreṇa prokṣayet svaśiropari || 27 ||
[Analyze grammar]

tarpayet svasvamantreṇa snānakarma samācaret |
aśaktaḥ punarācamya proktāṃ vidyāmanusmaran || 28 ||
[Analyze grammar]

saṃprokṣya snānakāryāṇi kṛtvā kāryaṃ viśedbudhaḥ |
praviśya kṛtasacchaucaḥ pūjāmantreṇa mantravit || 29 ||
[Analyze grammar]

kavāṭodghāṭanaṃ kṛtvā mantreṇādyena vā mune |
vāyumantreṇa vā dvāraṃ kavāṭoddhāṭanaṃ kramāt || 30 ||
[Analyze grammar]

taddvāraṃ tu dvidhā kṛtvā sādhako mantravittamaḥ |
sūtrasyottarapārśve tu pratiśeddakṣiṇāṅghriṇā || 31 ||
[Analyze grammar]

praṇamya sādhako mantraṃ ṣaḍakṣaramanusmaran |
nityadīpaṃ tato jvālya viṣṇumantreṇa mantravit || 32 ||
[Analyze grammar]

sūtrasya dakṣiṇe pārśve uttarābhimukhaḥ svayam |
same śucau pradeśe tu kṛṣṇājinakuśāstare || 33 ||
[Analyze grammar]

phalake vā samāsīnaḥ svasthāntaḥkaraṇaḥśuciḥ |
padmaṃ vā svastikaṃ vāpi baddhvā svecchānurūpataḥ || 34 ||
[Analyze grammar]

tena mantreṇa digbandhamaṣṭadikṣu niveśayet |
rakṣārthaṃ yāgadeśaṃ taditi tattvārthadarśinaḥ || 35 ||
[Analyze grammar]

evaṃ kṛtvā tu digbandhaṃ prāṇāyāmamathārabhet |
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha || 36 ||
[Analyze grammar]

prāṇānāyamya yastisraḥ prāṇāyāmottamaḥ smṛtaḥ |
pañcaviṃśatikṛtvāntaḥ prāṇānāyamya mānasaḥ || 37 ||
[Analyze grammar]

abhyāso'ṣṭākṣarasyaikaḥ prāṇāyāmaḥ sa madhyamaḥ |
prāṇo vāyuḥ śarīrasthaḥ tasyāyāmo nirodhakaḥ || 38 ||
[Analyze grammar]

pūrakaṃ kumbhakaṃ caiva recakaṃ trividha smṛtam |
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilambitam || 39 ||
[Analyze grammar]

kriyate cāṅgulisphoṭaḥ sā mātrā parikīrtitaḥ |
tathā dvādaśamātrābhiḥ pūrakaṃ kriyate kramāt || 40 ||
[Analyze grammar]

tasmāddviguṇamātrābhiḥ kumbhakaṃ kriyate budhaiḥ |
tathaiva recakaṃ kṛtvā budhāstattvārthadarśinaḥ || 41 ||
[Analyze grammar]

prāṇāyāmamidaṃ proktamadhamaṃ mutisattama |
tripradhāne vidhāne'tra yathāsaṃbhavamācaret || 42 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kṛtvā pañca vā sapta vāthavā |
prāṇāyāmaṃ prakurvīta prāṇāyāmavidāṃ vara || 43 ||
[Analyze grammar]

tatastu kāyaśuddhyarthaṃ varṇaṃ dhūmrādi vinyaset |
śabdaḥsparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ || 44 ||
[Analyze grammar]

ahaṅkāramano buddhiyuktamātmānamānayet |
sadāviṣṇau tu saṃyojya dhātudehaṃ suśodhayet || 45 ||
[Analyze grammar]

yadbījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakam |
viśoṣayedaśeṣaṃ tu dhyāyeddehasthakalmaṣam || 46 ||
[Analyze grammar]

kṣaumaṃ hṛtpadmamadhyasthaṃ bījaṃ tejomayaṃ smaret |
athordhvatiryagābhiśca jvālābhiḥ kalmaṣaṃ dahet || 47 ||
[Analyze grammar]

śaśāṅkākṛtivaddhāyannambarasthaṃ sudhāmbudhim |
hṛtpadmavyāpibhirdehaṃ svakarma bhrāmayet sudhīḥ || 48 ||
[Analyze grammar]

suṣumnā yogamārgeṇa sarvanāḍīvisarpibhiḥ |
paścācchabdādiviṣayān yojayenmūrdhnimadhyame || 49 ||
[Analyze grammar]

evaṃ cāmṛtarūpaṃ tu mayā proktaṃ tu nārada |
yadbījaṃ tu nyasennābhau anāmikyā tu nārada || 50 ||
[Analyze grammar]

aṅguṣṭhānāmikābhyāṃ tu kṣaumabījaṃ hṛdi nyaset |
sarvāsāmaṅgulīnāṃ tu mūrdhnīmaṃ bījamuttamam || 51 ||
[Analyze grammar]

yakārādi vakārāntaṃ dhūmramavyāruṇāsitam |
evaṃ saṃśodhya dehaṃ tu ūrdhvapuṇḍraṃ samācaret || 52 ||
[Analyze grammar]

ūrdhvapuṇḍravidhiṃ vakṣye śrṛṇu nārada tattvataḥ |
sarvāghanāśanaṃ puṇyaṃ sarvatīrthaphalapradam || 53 ||
[Analyze grammar]

svamūrtyarcanamantreṇa lalāṭādi kakutparam |
candanaṃ śvetamṛd bilvatulasīmūlatoyakaiḥ || 54 ||
[Analyze grammar]

ūrdhvapuṇḍraṃ likhedvidvānanāmikyā tu sādhakaḥ |
dvādaśa dvādaśairmāsairnāmabhirvā viśuddhaye || 55 ||
[Analyze grammar]

evaṃ pūto bhavedūrdhvapuṇḍrāṇāṃ dhāraṇānmune |
sṛṣṭisthityādivaśato hastāṅganyāsayordvayoḥ || 56 ||
[Analyze grammar]

vinābhya rcā phalavatī mūrtimantraprabhāvataḥ |
ārādhanakramaṃ vakṣye dvārapūjādi nārada || 57 ||
[Analyze grammar]

sādhakaḥsiddhasarvāṅgaḥ subhago rogavarjitaḥ |
kuṣṭhāpasmārarahito dvārapūjāṃ samācaret || 58 ||
[Analyze grammar]

caṇḍapracaṇḍagaruḍāḥ caturthyantaṃ namo'ntakam |
dakṣiṇottarapūrve tu dvāre ca praṇavaiḥ saha || 59 ||
[Analyze grammar]

caṇḍādhare tu cakraṃ syāt pracaṇḍasyādhare'mbujam |
gandhapuppādibhirdvārapūjāmevaṃ samācaret || 60 ||
[Analyze grammar]

athavā dvārapūjāyāḥ kramaṃ śrṛṇu mahāmune |
caṇḍādīn pūrvavat pūjya cakrādirahitena tu || 61 ||
[Analyze grammar]

dhātāraṃ pūjayedvāme vidhātāraṃ tu dakṣiṇe |
sūtrasya dakṣiṇe sthitvā ācāryo mantravitamaḥ || 62 ||
[Analyze grammar]

adhobhāge tu bhūmiḥ syāduparyaṅgaṃ pūjayecchriyam |
durgā gaṇapatī caiva kavāṭasthau prapūjayet || 63 ||
[Analyze grammar]

śaṅgapadmanidhī caiva śākhayormūladeśataḥ |
gaṅgāṃ ca yamunāṃ caiva kavāṭādhārake nyaset || 64 ||
[Analyze grammar]

utkarṣaṇīṃ karṣaṇīṃ ca antaryantre hyadhopari |
gandhapuṣpākṣatairdhūpaiḥ dīpādyairdvāramarcayet || 65 ||
[Analyze grammar]

atha caṇḍaṃ pracaṇḍaṃ ca garuḍāntaṃ samarcayet |
praṇavādi snanāmnā ca mantramityabhidhīyate || 66 ||
[Analyze grammar]

pūrvavat pūjayeddvāradevāṃstantravicakṣaṇaḥ |
triprakāraṃ mayā proktaṃ yathāyogaṃ samācaret || 67 ||
[Analyze grammar]

praṇavādisvanāmnā ca pūjayediha nārada |
evaṃ saṃkṣepataḥ proktaḥ dvārapūjāvidhikramaḥ || 68 ||
[Analyze grammar]

kāṃsyaghaṇṭādhvaniṃ kṛtvā dvāramācchādya vāsasā |
praviśeddevapārśve tu sādhakaḥ saṃyatendriyaḥ || 69 ||
[Analyze grammar]

pūvoktamāsanaṃ kṛtvā devasyāsanamārabhet |
sauvarṇe rājate vātha tāmre vātha mahāmune || 70 ||
[Analyze grammar]

kuśena vātha puṣpeṇa kalpayedāsanaṃ hareḥ |
devasya purataḥ kṛtvā hyāsanaṃ saṃyatendriyaḥ || 71 ||
[Analyze grammar]

ādhāraḥ praṇavo jñeyaḥ śaktirvāgīśvarī tathā |
kandaṃ ca pṛthivīṃ smṛtya nālamākāśarūpakam || 72 ||
[Analyze grammar]

nālasyāgre smaret padmaṃ hṛtpadmaṃ paramālayam |
ādhārādīni sarvāṇi hyāsanasya mahāmune || 73 ||
[Analyze grammar]

ajñānāt kalpayenmohāt niṣphalaṃ syānna saṃśayaḥ |
tasmāt sarvaprayatnena ādhārādīni kalpayet || 74 ||
[Analyze grammar]

ādhāraṃ prathamaṃ nyasya śaktiṃ caiva tataḥ param |
śaktyopari nyaseddhīmān kandaṃ caiva mahāmune || 75 ||
[Analyze grammar]

kandasyopari vinyasya nālamākāśarūpakam |
nālasyāgre tu vinyasya dharmādīni yathākramam || 76 ||
[Analyze grammar]

dharmādīnāṃ tu tanmadhye padmaṃ śvetāṣṭapatrakam |
dharmaṃ jñānaṃ ca vairāgyaṃ aiśvaryaṃ ca catuṣṭayam || 77 ||
[Analyze grammar]

catvāryetāni koṇeṣu āgneyādiṣu vinyaset |
madhye tu rudraṃ vinyasya nālamūlasya madhyame || 78 ||
[Analyze grammar]

adharmājñāna vairāgyānaiśvaryaṃ ca catuṣṭayam |
vinyasecca caturdikṣu pūrvādiṣu yathākramam || 79 ||
[Analyze grammar]

dharmādīni nyasedādau mantreṇādyena saṃyutam |
svanāmnā caiva sarveṣāṃ mantramityabhidhīyate || 80 ||
[Analyze grammar]

adharmādīni sarveṣāṃ svasvanāmnā ca sādhakaḥ |
vinyasecca caturdikṣu pūrvādikramayogataḥ || 81 ||
[Analyze grammar]

evaṃ nyāsaṃ kramāt kṛtvā hyādhārādi mahāmune |
nāradaḥ |
dharmajñānādirūpāṇi śrotumicchāmyahaṃ prabho || 82 ||
[Analyze grammar]

āyudhāni ca sarveṣāṃ yathāvadvaktumarhasi |
viṣvaksenaḥ |
śruṇu nārada tattvajña viṣṇupādaparāyaṇa || 83 ||
[Analyze grammar]

dharmādīnāṃ svarūpāṇi pravakṣyāmyāyudhāni ca |
caturvaktraṃ caturbāhuṃ dvipādaṃ cāsitānanam || 84 ||
[Analyze grammar]

śaṅkhacakradharaṃ saumyaṃ pītāmbarasamanvitam |
jātipuṣpadalaprakhyaṃ sarvābharaṇabhūṣitam || 85 ||
[Analyze grammar]

dharmamūrtiriti khyātaṃ jñānamūrtiṃ bravīmi te |
dvipādaṃ ca caturbāhuṃ caturvaktraṃ sanātanam || 86 ||
[Analyze grammar]

nīlotpaladalaprakhyaṃ śaṅkacakragadādharam |
jñānamūrtiriti khyātaṃ vairāgyasya vadāmyaham || 87 ||
[Analyze grammar]

raktākṣitrayasaṃyuktaṃ caturvaktraṃ caturbhujam |
pītāmbaradharaṃ saumyaṃ śaṅkhacakradharaṃ sadā || 88 ||
[Analyze grammar]

karṇikāradalaprakhyaṃ vāyavyaṃ diśamāśritam |
vairāgyasye ti nirdiṣṭaṃ aiśvaryasya vadāmi te || 89 ||
[Analyze grammar]

raktotpaladalaprakhyaṃ caturvaktraṃ caturbhujam |
pītābhbadharaṃ saumyaṃ śaṅkhacakradharaṃ sadā || 90 ||
[Analyze grammar]

sitānanasamāyuktaṃ muktāhārasamanvitam |
aiśvaryasyeti nirdiṣṭamīśvarasya vadāmi te || 91 ||
[Analyze grammar]

kundendumukta saṃkāśaṃ dvipādaṃ ca caturbhujam |
raktākṣitrayasaṃyuktaṃ jaṭāmakuṭadhāriṇam || 92 ||
[Analyze grammar]

pītāmbaradharaṃ saumyaṃ paraśuṃ śūladhāriṇाm |
sarvābharaṇasaṃyuktaṃ sarvaśobhitaśobhanam || 93 ||
[Analyze grammar]

itthaṃ harasya rūpaṃ tu devarṣe viddhi nārada |
evaṃ saṃkṣepataḥ proktaṃ dharmajñānādirūpakam || 94 ||
[Analyze grammar]

adharmādīni gātrāṇi vakṣyāmi śrṛṇu nārada |
raktavarṇaṃ mahākāyaṃ kambugrīvaṃ caturbhujam || 95 ||
[Analyze grammar]

ekavaktraṃ bṛhatkukṣiṃ netratrayasamanvitam |
raktāmbaradharaṃ raudraṃ khaṅgamudgaradhāriṇam || 96 ||
[Analyze grammar]

adharmasayaivamuktaṃ tu ajñānasya vadāmi te |
pītavarṇaṃ bṛhatkukṣiṃ mahākāyaṃ caturbhujam || 97 ||
[Analyze grammar]

śūlakhaṅgadharaṃ raudraṃ sarvābharaṇabhūṣitam |
etadajñānarūpaṃ syādavairāgyaṃ vadāmi te || 98 ||
[Analyze grammar]

dūrvāśyāmanibhaṃ brahman dvipādaṃ ca caturbhujam |
paraśupāśadharaṃ raudraṃ raktāmbaradharaṃ sadā || 99 ||
[Analyze grammar]

akṣitrayasamopetaṃ jaṭāmakuṭadhāriṇam |
avairāgyasya rūpaṃ syāt anaiśvaryaṃ vadāmi te || 100 ||
[Analyze grammar]

dhūmrākāraṃ bṛhatkukṣiṃ caturbāhuṃ mahāhanum |
ekavaktraṃ mahākāyaṃ muktakeśasamanvitam || 101 ||
[Analyze grammar]

aśrīkaramasaumyaṃ ca akṣitrayasamanvitam |
anaiśvaryasya rūpaṃ tu nirdiṣṭamadhunā mune || 102 ||
[Analyze grammar]

dharmādipañcapādāni adharmādīni nārada |
teṣāṃ rūpaṃ smarennityaṃ nyasettasmin yathākramam || 103 ||
[Analyze grammar]

anyathā kalpayenmohāt ādhārādinirūpakam |
tatpūjā niṣphalā yāti grāmasyāgnibhayaṃ bhavet || 104 ||
[Analyze grammar]

tasmāt sarvaprayatnena smaredrūpāṇi sādhakaḥ |
nyasedaṣṭadalaṃ padmaṃ teṣāmupari nārada || 105 ||
[Analyze grammar]

tatrārkasomavahnīṃśca uparyupari vanyiset |
vṛttākāraṃ tu raktābhamarkamaṇḍalakaṃ nyaset || 106 ||
[Analyze grammar]

tatropari nyaseddhyātvā śvetaṃ vṛttaṃ śaśāṅkakam |
agnimagninibhaṃ dhyātvā trikoṇaṃ maṇḍalopari || 107 ||
[Analyze grammar]

evaṃ rūpaṃ tu saṃcintya maṇḍalārkādi nārada |
maṇḍalopari vinyasya tāmasādi guṇatrayam || 108 ||
[Analyze grammar]

tāmasaṃ rājasaṃ caiva sātvikaṃ ca yathākramam |
tāmasaṃ kṛṣṇarūpaṃ tu rājasaṃ raktarūpakam || 109 ||
[Analyze grammar]

sātvikaṃ śvotavarṇaṃ tu varṇānyetāni saṃsmaret |
tatra tadvarṇakaṃ cintya maṇḍalopari vinyaset || 110 ||
[Analyze grammar]

tāmasādini vinyasya nyasedātmadvayaṃ budhaḥ |
ātmānaṃ cāntarātmānaṃ vāsudevaparāyaṇau || 111 ||
[Analyze grammar]

ātmā tu śvetavarṇaḥ syādantarātmā tathaiva ca |ś |
teṣāṃ varṇaṃ tu saṃcintya nyasedātmāntarātmake || 112 ||
[Analyze grammar]

ādhārādyantarātmāntaṃ nyāsakramamatho śrṛṇu |
ādhāraṃ prathamaṃ nyasya śvetavarṇaṃ trimūrtiyuk || 113 ||
[Analyze grammar]

śaktinyāsaṃ dvitīye tu kandanyāsamataḥ param |
nālamākāśarūpaṃ syāttamovarṇaṃ caturthakam || 114 ||
[Analyze grammar]

nālasyāgneyakoṇe tu dharmamūrtiṃ tu pañcamam |
ṣaṣṭhaṃ tu nairṛte nyasya jñānamūrtiṃ tu nārada || 115 ||
[Analyze grammar]

saptame tu nyasedvidvān vairāgyaṃ vāyugocare |
aiśvaryamaṣṭamaṃ nyasya īśāne tantravittamaḥ || 116 ||
[Analyze grammar]

navamaṃ nālamūle tu rudramūrtiṃ sadāśivam |
daśamaṃ nālasyāgre tu pūrve'dharmaṃ tu vinyaset || 117 ||
[Analyze grammar]

ekādaśe tu vinyasya dakṣiṇe'jñānarūpakam |
paścime tu nyaset paścādavairāgyaṃ tu nārada || 118 ||
[Analyze grammar]

udīcyāṃ vinyaseddevamanaiśvaryaṃ trayodaśa |
nālasyāgre smaredvidvān padmaṃ tatparamālayam || 119 ||
[Analyze grammar]

etat padmāsanaṃ proktaṃ tridaśaiḥ pūjitaṃ sadā |
tatropari nyaset paścāt maṇḍalārkādi nārada || 120 ||
[Analyze grammar]

guṇatrayaṃ nyasenmadhye tāmasādi yathākramam |
guṇamadhye nyaseddhīmānātmānaṃ cāntarātmakam || 121 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ prokta āsanasya kramo mayā |
āsanasyārcanaṃ vakṣye saṃkṣepādvidhipūrvakam || 122 ||
[Analyze grammar]

ādhārādyantarātmāntaṃ mūrtīnāṃ munisattama |
vyastaiḥsaṃpūjayet sarvaṃ samastairvā samāhitaḥ || 123 ||
[Analyze grammar]

arcayedgandhapuṣpādyaiḥ pūjayettaṃ manoramaiḥ |
teṣāṃ svanāmakairmantrairdadyāt sarvaṃ yathākramam || 124 ||
[Analyze grammar]

etat kalpyaṃ muniśreṣṭha āhvānaṃ ca vadāmyaham |
svarṇādyanyatamaṃ pātraṃ kuḍubadvayapūritam || 125 ||
[Analyze grammar]

itthaṃ hi lakṣaṇaṃ proktaṃ sarvapātrāṇi nārada |
āvāhanādi pātraṃ tat pañcaṣaṭsapta eva vā || 126 ||
[Analyze grammar]

pūjakasyāgrataḥ sthāpya prokṣayenmūlavidyayā |
eteṣāmapyalābhe tu śaṅkhaśuktimathāpi vā || 127 ||
[Analyze grammar]

kṣālayet sarvapātrāṇi viṣṇugāyatriyā mune |
āḍhakadvayasaṃpūrṇāṃ pakvabimbaphalākṛtim || 128 ||
[Analyze grammar]

vardhanīṃ vāmapārśve tu vinyasyāpūrayedbudhaḥ |
gālitairudakairyasyāṃ gandhapuṣpayutāṃ nyaset || 129 ||
[Analyze grammar]

śeṣaṃ dakṣiṇapārśve tu parito vāgrato'pi vā |
sthāpayettu krameṇaiva pūjādravyaṃ samastakam || 130 ||
[Analyze grammar]

tat pātreṣvekapātraṃ tu saṃgṛhya munisattama |
ṣaḍakṣareṇa mantreṇa saṃprokṣya tu punaḥ punaḥ || 131 ||
[Analyze grammar]

tatpātraṃ tu punaḥ prokṣya gandhodena prapūrayet |
tasmin śirasi puṣpaṃ ca nyasettoyaṃ sapuṣpakam || 132 ||
[Analyze grammar]

uddhṛtya pūjāmantreṇa dhyātvā'tra mahāmune |
yadrūpaṃ cinिtataṃ samyak tadrūpaṃ cintya sādhakaḥ || 133 ||
[Analyze grammar]

avatīrṇaṃ mahāberādāgacchāntena mūrdhni ca |
prokṣya caivāsanaṃ dadyāt kevalena jagadguroḥ || 134 ||
[Analyze grammar]

prakṣipya vādamūle tu puṣpamuṣṭiṃ tataḥ param |
namaskṛtyāñjaliṃ paścāt darśayenmunisattama || 135 ||
[Analyze grammar]

ardhyaṃ pādyaṃ tathācāmaṃ datvā devāya mantravit |
tatastu parivārāṇi pātraśeṣeṇa kalpayet || 136 ||
[Analyze grammar]

parivārakramaṃ vakṣye yathātattvena nārada |
āvāhanāṃśatoyena kalpeyattu yathākramam || 137 ||
[Analyze grammar]

pūrve tu vāsudevaṃ tu śuddhasphaṭikasaṃnibham |
śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam || 138 ||
[Analyze grammar]

saṃkarṣaṇaṃ nyasedyāmye śaśibālārkasaṃnibham |
śaṅkhacakrasamopetaṃ caturbāhuvirājitam || 139 ||
[Analyze grammar]

pradyumnaṃ paścime nyasya śātakumbhanibhaṃ mune |
śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam || 140 ||
[Analyze grammar]

aniruddhaṃ nyasettasminnuttare nīlarūpiṇam |
śaṅkhacakrasamāyuktaṃ pītavastraṃ caturbhujam || 141 ||
[Analyze grammar]

śriyaṃ suvarṇavarṇābhāṃ śvetarūpāṃ sarasvatīm |
raktavarṇāṃ ratiṃ paścāt śāntiṃ kuṅkumasaṃnibhām || 142 ||
[Analyze grammar]

āgneyādiṣu koṇeṣu vinyasecchaktirūpakam |
paiśāce tu nyaset paścāt śaṅkhādīnāṃ tu nārada || 143 ||
[Analyze grammar]

pūrve śaṅkha niyuñjīta śvetavarṇaṃ sa nādayuk |
kālāgnisadṛśākāraṃ dakṣiṇe cakramuttamam || 144 ||
[Analyze grammar]

paścime tu gadāṃ nyasya haridrābhāmanuttamām |
raktavarṇanibhaṃ padmamuttare tu nyasedbudhaḥ || 145 ||
[Analyze grammar]

musalaṃ kṛṣṇavarṇaṃ tu āgneyyāṃ diśi vinyaset |
nairṛtāyāṃ nyasettatra khaṅgamākāśasaṃnibham || 146 ||
[Analyze grammar]

pañcavarṇa tathā śārṅgaṃ vāyavye tantravittamaḥ |
sarvavarṇamayākārāṃ vanamālāṃ tathaiśake || 147 ||
[Analyze grammar]

etaddbrijīyāvaraṇaṃ garbhāgāre prakīrtitam |
dvārasya dakṣiṇe caṇḍaṃ kṛṣṇavarṇaṃ caturbhujam || 148 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ triṇetraṃ raktalocanam |
evaṃ rūpaṃ tu saṃcintya pracaṇḍaṃ tu tataḥ śrṛṇu || 149 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ raktavarṇaṃ caturbhujam |
dvārasyottarapārśve tu triṇetraṃ bhīmarūpiṇam || 150 ||
[Analyze grammar]

purato vainateyaṃ ca suvarṇābhaṃ kṛtāñjalim |
karaṇḍamakuṭaṃ nīlavāsasaṃ priyadarśanam || 151 ||
[Analyze grammar]

nīlāgranāsikāyuktaṃ nāgābharaṇabhūṣitam |
evaṃ tu garuḍaṃ cintya balarāmasya mūrtivat || 152 ||
[Analyze grammar]

yo bhaktyā devamabhyarcet tathaiva garuḍaṃ yajet |
bhagavatpramukhaṃ paścādgarutmantaṃ niyojayet || 153 ||
[Analyze grammar]

raktavarṇaṃ caturbāhuṃ dvibāhuṃ vā munīśvara |
sarvābharaṇasaṃyuktaṃ sarvaśobhanaśobhitam || 154 ||
[Analyze grammar]

kālāgnisadṛśākāraṃ cakradhṛṅmakuṭānvitam |
evaṃ cakrādhidaivaṃ tu pūjayeddvārapārśvake || 155 ||
[Analyze grammar]

śaṅkhābhaṃ saumyarūpaṃ tu sarvābharaṇabhūṣitam |
upavītayutaṃ śvetaṃ śaṅkhadhṛṅmakuṭānvitam || 156 ||
[Analyze grammar]

caturbāhuṃ dvibāhuṃ vā dhyāyeddvārasya vāmake |
dhātāraṃ pītavarṇaṃ vidhātāramaruṇaprabham || 157 ||
[Analyze grammar]

śyāmavarṇā tu bhūmiḥ syāt raktavarṇāṃ haripriyām |
durgāṃ ca komalaśyāmāṃ śvetarūpaṃ vināyakam || 158 ||
[Analyze grammar]

śaṅkhapadmanidhī caiva śvetaraktanibhau mune |
gaṅgāṃ ca yamunāṃ caiva śvetakṛṣṇanibhe mune || 159 ||
[Analyze grammar]

utkarṣaṇīṃ tu raktāṃ vai karṣaṇīṃ raktavarṇakām |
evaṃ dvāre tu saṃcintya trisandhyāyāṃ prapūjayet || 160 ||
[Analyze grammar]

nārcayedupasandhyāyāṃ caṇḍādīn dvārapālakān |
ajñānādarcayenmohāt sthānanāśo bhaviṣyati || 161 ||
[Analyze grammar]

durbhikṣaṃ jāyate rāṣṭraṃ dhanadhānyavināśakṛt |
tasmāt sarvaprayatnena vidhinoktaṃ samācaret || 162 ||
[Analyze grammar]

vimānāgneyayāmye tu tanmadhye gaṇanāyakam |
pūrvavadvarṇakaṃ cintya hastivaktraṃ caturbhujam || 163 ||
[Analyze grammar]

vimāne dakṣiṇe kuryāt dakṣiṇāmūrtimīśvaram |
akṣamālādharaṃ devamaṣṭākṣaraparāyaṇam || 164 ||
[Analyze grammar]

triṇetraṃ śvetasaṃkāśaṃ saumyaṃ somārdhadhāriṇam |
nāradādyṛṣisaṃghaiśca sevitaṃ dakṣiṇāmukham || 165 ||
[Analyze grammar]

evaṃ rahasyarūpaṃ te saṃkṣepeṇa vidhīyate |
tasya dakṣiṇapāśve tu mātṝṇāmuttarāmukham || 166 ||
[Analyze grammar]

kalpayenmuniśārdūla sarvasaṃpatsukhāvaham |
ālayasyottare mātṝḥ kalpayedbā munīśvara || 167 ||
[Analyze grammar]

teṣāṃ nāma kramādguhyaṃ śrṛṇuṣvāvahito'dhunā |
vāgīśvarīkriyākīrtiḥ lakṣmīsṛṣṭistathaiva ca || 168 ||
[Analyze grammar]

vidyākāntiśca saptaitāḥ kathitā viṣṇumātaraḥ |
uttare paścime caiva hayāsyaḥ śrīdharastathā || 169 ||
[Analyze grammar]

vīrabhadragaṇeśau vā mātṝṇāṃ dvārapālakau |
sādhakecchānurūpeṇa kalpayedviṣṇumātaraḥ || 170 ||
[Analyze grammar]

mātaraśca suvarṇābhāḥ śrīdharaḥ śyāma eva ca |
hayaśīrṣaḥsuvarṇābho varṇā etāḥ prakīrtitāḥ || 171 ||
[Analyze grammar]

tathaiva vīrabhadrādi varṇaṃ tu paripaṭhyate |
vimānapṛṣṭhabhāge tu anantamatha sādhakaḥ || 172 ||
[Analyze grammar]

pañcāsyapannagordhve tu pañcavaktraiḥ samāvṛtam |
caturbhujaṃ samāsīnaṃ śaṅkhacakragadādharam || 173 ||
[Analyze grammar]

itthaṃ hi lakṣaṇopetaṃ sarvadevairnamaskṛtam |
saumyāsyeśānayormadhye durgāṃ śyāmanibhāṃ yajet || 174 ||
[Analyze grammar]

tasyottare tu vinyasya mama rūpaṃ camūpateḥ |
śyāmalaṃ piṅgalākṣaṃ tu piṅgaśmaśruḥ sanātanam || 175 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ caturbāhuṃ kirīṭinam |
pītāmbaradharaṃ saumyaṃ vivṛttākṣisamanvitam || 176 ||
[Analyze grammar]

tarjayan vāmatarjanyā nāsāgrāsannayā jagat |
evaṃ hi mama rūpaṃ te paṭhyate munisattama || 177 ||
[Analyze grammar]

parivāravidhānoktamatha bāhyeṣu vinyaset |
dvārasya śaṅkhacakre tu dakṣiṇottarataḥ smaret || 178 ||
[Analyze grammar]

dakṣiṇe śaṅkhavarṇaṃ tu śaṅkhacakragadādharam |
caturbhujaṃ triṇetraṃ tu mūrdhni śaṅkhaṃ nyaset sadā || 179 ||
[Analyze grammar]

vāmapārśve nyaseccakramagnirūpaṃ caturbhujam |
triṇetraṃ bhīmasaṃkāśaṃ śaṅkhacakragadādharam || 180 ||
[Analyze grammar]

tanmūrdhni vinyaseccakraṃ nīlāmbarakirīṭinam |
evaṃ tu lakṣaṇaṃ proktaṃ śaṅcakrādirūpakam || 181 ||
[Analyze grammar]

indrādīśānaparyantaṃ sveṣu sthāneṣu yojayet |
vajrahasttaṃ sahasrākṣaṃ saumyaṃ tu śyāmalākṛtim || 182 ||
[Analyze grammar]

saundaryamindradaivatyaṃ dhyāyedindraṃ kirīṭinam |
triśikhaṃ raktavarṇābhaṃ raktamālyairalaṃkṛtam || 183 ||
[Analyze grammar]

tripādaṃ cāṣṭabāhuṃ ca raktanetratrayaṃ mune |
raktakeśanakhaśmaśruvahnirūpaṃ saśaktikam || 184 ||
[Analyze grammar]

dharmarājaṃ tato dhyāyet sarvalakṣaṇalakṣitam |
kālameghanibhākāraṃ dvibhujaṃ daṃṇḍapāṇinam || 185 ||
[Analyze grammar]

kirīṭahārakeyūramakuṭādivibhūṣitam |
sarvapretādhināthasya lakṣaṇaṃ kathitaṃ mayā || 186 ||
[Analyze grammar]

tatastu rakṣasāmīśaṃ nirṛtiṃ raktamūrdhajam |
khaṅgabāhuṃ mahākāyaṃ raktavaktraṃ triṇetrakam || 187 ||
[Analyze grammar]

etattu lakṣaṇaṃ proktaṃ rākṣasādhipatestataḥ |
sarvalakṣaṇasaṃyuktaṃ sarvālaṃkārabhūṣitam || 188 ||
[Analyze grammar]

śyāmalaṃ pāśahastaṃ ca jaleśaṃ paṅkajāsanam |
dhūmravarṇanibhākāraṃ dhvajayuktaṃ mahābhujam || 189 ||
[Analyze grammar]

dvipādaṃ ca dvihastaṃ ca sarveṣāṃ prāṇasaṃjñitam |
itthaṃ te muniśārdūla lakṣaṇaṃ paripaṭhyate || 190 ||
[Analyze grammar]

dhyāyet saumye tu matimān yakṣeśvaramanuttamam |
taptahāṭakasaṃkāśaṃ sarvalakṣaṇalakṣitam || 191 ||
[Analyze grammar]

dvipādaṃ ca dvihastaṃ ca daṇḍapāṇiṃ dhaneśvaram |
śvetādriśikharākāraṃ dvipādaṃ ca caturbhujam || 192 ||
[Analyze grammar]

vṛṣadhvajaṃ triṇetraṃ ca śūlapāṇīndumaulinam |
evaṃ dhyāyet kramāt sarvān svanāmnā pūjayet pṛthak || 193 ||
[Analyze grammar]

etattṛtīyāvaraṇो dvārapārśvendusūryayoḥ |
raktavarṇaṃ mahākāyaṃ kambugrīvaṃ caturbhujam || 194 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ triṇetraṃ bhīmarūpiṇam |
cintaceddakṣiṇe pārśve tṛtīyadvārake ravim || 195 ||
[Analyze grammar]

kundapuṣpanibhākāraṃ śaṅkhacakragadādharam |
caturbhujaṃ triṇetraṃ ca pītavastraṃ ca cintayet || 196 ||
[Analyze grammar]

dvārasya vāmapārśve tu śaśāṅkākṛtimuttamam |
maulipṛṣṭhasya sūryādau cintayenmaṇḍalākṛtim || 197 ||
[Analyze grammar]

evaṃ śaśiṃ raviṃ dhyātvā tṛtīyadvārapārśvayoḥ |
kumudādīni sarvāṇi nyaset pūrvādiṣu kramāt || 198 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ |
śaṅkukarṇaḥsarpanetraḥ sumukhaḥ supratiṣṭhitaḥ || 199 ||
[Analyze grammar]

eteṣāṃ lakṣaṇaṃ proktaṃ dhyāyedasmin mahotsave |
tadvat jñātvā'tra bhūteśān pūjayet sādhakottamaḥ || 200 ||
[Analyze grammar]

purataḥ sthāpayet sarvān viṣṇupāriṣadān bahūn |
sarvavarṇadharāḥsarve sarve śastrāstrapāṇayaḥ || 201 ||
[Analyze grammar]

mahāpīṭhe tu saṃsmṛtya sarvān bhūtagaṇānvitān |
pūjākāle tato dhyāyet svarūpaṃ pūjakaḥ kramāt || 202 ||
[Analyze grammar]

svanāmnā parivārāṇāṃ praṇavādinamontakam |
arghyapādyādibhirvāpi gandhādyairvā munīśvara || 203 ||
[Analyze grammar]

arcayennityapūjāyāṃ praṇavādimanusmaran |
asmin tantre mayā proktaṃ caṇḍādyāvaraṇārcanam || 204 ||
[Analyze grammar]

utsave parivārāṇāmarcanāvidhiruttamaḥ |
tathaivābhyarcya matimān parivārānatandritaḥ || 205 ||
[Analyze grammar]

evamabhyarcya bhūteśān paścāt pūjāṃ samācaret |
kṣālayet sarvapātrāṇi pūrvoktena vidhānataḥ || 206 ||
[Analyze grammar]

sarvadravyāṇi saṃprokṣya nirīkṣyādyena mantrataḥ |
āvāhanādibhiḥ sarvairupacārakrameṇa tu || 207 ||
[Analyze grammar]

devadevaṃ samabhyarcya sa yāti paramāṃ gatim |
upacārakramaṃ vakṣye yathāvadanupūrvaśaḥ || 208 ||
[Analyze grammar]

pūrvamāvāhanaṃ kuryāt punarāsanameva ca |
tṛtīyaṃ puṣpavikṣepaṃ turīyaṃ tu namaskṛtim || 209 ||
[Analyze grammar]

pañcamo'ñjalimudrā ca ṣaṣṭhamardhyaṃ tathaiva ca |
pādyaṃ tu saptamaṃ kuryāt tathācamanamaṣṭamam || 210 ||
[Analyze grammar]

snapanaṃ navamaṃ vidyāddaśamo vasanaṃ bhavet |
ekādaśo bhūṣaṇaṃ syāt dvādaśastūpavītakam || 211 ||
[Analyze grammar]

trayodaśaścācamanaṃ gandhaścaiva caturdaśaḥ |
puṣpaṃ pañcadaśaścaiva ṣoḍaśo dhūpa eva ca || 212 ||
[Analyze grammar]

dīpaḥ saptadaśaścaiva mudrāṣṭādaśa ucyate |
havirekonaviṃśaśca pānīyaṃ viṃśakastathā || 213 ||
[Analyze grammar]

ekaviṃśastathācāmaḥ tāmbūlaṃ ca dvāviṃśakaḥ |
upacārastrayoviṃśa ācāmastadanantaram || 214 ||
[Analyze grammar]

mukhavāsaḥ pañcaviṃśaḥ ṣaḍviṃśo geyamucyate |
purāṇaṃ saptaviṃśaśca nṛttahomamataḥ param || 215 ||
[Analyze grammar]

balibhramaṇamekonatriṃśa ardhyamataḥ param |
puṣpaṃ vā muniśārdūla dadyādicchānurūpataḥ || 216 ||
[Analyze grammar]

ekatriṃśo mukhavāsaścodvāsanamataḥ param |
dvātriṃśadupacārāṇāmuktamevaṃ mahāmune || 217 ||
[Analyze grammar]

vakṣye kalopacārāṇi śrṛṇuṣvāvahito bhava |
ādya āvāhanaṃ paścāt āsanaṃ tadanantaram || 218 ||
[Analyze grammar]

pādyaṃ tṛtīya ardhyaṃ syādācāmaṃ pañcamaḥ smṛtaḥ |
ṣaṣṭhaṃ tu snapanaṃ vidyāt saptamo vasanaṃ bhavet || 219 ||
[Analyze grammar]

aṣṭamastūpavītaṃ syānnavamaṃ gandha ucyate |
daśamaḥ puṣpavinyāsaḥ dhūpa ekādaśo bhavet || 220 ||
[Analyze grammar]

dīpastataḥ paraṃ vidyāt caruṇastu nivedanam |
caturdaśyañjalimudrā pradakṣiṇamataḥ param || 221 ||
[Analyze grammar]

udvāsanaṃ ṣoḍaśaḥ syādityevamaparaḥkramaḥ |
evaṃ ṣoḍaśadhā proktā upacārāṇi nārada || 222 ||
[Analyze grammar]

ekādaśopacārāṇāṃ kramaṃ śrṛṇu mahāmune |
āvāhanaṃ tu prathamaḥ dvitīyaścāsanaṃ bhavet || 233 ||
[Analyze grammar]

arghya cānantaraṃ vidyāt pādyaṃ caiva tataḥ param |
devasyācamanaṃ vidyāt pañcamaṃ tu vicakṣaṇaḥ || 224 ||
[Analyze grammar]

gandhaṃ cānantaraṃ vidyāt saptamaṃ puṣpameva ca |
dhūpaṃ tu cāṣṭamaṃ vidyāt dīpastu navamaḥ smṛtaḥ || 225 ||
[Analyze grammar]

daśamastu nivedyaṃ syādudvāsanamataḥ param |
mukhyagauṇakrameṇaiva viniyogaṃ tataḥ śrṛṇu || 226 ||
[Analyze grammar]

yatra pūjottamā tatra kuryānmukhyopacārakam |
madhyamārādhanaṃ yattu trakṛdhyamaprayojayet || 227 ||
[Analyze grammar]

arcā kanīyasī yatra tatraivaikādaśena tu |
prayojyamiti śāstrasya niścayaḥ sādhakottamaiḥ || 228 ||
[Analyze grammar]

sarve sarvatra vā pūjā deśakālānurūpataḥ |
sādhakecchānurūpeṇa kuryādvā munipuṅgava || 229 ||
[Analyze grammar]

ani rādhayiṣurmūtrā yadyadvai sādhakottamaḥ |
tattadvai mūrtimantreṇa kuryāt sarvopacārakam || 230 ||
[Analyze grammar]

snapane mantrabhedo'sti mūrtīnāṃ munisattama |
nitye naimittike vāpi viṣṇornukamathāvapi || 231 ||
[Analyze grammar]

nārāyaṇopaniṣadaṃ dvādaśākṣarameva ca |
nārāyaṇaṃ brāhmaṇaṃ vā ato devī ti vā punaḥ || 232 ||
[Analyze grammar]

sahasraśīrṣaṃ devamaṣṭākṣaramathāpi vā |
sahasraśīrṣā puruṣo mantraṃ vā parameṣṭhinaḥ || 233 ||
[Analyze grammar]

eteṣvanyatamaṃ vāpi snapanaṃ sādhakaḥ śuciḥ |
kurvan svarāṣṭramuddhṛtya viṣṇulokamavāpnuyāt || 234 ||
[Analyze grammar]

kevalaṃ mūlamantreṇa pūjakaḥ puruṣottama |
āvāhanādibhiḥ sarvairupacāraiḥ samarcayet || 235 ||
[Analyze grammar]

suguṇo vaṃśasaṃpanno nirdoṣo rogavarjitaḥ |
āvāhanādi karmāṇi sarvāṇyetāni sarvadā || 236 ||
[Analyze grammar]

aṣṭākṣareṇa vā kuryāt mūrtīnāṃ munisattama |
pūjakasyottamatvācca nirdoṣatvānmahāmune || 237 ||
[Analyze grammar]

kevalaṃ puṣpamātreṇa deveśastṛpyate'tra tu |
sā pūjā saphalaṃ yāti vṛddhikṛt grāmarājyoḥ || 238 ||
[Analyze grammar]

evaṃ yaḥ kārayedbhaktyā sa yāti paramāṃ gatim |
yatirvā brahmacārī vā pūjako munisattama || 239 ||
[Analyze grammar]

dviguṇaṃ phalamāpnoti nātra kāryā vicāraṇā |
evaṃ saṃpūjayedbhaktyā viṣṇuṃ sakalamavyayam || 240 ||
[Analyze grammar]

iha loke śriyaṃ prāpya paraloke tathaiva ca |
sarvān kāmānavāpnoti sarvayajñaphalaṃ bhavet || 241 ||
[Analyze grammar]

viśeṣamatra vakṣyāmi ātmārthasya parasya ca |
upacārakramaṃ sarvaṃ sādhakānāṃ hitāya tu || 242 ||
[Analyze grammar]

arghyādimukhavāsantaṃ kramāddevāya kalpayet |
arghyaṃ pādyaṃ tathācāmaḥ madhuparkaḥ punaśca tat || 243 ||
[Analyze grammar]

tāmbūlaṃ gandhapuṣpaṃ ca akṣato dhūpa eva ca |
dīpo hyañjalimudrā tu nivedyaṃ tu mahāmune || 244 ||
[Analyze grammar]

pānīyācamanīyaṃ ca mukhavāsastathaiva ca |
evaṃ kramo muniśreṣṭha tatkrameṇāthavārcayet || 245 ||
[Analyze grammar]

kṣālayet sarvapātrāṇi pūrvavattantravittamaḥ |
tattat pātreṣu taddravyaṃ nikṣipyāpūrya puṣpakam || 246 ||
[Analyze grammar]

arghyatoyaṃ svamantreṇa mukhamālepayaddhareḥ |
pādyaṃ devasya pāde ca dīyate svasvavidyayā || 247 ||
[Analyze grammar]

devasya dakṣiṇe haste hyācāmaṃ madhuparkakam |
punarācāmatāmbūlaṃ tathaiva ca punaḥ punaḥ || 248 ||
[Analyze grammar]

jātiśrīkaṇṭha mādāya peṣayet piṣṭhapaṅkavat |
karpūreṇa samāyuktaṃ kuḍubadvayapūritam || 249 ||
[Analyze grammar]

kevalaṃ candanaṃ vāpi gandhaṃ ṣaṇmuṣṭimātrakam |
puṣpaprasthacatuṣkaistu mūrtīnāṃ tu pṛthakpṛthak || 250 ||
[Analyze grammar]

dāpayettu prayatnena sādhakaḥ paramārthavit |
dhūpaṃ surabhiṇā vyāptaṃ prāptajvālocchritojjñitam || 251 ||
[Analyze grammar]

bahurekhamanāragnyaṃ daśamātraṃ pradāpeyat |
dīpaṃ saptāṅgulotthānaṃ ghṛtakarpūradīpitam || 252 ||
[Analyze grammar]

dhūpaṃ tu dāpayedgandhaṃ nāsikāyāṃ tu dakṣiṇe |
dadyādyathākramaṃ sarvaṃ vāsudevāya bhaktitaḥ || 253 ||
[Analyze grammar]

kalamādīni sarvāṇi śeṣāṅgaṃ mardayedbudhaḥ |
vāmahastena mantrajñaḥ puṣpaṃ gṛhya samāhitaḥ || 254 ||
[Analyze grammar]

dakṣiṇena kareṇaiva dadyāddevasya pādayoḥ |
muṣṭimātraṃ pradadyāttu trivāreṇa svavidyayā || 255 ||
[Analyze grammar]

madhyamānāmikāmadhye cāṅguṣṭhena samanvitam |
akṣataṃ tu tato dadyāt tathaiva ca punaḥ punaḥ || 256 ||
[Analyze grammar]

devasya vāmanāsau ca dhūpaṃ dadyāt samāhitaḥ |
dakṣiṇe devadṛkpārśve dīpaṃ dadyāttu mantravit || 257 ||
[Analyze grammar]

trimātrakaṃ tu mudrāyā darśanaṃ dakṣiṇādṛśi |
kapilājyena saṃsrāvya hyannasuktena saṃspṛśet || 258 ||
[Analyze grammar]

pariṣicyādi mantreṇa pāṇiṃ dadyāttu pāṇinā |
dadyāttaddakṣiṇe haste haviḥprāśanamudrayā || 259 ||
[Analyze grammar]

pānīyācamanīyaṃ ca mukhavāsaṃ tathaiva ca |
evaṃ ṣoḍaśadhā proktaṃ viśeṣeṇopacārakam || 260 ||
[Analyze grammar]

dadyādyathākramaṃ sarvaṃ bhaktipūtena cetasā |
tatastu sādhakaḥ samyak praṇamyāñjalimudrayā || 261 ||
[Analyze grammar]

devasya pādau hastābhyāṃ saṃspṛśettat samāhitaḥ |
tatastvatharvavede tu śaunakāyāṃ tu śākhayā || 262 ||
[Analyze grammar]

nārāyaṇopaniṣadaṃ uccārya ca punaḥ punaḥ |
tribhiḥ kāṇḍaiḥsamuccārya mantreṇaiva mahāmune || 263 ||
[Analyze grammar]

deveśastṛpyate caiva nātra kāryā vicāraṇā |
rājarāṣṭravivṛddhiḥ syāt grāmādiṣu tathaiva ca || 264 ||
[Analyze grammar]

arcayennānyathā mohādābhicārakaro bhavet |
sā pūjā niṣphalā caiva rogavṛddhirbhaviṣyati || 265 ||
[Analyze grammar]

tasmāt sarvaprayatnena tribhiḥ kāṇḍaiḥ samarcayet |
agnikāryaṃ tu pūrvoktaṃ kuryāttantravicakṣaṇaḥ || 266 ||
[Analyze grammar]

samidho mūlamantreṇa ājyamājyena mantrataḥ |
caruṃ puruṣasūktena pratyekaṃ ṣoḍaśāhutīḥ || 267 ||
[Analyze grammar]

hutvā hutvāgnimadhye tu sādhako mantravittamaḥ |
śeṣadravyāṇi sarvāṇi pūrvoktenaiva kārayet || 268 ||
[Analyze grammar]

agnikāryaṃ samāpyaivaṃ balidānamathocyate |
balidānakramaḥ sarvaḥ saṃkṣepādvakṣyate'dhunā || 269 ||
[Analyze grammar]

nitye naimittike caiva sarvasaṃpat sukhāvaham |
svarṇādīnāṃ tu pātrāṇāṃ lakṣaṇaṃ kathyate'dhunā || 270 ||
[Analyze grammar]

tālaṃ tu karṇikā proktaṃ tatpādārdhatalaṃ tathā |
pādaṃ tu tadbahiḥ kuryāt tadante valayaṃ bhavet || 271 ||
[Analyze grammar]

balipātraṃ samākhyātaṃ tāmrarājatahaimakam |
uttamādhamamadhyaṃ syāt vibhavasyānurūpataḥ || 272 ||
[Analyze grammar]

kārayedbalipātraṃ tu ekadravyeṇa śilpinā |
ācāryo'laṃkṛtaḥ samyak pātramādāya maṇḍale || 273 ||
[Analyze grammar]

sādhitaṃ prokṣitaṃ paścāt gālitenodakena tu |
tasminmadhye tu kurvīta sudṛḍhaṃ haviṣāsanam || 274 ||
[Analyze grammar]

karṇikāraparīmāṇaṃ yattāvadvistāramucyate |
caturaṅgulamutsedhamannapīṭhasya nārada || 275 ||
[Analyze grammar]

lakṣaṇaṃ cātra saṃproktaṃ nityapūjotsavasya tu |
mahotsave na kurvīta cānnapīṭhasya copari || 276 ||
[Analyze grammar]

kārayecchibikādyeṣu balibhramaṇamuttamam |
kalpayet saparīvāramantarāvaraṇasthitam || 277 ||
[Analyze grammar]

tasmin pātropari nyasya svanāmnā munisattama |
annopari paṭaṃ nyasya puṣpairanyaiḥ prakīrya ca || 278 ||
[Analyze grammar]

vastrairābharaṇaiścitraiḥ gandhaiḥ puṣpairalaṃkṛtam |
suvarṇakusumaiścitraiḥ prabhāvāsitasaṃyutam || 279 ||
[Analyze grammar]

vāsikādyābhirmālābhiḥ bhūṣitaṃ sumanoramam |
sauvarṇaṃ rājataṃ vāpi tāmraṃ vātīva sundaram || 280 ||
[Analyze grammar]

tasmin tiṣṭhāpayedbimbaṃ svasvamūrtyanusārataḥ |
alābhe kāñcane vāpi rājataṃ tāmrameva vā || 281 ||
[Analyze grammar]

taṇḍulaṃ ca caruṃ puṣpaṃ prātarmadhyāhna eva ca |
pradoṣe ca baliṃ kuryāt yathāyogakrameṇa tu || 282 ||
[Analyze grammar]

arghyādi cāṣṭamaṃ dadyāt mukhavāsāntameva vā |
dīpāntaṃ vā pradātavyaṃ svena mantreṇa deśikaḥ || 283 ||
[Analyze grammar]

anyapātre tu mantrajñaḥ cānnaṃ toyasamanvitam |
gandhapuṣpasamāyuktaṃ svastivācanasaṃyutam || 284 ||
[Analyze grammar]

pīṭhe pīṭhe muniśreṣṭha balidānaṃ samācaret |
śaṅkhaghoṣasamāyuktaṃ dhūpadīpasamanvitam || 285 ||
[Analyze grammar]

vitānadhvajasaṃyuktaṃ chatracāmaraśobhitam |
tūryavāditraghoṣaiśca jayaśabdasamanvitam || 286 ||
[Analyze grammar]

śiṣyamabhyarcya gandhādyaiḥ garuḍaṃ saṃsmaret svayam |
vidyānāmādimantreṇa pātramutthāpayedguruḥ || 287 ||
[Analyze grammar]

sthāpayenmūrdhni śiṣyasya balipātramanuttamam |
tatpātre sthāpayeddevaṃ gacchamānaṃ prakalpayet || 288 ||
[Analyze grammar]

śanaiḥ śanairmuniśreṣṭha śaṅkhādyairgeyasaṃyutam |
balibhramaṇakāle tu bimbāgre balimācaret || 289 ||
[Analyze grammar]

yo mohādbimbahīne tu balikarmaṇi cenmune |
tatsthānaṃ nidhanaṃ yāti tatrasthā narakaṃ vrajet || 290 ||
[Analyze grammar]

tasmāt sarvaprayatnena bimbāgre balimācaret |
pratimācāryayormadhye gamanaṃ varjayettataḥ || 291 ||
[Analyze grammar]

gamanaṃ yadi cettatra snapanaṃ pañcagavyakaiḥ |
tadante gandhatoyena snāpayettena mūrtinā || 292 ||
[Analyze grammar]

puṇyāhaghoṣasaṃyuktaṃ svastisūktaravairyutam |
mantrāṇāmādimantreṇa mūrtimantreṇa vā mune || 293 ||
[Analyze grammar]

samidājyena caruṇā pratyekaikāhutiṃ kramāt |
hutvā sve sve tu juhuyāt svāhāntena yathākramam || 294 ||
[Analyze grammar]

paścāt pūrṇāhutiṃ hutvā śeṣakarma samācaret |
ādyaṃ pradakṣiṇaṃ kṛtvā nṛttageyasamanvitam || 295 ||
[Analyze grammar]

dvitīyaṃ ca paribhramya geyatūryasamanvitam |
tṛtīyaṃ tu paribhramya tūryairnānāvidhairyutam || 296 ||
[Analyze grammar]

caṇḍapracaṇḍaprabhṛti mahāpīṭhāntameva ca |
arghyapādyādinābhyarcya gandhādyairjalasaṃyutam || 297 ||
[Analyze grammar]

parivārān samabhyarcya yathāpūrvaṃ prakalpitam |
balibhramāntaṃ kṛtvā tu mahāpīṭhapradakṣiṇam || 298 ||
[Analyze grammar]

tṛtīyasavane gatvā punaḥ kuryāt pradakṣiṇam |
śaṅkhaśabdatrayaṃ kuryāt gopure niḥsvanaṃ gatā || 299 ||
[Analyze grammar]

vimānadvāramāsādya ārghyaṃ vā puṣpameva vā |
datvā tanmūrtimantreṇa garbhāgāre praveśayet || 300 ||
[Analyze grammar]

pīṭhasya dakṣiṇe pārśve balibimbaṃ prasādayet |
pādyādi caturo dadyāt karmārcāyāṃ tathaiva ca || 301 ||
[Analyze grammar]

balipātrasthitaṃ puṣpaṃ mamāgre nikṣipedbudhaḥ |
annapīṭhaṃ satoyaṃ ca mahāpīṭhe vinikṣipet || 302 ||
[Analyze grammar]

prakṣālya pādau hastau ca ācamya vidhinā punaḥ |
nyāsaṃ kṛtvā vidhānena mūrtimantreṇa pūrvavat || 303 ||
[Analyze grammar]

kakudantaṃ lalāṭādi nyaseddehe yathākramam |
sahasraṃ vā śataṃ vāpi aṣṭāviṃśाmathāpi vā || 304 ||
[Analyze grammar]

svena svena tu mantreṇa yathāśakti japet kramāt |
namaskāraṃ kramāt kṛtvā tanmūrtistutibhiḥ kramāt || 305 ||
[Analyze grammar]

japenmantrī svamantreṇa devadevasya saṃnidhau |
asmin kāle tu deveśastṛpyate nātra saṃśayaḥ || 306 ||
[Analyze grammar]

sarvān kāmānavāpnoti grāmarājñośca vṛddhikṛt |
anyathā devadeveśaḥ kupyate nātra saṃśayaḥ || 307 ||
[Analyze grammar]

tasmāt sarvaprayatnena japenmūrtistutiṃ budhaḥ |
puṣpaṃ datvā namaskṛtya mūlabere nayeddharim || 308 ||
[Analyze grammar]

āvāhanaṃ yathāpūrvaṃ tadvadudvāsanaṃ kuru |
ālokya dattamityāhuḥ balidānottamaṃ param || 309 ||
[Analyze grammar]

saṃkṣepeṇa mayā proktaṃ vakṣye dattāvalokanam |
athavā parivārāṇāṃ balidānavidhikramam || 310 ||
[Analyze grammar]

pravakṣyāmi muniśreṣṭha guhyādguhyataraṃ śrṛṇu |
jhallarīmaddalairyuktaṃ nānāvādyasamanvitam || 311 ||
[Analyze grammar]

nityotsavasya pūrve tu balidānaṃ samācaret |
sarvālaṃkārasaṃyuktaṃ vitānadhvajasaṃyutam || 312 ||
[Analyze grammar]

nṛttagītasamāyuktaṃ paścādbimbaṃ paribhramet |
madhyamaṃ balidānaṃ taccaṇḍādibhyo hyatandritaḥ || 313 ||
[Analyze grammar]

dattāvalokyakaṃ nāma rājño rāṣṭrasya vṛddhikṛt |
evaṃ dine dine kuryāt parivārabalikramam || 314 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ prokto nityotsavabalibhramaḥ |
viśeṣaṃ cātra vakṣyami parārthe balikarmaṇi || 315 ||
[Analyze grammar]

śṛṇuṣvāvahito bhūtvā guhyādguhyataraṃ mune |
indrādilokapālān vā kalyayet kramayogataḥ || 316 ||
[Analyze grammar]

ekāvaraṇamārgaṃ cet parivārabalikramam |
prathamāvaraṇe kuryāt vighneśādīn vivarjayet || 317 ||
[Analyze grammar]

caṇḍādiśarvaparyantaṃ saṃsthāpya balimācaret |
paścādbaliṃ mahāpīṭhe saṃsthāpya prathamaṃ mune || 318 ||
[Analyze grammar]

śaṅkhādigeyasaṃyuktaṃ dvitīyaṃ bhrāmayeddharim |
nānāvādyasamāyuktaṃ tṛtīyaṃ bhrāmayeddharim || 319 ||
[Analyze grammar]

paścāddevaṃ mahābhāgo nītvārghyādyaiḥsamarcayet |
śaṅkhādigeyasaṃyuktaṃ dvitīyaṃ bhrāmayeddharim || 320 ||
[Analyze grammar]

nānāvādyasamāyuktaṃ tṛtīyaṃ bhrāmayeddharim |
paścāddevaṃ mahābhāgo nītvārghyādyaiḥ samarcayet || 321 ||
[Analyze grammar]

pādyodakaṃ gṛhītvā tu bhaktān saṃprokṣya mantravit |
evaṃ balividhiḥ prokto ekāvaraṇapūjane || 322 ||
[Analyze grammar]

punaḥ prākāramatraiva kalpitaścenmunīśvara |
caṇḍādīśāvasānaṃ tu prathamāvaraṇe nyaset || 323 ||
[Analyze grammar]

śeṣāṇi parivārāṇi dvitīye ca tṛtīyake |
indrādi supratiṣṭhāntaṃ punaḥsaṃsthāpya mantravit || 324 ||
[Analyze grammar]

pūrvoktena vidhānena balidānaṃ samācaret |
sā pūjā saphalā bhūtvā vardhate śrīrdine dine || 325 ||
[Analyze grammar]

rājño rāṣṭrasya vṛddhiḥ syāt ālayasya tathaiva ca |
evaṃ dine dine kuryāt tṛtīyāvaraṇāvṛtam || 326 ||
[Analyze grammar]

evameva baliṃ kuryāt dvitīyāvaraṇālaye |
arghyāvasānaṃ pūvoktamārgeṇa prathame nyaset || 327 ||
[Analyze grammar]

vidhneśādi muniśreṣṭha prathamaṃ balimācaret |
prathamāvaraṇe paścāt indrādīnāṃ baliṃ haret || 328 ||
[Analyze grammar]

tṛtīyāvaraṇe paścāt kumudādibaliṃ haret |
taṃ baliṃ madhyamamidaṃ pūrvā pūrvā garīyasī || 329 ||
[Analyze grammar]

anyathāphalamāpnoti durbhikṣānarthadā bhavet |
tasmāt kuryāt prayatnena baliṃ viṇorvidhānataḥ || 330 ||
[Analyze grammar]

vṛkṣamūle'drimūle vā kuḍye vā'tra guhāntare |
kiṃcidasmin viśeṣo'sti tatkramaṃ śrṛṇu nārada || 331 ||
[Analyze grammar]

devāgre pūrvavat kalpya maṇḍapaṃ saparicchadam |
tatropalipya vidhivat hastamātraṃ samaṃtataḥ || 332 ||
[Analyze grammar]

tanmadhye śaktimāvāhya pātre pādukasaṃyute |
arghyādisaptamaṃ datvā pṛthak pādyādibhiḥ kramāt || 333 ||
[Analyze grammar]

maṇḍapaṃ paritaḥ kalpya parivārān viśeṣataḥ |
ekāvaraṇamārgeṇa maṇḍapaṃ bhrāmayet kramāt || 334 ||
[Analyze grammar]

matsyādīnāṃ tu devarṣe evameva samācaret |
balidānaṃ muniśreṣṭha śeṣaṃ pūrvavadācaret || 335 ||
[Analyze grammar]

anyathāphalamāpnoti kartā bhartā ca naśyati |
kevalaṃ balidānaṃ tu pravakṣyāmi śrṛṇu kramāt || 336 ||
[Analyze grammar]

homotsavavihīnaṃ cet sādhako munisattama |
pañcottaradaśān sarvān caṇḍādidvārapālakān || 337 ||
[Analyze grammar]

pūjayenmuniśārdūla gandhapuṣpādibhiḥ kramāt |
taddvāre balirityāhuradhamaḥ paripaṭhyate || 338 ||
[Analyze grammar]

uttame'pyuttamaṃ kuryāt madhyame madhyamaṃ kuru |
adhame'pyadhamaṃ kuryāt vibhavasyānurūpataḥ || 339 ||
[Analyze grammar]

nityotsavasya pūrve tu kārayettu viśeṣataḥ |
balidānaṃ muniśreṣṭha paścāddevaṃ paribhramet || 340 ||
[Analyze grammar]

adhamādhamamityāhuḥ parivāravihīnataḥ |
dattāvalokyakaṃ nāma tadgrāmasyaiva vṛddhikṛt || 341 ||
[Analyze grammar]

alaṃkārāṇi sarvāṇi cāsmin pūrvavadācaret |
ityuttamādi saṃprokto balikarmavidhirmayā || 342 ||
[Analyze grammar]

evaṃ sakṣepataḥ prokto nityotsavavidhirmune |
sādhakecchānurūpeṇa kārayedekadhā'tra tu || 343 ||
[Analyze grammar]

ātmārthaṃ vaidikenaiva tāntrikeṇaiva vā mune |
parārthe tāntrikeṇaiva miśritaṃ vā hariṃ param || 344 ||
[Analyze grammar]

arcayet pūrvavaddhīmān rājño rāṣṭrasya vardhanam |
parārthe vaidikenaiva na kuryāttu kathaṃcana || 345 ||
[Analyze grammar]

tasmāt sarvaprayatnena miśritaṃ tāntrikeṇa tu |
svārtha āvāhanaṃ kuryāt phalakādvā paṭādapi || 346 ||
[Analyze grammar]

sūryamaṇḍalamadhyādvā parārthe mūlaberakāt |
ekaberaṃ tu santyajyodvāsanāvāhanena tu || 347 ||
[Analyze grammar]

kuryāt svārthe parārthe ca śailabimbe viśeṣataḥ |
tathaiva bālagehasya bimbasya munisattama || 348 ||
[Analyze grammar]

āvāhanaṃ visargaṃ tu na smareccheṣamācaret |
aśakto'nadhikārī vā svārthaṃ yaḥ kārayatyapi || 349 ||
[Analyze grammar]

pareṇa tatkulaṃ sarvaṃ svakulaṃ tārayiṣyati |
viṣṇorniveditaṃ sarvaṃ mamāpi priyameva ca || 350 ||
[Analyze grammar]

hastayoraṅgulīnāṃ tu svāṅguṣṭhānāmikena tu |
nirmālyaṃ mocayitvā tu prāṇānāyamya mānasaḥ || 351 ||
[Analyze grammar]

tena mālyaṃ ca taddravyaṃ mama prītikaraṃ śubham |
tanmālyaṃ caiva taddravyaṃ bhaktānāṃ caiva dāpayet || 352 ||
[Analyze grammar]

matpūjā tadvimāne tu vinā cenmunisattama |
sā pūjā niṣphalā bhūyāt grāmasyānarthakṛdbhavet || 353 ||
[Analyze grammar]

kākaśvānādi jantūnāṃ pāṣaṇḍīnāṃ tathaiva ca |
vedavikrayakānāṃ ca vedanindakameva ca || 354 ||
[Analyze grammar]

śūdrānnatatparāṇāṃ ca nāstikānāṃ viśeṣataḥ |
evamādīni jātīnāṃ bhakṣaṇārthaṃ na dāpayet || 355 ||
[Analyze grammar]

avicāreṇa vā mohāt datvā rauravamāpnuyāt |
na laṅghayīta nirmālyaṃ mamāpi puruṣottama || 356 ||
[Analyze grammar]

yaścettu laṅghayet mohāt mahān doṣo bhaviṣyati |
mahārauravamāyāgnau nimagnastatra doṣabhāk || 357 ||
[Analyze grammar]

dvijātyāditrivarṇāntaṃ vaiṣṇavānāṃ viśeṣataḥ |
tretāgnīnāṃ vratasthānaṃ yatīnāṃ śāntacetasām || 358 ||
[Analyze grammar]

dīkṣitānāṃ tapasvīnāṃ vandhyādiṣu tathaiva ca |
evamādīni bhaktānāṃ dāpayeddevasaṃnidhau || 358 ||
[Analyze grammar]

tasmāt sarvaprayatnena varjitānāṃ na dāpayet |
evaṃ yaḥ kārayedbhaktyā viṣṇupūjāmanuttamām || 360 ||
[Analyze grammar]

mokṣadaṃ mokṣamicchūnāṃ dhanadaṃ dhanakāminām |
annadaṃ cānnamicchūnāṃ sarvakāmapradaṃ śubham || 361 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: