Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ekonaviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi cāṅganyāsādilakṣaṇam |
śrṛṇu guhyamanā bhūtvā sādhakānāṃ hitāya vai || 1 ||
[Analyze grammar]

aṅganyāsakramaṃ caiva mudrāyā lakṣaṇaṃ tathā |
phalāni vividhānyatra sarvavidyāprakāśakam || 2 ||
[Analyze grammar]

ācāryaḥ prayato bhūtvā prāṅmukho vāpyudaṅmukhaḥ |
paṅkajaṃ vāsanaṃ baddhvā svastikaṃ vā yathecchayā || 3 ||
[Analyze grammar]

pūjārambhe'ñjaliṃ kṛtvā namaskṛtya yathāvidhi |
uttāne vāmahastāgre tiryagdakṣiṇamañjasā || 4 ||
[Analyze grammar]

maṇḍalākṛti saṃspṛśya vāmāntamitareṇa tu |
vāmāṅguṣṭhaṃ tato baddhvā muṣṭyordhvāṅguṣṭhayā mune || 5 ||
[Analyze grammar]

muṣṭiṃ kṛtvā gato dhāma dhyātvā mantraṃ samāhitaḥ |
saṃspṛśya hṛdayaṃ devaṃ trimātre śirasā tathā || 6 ||
[Analyze grammar]

praṇamya pāṇivyatyāsaṃ baddhvā mudrāṃ tathā punaḥ |
praviśyāñjalimudrāṃ tu pūjāmantreṇa mantravit || 7 ||
[Analyze grammar]

namo'ntaṃ hṛdayaṃ mūrdhni śikhāyāṃ kavace tathā |
astre netre tato dhyātvā taccihnena nyasedbudhaḥ || 8 ||
[Analyze grammar]

mudrāyā lakṣaṇaṃ cāpi niruktaṃ ca tataḥ śrṛṇu |
labdhayā tu yayā yasmāt sādhako devavairiṇām || 9 ||
[Analyze grammar]

drāvayīta mudaṃ tasmāt mudrā tallakṣaṇaṃ śrṛṇu |
baddhāyāstu bahirmuṣṭyā ṛjumaṅguṣṭhamāyatam || 10 ||
[Analyze grammar]

kṛtvāto madhyamāyāṃ tu tanmūlaṃ hṛdaye spṛśet |
āhṛtya tarjanīṃ samyak baddhvāṅguṣṭhena muṣṭikam || 11 ||
[Analyze grammar]

athāṅguṣṭhalalāṭānte śikhordhvamahatīṃ tathā |
bṛhadagradvayenaiva kṣudramudrasya bandhanam || 12 ||
[Analyze grammar]

hastābhyāmūrdhvamāyamya kṛtvā cānābhimaṇḍalam |
kavacasya dhiyā nyasya kavacasya tu mudrikā || 13 ||
[Analyze grammar]

aparā'strasya mudraiṣā kathyate dakṣiṇāgrakam |
muṣṭiṃ baddhvā tatastarjanyagramaṅguṣṭharekhayā || 14 ||
[Analyze grammar]

spṛṣṭvā sphoṭamudakṣepaḥ pūrvādi daśadikṣvapi |
kaniṣṭhānāmike baddhvā nahatā talamadhyage || 15 ||
[Analyze grammar]

tarjanīmadhyamāgrābhyāṃ netrayornetramudrikā |
madhyamutthāpitaṃ kṛtvā hastaṃ saṃkocya yatnataḥ || 16 ||
[Analyze grammar]

kanīyasaṃ tu saṃhṛtya śeṣayorubhayorapi |
atho vaktramukhāṃ śeṣāṅgulinā vāmakena tu || 17 ||
[Analyze grammar]

kareṇa dakṣiṇaṃ spṛṣṭvā bhrāmayeddīpamudrikā |
lalāṭe hṛdi vā samyak saṃpuṭo'ñjalirūrdhvagaḥ || 18 ||
[Analyze grammar]

nāmnā mudreyaṃ vijñeyā praṇāme'ñjalimudrikā |
uktānāmiha vānyeṣvapyanuktānāṃ prayatnataḥ || 19 ||
[Analyze grammar]

pradarśane'pyaśaktaḥ san añjaliṃ tu pradarśayet |
añjalirnāma mudreyaṃ sarvamudrāmayā priyā || 20 ||
[Analyze grammar]

viṣṇoḥ praṇāmamudraiṣā sarvakāmān pradāpayet |
etābhirnyastasarvāṅgo japahomādikān mune || 21 ||
[Analyze grammar]

yaḥ karoti svarakṣāṃ ca dīrghamāyuryaśaskaram |
sukhamaiśvaryabalatāṃ kalpyatāṃ ca labhet parām || 22 ||
[Analyze grammar]

vidyā hi vividhāṃ śreṣṭhāṃ bhuktimuktistathaiva ca |
rāṣṭro yasyoditānāṃ tu vidyānāmekayā mune || 23 ||
[Analyze grammar]

mūrtimantraprakāreṇa sādhakaḥ sakṛdarcayet |
tasya sarvamabhiprāyaṃ siddhyatyeva na saṃśayaḥ || 24 ||
[Analyze grammar]

anāvṛṣṭibhayaṃ nāsti ativṛṣṭibhayaṃ tathā |
vyādhidurbhikṣacorādi pīḍākālamṛtistathā || 25 ||
[Analyze grammar]

bahunātra pralāpena kiṃ sarvān sādhayiṣyati |
yadyat kāmayate svasya samṛddhaṃ puruṣo bhuvi || 26 ||
[Analyze grammar]

tattadeva labhet samyak harestasya nivedayet |
sādhakaścāpi vā bhaktyā prayataḥ samyagarcayet || 27 ||
[Analyze grammar]

tattatsarvaṃ labhedevaṃ mṛṣṭānnaṃ nātra saṃśayaḥ |
nṛpo vā nṛpamātro vā vedamantraistathā mune || 28 ||
[Analyze grammar]

mūrtimantrairaśakto vā svadravyairarcanādikān |
kārayīta muniśreṣṭha sādhakena yathāvidhi || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 19

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: