Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasmin hate rākṣasasainyapāle plavaṃgamānāmṛṣabheṇa yuddhe |
bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam || 1 ||
[Analyze grammar]

gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam |
taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma || 2 ||
[Analyze grammar]

saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ |
uvāca tānnairṛtayodhamukhyānindro yathā cāmarayodhamukhyān || 3 ||
[Analyze grammar]

nāvajñā ripave kāryā yairindrabalasūdanaḥ |
sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ || 4 ||
[Analyze grammar]

so'haṃ ripuvināśāya vijayāyāvicārayan |
svayameva gamiṣyāmi raṇaśīrṣaṃ tadadbhutam || 5 ||
[Analyze grammar]

adya tadvānarānīkaṃ rāmaṃ ca sahalakṣmaṇam |
nirdahiṣyāmi bāṇaughairvanaṃ dīptairivāgnibhiḥ || 6 ||
[Analyze grammar]

sa evamuktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam |
prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ || 7 ||
[Analyze grammar]

sa śaṅkhabherīpaṭaha praṇādairāsphoṭitakṣveḍitasiṃhanādaiḥ |
puṇyaiḥ stavaiścāpyabhipūjyamānastadā yayau rākṣasarājamukhyaḥ || 8 ||
[Analyze grammar]

sa śailajīmūtanikāśa rūpairmāṃsāśanaiḥ pāvakadīptanetraiḥ |
babhau vṛto rākṣasarājamukhyairbhūtairvṛto rudra ivāmareśaḥ || 9 ||
[Analyze grammar]

tato nagaryāḥ sahasā mahaujā niṣkramya tadvānarasainyamugram |
mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam || 10 ||
[Analyze grammar]

tad rākṣasānīkamatipracaṇḍamālokya rāmo bhujagendrabāhuḥ |
vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭhamuvāca senānugataḥ pṛthuśrīḥ || 11 ||
[Analyze grammar]

nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam |
sainyaṃ nagendropamanāgajuṣṭaṃ kasyedamakṣobhyamabhīrujuṣṭam || 12 ||
[Analyze grammar]

tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ |
śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām || 13 ||
[Analyze grammar]

yo'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ |
prakampayannāgaśiro'bhyupaiti hyakampanaṃ tvenamavehi rājan || 14 ||
[Analyze grammar]

yo'sau rathastho mṛgarājaketurdhūnvandhanuḥ śakradhanuḥprakāśam |
karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ || 15 ||
[Analyze grammar]

yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho'tiratho'tivīryaḥ |
visphārayaṃścāpamatulyamānaṃ nāmnātikāyo'tivivṛddhakāyaḥ || 16 ||
[Analyze grammar]

yo'sau navārkoditatāmracakṣurāruhya ghaṇṭāninadapraṇādam |
gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ || 17 ||
[Analyze grammar]

yo'sau hayaṃ kāñcanacitrabhāṇḍamāruhya saṃdhyābhragiriprakāśam |
prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ || 18 ||
[Analyze grammar]

yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam |
vṛṣendramāsthāya giriprakāśamāyāti so'sau triśirā yaśasvī || 19 ||
[Analyze grammar]

asau ca jīmūtanikāśa rūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ |
samāhitaḥ pannagarājaketurvisphārayanbhāti dhanurvidhūnvan || 20 ||
[Analyze grammar]

yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya |
āyāti rakṣobalaketubhūtaḥ so'sau nikumbho'dbhutaghorakarmā || 21 ||
[Analyze grammar]

yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam |
rathaṃ samāsthāya vibhātyudagro narāntako'sau nagaśṛṅgayodhī || 22 ||
[Analyze grammar]

yaścaiṣa nānāvidhaghorarūpairvyāghroṣṭranāgendramṛgendravaktraiḥ |
bhūtairvṛto bhāti vivṛttanetraiḥ so'sau surāṇāmapi darpahantā || 23 ||
[Analyze grammar]

yatraitadindupratimaṃ vibhāticchattraṃ sitaṃ sūkṣmaśalākamagryam |
atraiṣa rakṣo'dhipatirmahātmā bhūtairvṛto rudra ivāvabhāti || 24 ||
[Analyze grammar]

asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ |
mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti || 25 ||
[Analyze grammar]

pratyuvāca tato rāmo vibhīṣaṇamariṃdamam |
aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ || 26 ||
[Analyze grammar]

āditya iva duṣprekṣyo raśmibhirbhāti rāvaṇaḥ |
suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam || 27 ||
[Analyze grammar]

devadānavavīrāṇāṃ vapurnaivaṃvidhaṃ bhavet |
yādṛśaṃ rākṣasendrasya vapuretat prakāśate || 28 ||
[Analyze grammar]

sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ |
sarve dīptāyudhadharā yodhaścāsya mahaujasaḥ || 29 ||
[Analyze grammar]

bhāti rākṣasarājo'sau pradīptairbhīmavikramaiḥ |
bhūtaiḥ parivṛtastīkṣṇairdehavadbhirivāntakaḥ || 30 ||
[Analyze grammar]

evamuktvā tato rāmo dhanurādāya vīryavān |
lakṣmaṇānucarastasthau samuddhṛtya śarottamam || 31 ||
[Analyze grammar]

tataḥ sa rakṣo'dhipatirmahātmā rakṣāṃsi tānyāha mahābalāni |
dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ || 32 ||
[Analyze grammar]

visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam |
vyadārayadvānarasāgaraughaṃ mahājhaṣaḥ pūrmamivārṇavaugham || 33 ||
[Analyze grammar]

tamāpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram |
mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ || 34 ||
[Analyze grammar]

tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya |
tamāpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ || 35 ||
[Analyze grammar]

tasminpravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām |
mahāhikalpaṃ śaramantakābhaṃ samādade rākṣasalokanāthaḥ || 36 ||
[Analyze grammar]

sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam |
bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ || 37 ||
[Analyze grammar]

sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ |
sugrīvamāsādya bibheda vegādguheritā kraucamivograśaktiḥ || 38 ||
[Analyze grammar]

sa sāyakārto viparītacetāḥ kūjanpṛthivyāṃ nipapāta vīraḥ |
taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ || 39 ||
[Analyze grammar]

tato gavākṣo gavayaḥ sudaṃṣṭrastatharṣabho jyotimukho nalaśca |
śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram || 40 ||
[Analyze grammar]

teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ |
tān vānarendrānapi bāṇajālairbibheda jāmbūnadacitrapuṅkhaiḥ || 41 ||
[Analyze grammar]

te vānarendrāstridaśāribāṇairbhinnā nipeturbhuvi bhīmarūpāḥ |
tatastu tadvānarasainyamugraṃ pracchādayāmāsa sa bāṇajālaiḥ || 42 ||
[Analyze grammar]

te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ |
śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam || 43 ||
[Analyze grammar]

tato mahātmā sa dhanurdhanuṣmānādāya rāmaḥ saharā jagāma |
taṃ lakṣmaṇaḥ prāñjalirabhyupetya uvāca vākyaṃ paramārthayuktam || 44 ||
[Analyze grammar]

kāmamāryaḥ suparyāpto vadhāyāsya durātmanaḥ |
vidhamiṣyāmyahaṃ nīcamanujānīhi māṃ vibho || 45 ||
[Analyze grammar]

tamabravīnmahātejā rāmaḥ satyaparākramaḥ |
gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge || 46 ||
[Analyze grammar]

rāvaṇo hi mahāvīryo raṇe'dbhutaparākramaḥ |
trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ || 47 ||
[Analyze grammar]

tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya |
cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ || 48 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca |
abhivādya tato rāmaṃ yayau saumitrirāhavam || 49 ||
[Analyze grammar]

sa rāvaṇaṃ vāraṇahastabāhurdadarśa dīptodyatabhīmacāpam |
pracchādayantaṃ śaravṛṣṭijālaistān vānarānbhinnavikīrṇadehān || 50 ||
[Analyze grammar]

tamālokya mahātejā hanūmānmārutātmajā |
nivārya śarajālāni pradudrāva sa rāvaṇam || 51 ||
[Analyze grammar]

rathaṃ tasya samāsādya bhujamudyamya dakṣiṇam |
trāsayan rāvaṇaṃ dhīmān hanūmān vākyamabravīt || 52 ||
[Analyze grammar]

devadānavagandharvā yakṣāśca saha rākṣasaiḥ |
avadhyatvāttvayā bhagnā vānarebhyastu te bhayam || 53 ||
[Analyze grammar]

eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ |
vidhamiṣyati te dehādbhūtātmānaṃ ciroṣitam || 54 ||
[Analyze grammar]

śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ |
saṃraktanayanaḥ krodhādidaṃ vacanamabravīt || 55 ||
[Analyze grammar]

kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtimavāpnuhi |
tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara || 56 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā vāyusūnurvaco'bravīt |
prahṛtaṃ hi mayā pūrvamakṣaṃ smara sutaṃ tava || 57 ||
[Analyze grammar]

evamukto mahātejā rāvaṇo rākṣaseśvaraḥ |
ājaghānānilasutaṃ talenorasi vīryavān || 58 ||
[Analyze grammar]

sa talābhihatastena cacāla ca muhurmuhuḥ |
ājaghānābhisaṃkruddhastalenaivāmaradviṣam || 59 ||
[Analyze grammar]

tatastalenābhihato vānareṇa mahātmanā |
daśagrīvaḥ samādhūto yathā bhūmicale'calaḥ || 60 ||
[Analyze grammar]

saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam |
ṛṣayo vānarāḥ siddhā nedurdevāḥ sahāsurāḥ || 61 ||
[Analyze grammar]

athāśvasya mahātejā rāvaṇo vākyamabravīt |
sādhu vānaravīryeṇa ślāghanīyo'si me ripuḥ || 62 ||
[Analyze grammar]

rāvaṇenaivamuktastu mārutirvākyamabravīt |
dhigastu mama vīryaṃ tu yattvaṃ jīvasi rāvaṇa || 63 ||
[Analyze grammar]

sakṛttu praharedānīṃ durbuddhe kiṃ vikatthase |
tatastvāṃ māmako muṣṭirnayiṣyāmi yathākṣayam |
tato mārutivākyena krodhastasya tadājvalat || 64 ||
[Analyze grammar]

saṃraktanayano yatnānmuṣṭimudyamya dakṣiṇam |
pātayāmāsa vegena vānarorasi vīryavān |
hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ || 65 ||
[Analyze grammar]

vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam |
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt || 66 ||
[Analyze grammar]

pannagapratimairbhīmaiḥ paramarmātibhedibhiḥ |
śarairādīpayāmāsa nīlaṃ haricamūpatim || 67 ||
[Analyze grammar]

sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ |
kareṇaikena śailāgraṃ rakṣo'dhipataye'sṛjat || 68 ||
[Analyze grammar]

hanūmānapi tejasvī samāśvasto mahāmanāḥ |
viprekṣamāṇo yuddhepsuḥ saroṣamidamabravīt || 69 ||
[Analyze grammar]

nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram |
anyena yudhyamānasya na yuktamabhidhāvanam || 70 ||
[Analyze grammar]

rāvaṇo'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ |
ājaghāna sutīkṣṇāgraistadvikīrṇaṃ papāta ha || 71 ||
[Analyze grammar]

tadvikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ |
kālāgniriva jajvāla krodhena paravīrahā || 72 ||
[Analyze grammar]

so'śvakarṇāndhavān sālāṃścūtāṃścāpi supuṣpitān |
anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge || 73 ||
[Analyze grammar]

sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ |
abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim || 74 ||
[Analyze grammar]

abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ |
hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha || 75 ||
[Analyze grammar]

pāvakātmajamālokya dhvajāgre samavasthitam |
jajvāla rāvaṇaḥ krodhāttato nīlo nanāda ha || 76 ||
[Analyze grammar]

dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim |
lakṣmaṇo'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ || 77 ||
[Analyze grammar]

rāvaṇo'pi mahātejāḥ kapilāghavavismitaḥ |
astramāhārayāmāsa dīptamāgneyamadbhutam || 78 ||
[Analyze grammar]

tataste cukruśurhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ |
nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇamāhave || 79 ||
[Analyze grammar]

vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā |
saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata || 80 ||
[Analyze grammar]

āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram |
dhvajaśīrṣasthitaṃ nīlamudaikṣata niśācaraḥ || 81 ||
[Analyze grammar]

tato'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ |
kape lāghavayukto'si māyayā parayānayā || 82 ||
[Analyze grammar]

jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara |
tāni tānyātmarūpāṇi sṛjase tvamanekaśaḥ || 83 ||
[Analyze grammar]

tathāpi tvāṃ mayā muktaḥ sāyako'straprayojitaḥ |
jīvitaṃ parirakṣantaṃ jīvitādbhraṃśayiṣyati || 84 ||
[Analyze grammar]

evamuktvā mahābāhū rāvaṇo rākṣaseśvaraḥ |
saṃdhāya bāṇamastreṇa camūpatimatāḍayat || 85 ||
[Analyze grammar]

so'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ |
nirdahyamānaḥ sahasā nipapāta mahītale || 86 ||
[Analyze grammar]

pitṛmāhātmya saṃyogādātmanaścāpi tejasā |
jānubhyāmapatadbhūmau na ca prāṇairvyayujyata || 87 ||
[Analyze grammar]

visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ |
rathenāmbudanādena saumitrimabhidudruve || 88 ||
[Analyze grammar]

tamāha saumitriradīnasattvo visphārayantaṃ dhanuraprameyam |
anvehi māmeva niśācarendra na vānarāṃstvaṃ prati yoddhumarhasi || 89 ||
[Analyze grammar]

sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdamugraṃ ca niśamya rājā |
āsādya saumitrimavasthitaṃ taṃ kopānvitaṃ vākyamuvāca rakṣaḥ || 90 ||
[Analyze grammar]

diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto'ntagāmī viparītabuddhiḥ |
asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ || 91 ||
[Analyze grammar]

tamāha saumitriravismayāno garjantamudvṛttasitāgradaṃṣṭram |
rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha || 92 ||
[Analyze grammar]

jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca |
avasthito'haṃ śaracāpapāṇirāgaccha kiṃ moghavikatthanena || 93 ||
[Analyze grammar]

sa evamuktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān |
tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiściccheda bāṇairniśitāgradhāraiḥ || 94 ||
[Analyze grammar]

tānprekṣamāṇaḥ sahasā nikṛttānnikṛttabhogāniva pannagendrān |
laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitānpṛṣatkān || 95 ||
[Analyze grammar]

sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasaṃprayuktam |
kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca ciccheda na cukṣubhe ca || 96 ||
[Analyze grammar]

sa lakṣmaṇaścāśu śarāñ śitāgrānmahendravajrāśanitulyavegān |
saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipatervadhāya || 97 ||
[Analyze grammar]

sa tānpraciccheda hi rākṣasendraśchittvā ca tāṃl lakṣmaṇamājaghāna |
śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe || 98 ||
[Analyze grammar]

sa lakṣmaṇo rāvaṇasāyakārtaścacāla cāpaṃ śithilaṃ pragṛhya |
punaśca saṃjñāṃ pratilabhya kṛcchrācciccheda cāpaṃ tridaśendraśatroḥ || 99 ||
[Analyze grammar]

nikṛttacāpaṃ tribhirājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ |
sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punarāsasāda || 100 ||
[Analyze grammar]

sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ |
jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ || 101 ||
[Analyze grammar]

sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām |
cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ || 102 ||
[Analyze grammar]

tāmāpatantīṃ bharatānujo'strairjaghāna bāṇaiśca hutāgnikalpaiḥ |
tathāpi sā tasya viveśa śaktirbhujāntaraṃ dāśaratherviśālam || 103 ||
[Analyze grammar]

śaktyā brāmyā tu saumitristāḍitastu stanāntare |
viṣṇoracintyaṃ svaṃ bhāgamātmānaṃ pratyanusmarat || 104 ||
[Analyze grammar]

tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ |
taṃ pīḍayitvā bāhubhyāmaprabhurlaṅghane'bhavat || 105 ||
[Analyze grammar]

himavānmandaro merustrailokyaṃ vā sahāmaraiḥ |
śakyaṃ bhujābhyāmuddhartuṃ na saṃkhye bharatānujaḥ || 106 ||
[Analyze grammar]

athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ dehamāsthitam |
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito'bhavat || 107 ||
[Analyze grammar]

atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat |
ājaghānorasi kruddho vajrakalpena muṣṭinā || 108 ||
[Analyze grammar]

tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ |
jānubhyāmapatadbhūmau cacāla ca papāta ca || 109 ||
[Analyze grammar]

visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam |
ṛṣayo vānarāścaiva nedurdevāḥ savāsavāḥ || 110 ||
[Analyze grammar]

hanūmānapi tejasvī lakṣmaṇaṃ rāvaṇārditam |
anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam || 111 ||
[Analyze grammar]

vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ |
śatrūṇāmaprakampyo'pi laghutvamagamat kapeḥ || 112 ||
[Analyze grammar]

taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam |
rāvaṇasya rathe tasmin sthānaṃ punarupāgamat || 113 ||
[Analyze grammar]

rāvaṇo'pi mahātejāḥ prāpya saṃjñāṃ mahāhave |
ādade niśitānbāṇāñjagrāha ca mahaddhanuḥ || 114 ||
[Analyze grammar]

āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ |
viṣṇorbhāgamamīmāṃsyamātmānaṃ pratyanusmaran || 115 ||
[Analyze grammar]

nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm |
rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat || 116 ||
[Analyze grammar]

athainamupasaṃgamya hanūmān vākyamabravīt |
mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstumarhasi || 117 ||
[Analyze grammar]

tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam |
ārohat sahasā śūro hanūmantaṃ mahākapim |
rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ || 118 ||
[Analyze grammar]

tamālokya mahātejāḥ pradudrāva sa rāghavaḥ |
vairocanamiva kruddho viṣṇurabhyudyatāyudhaḥ || 119 ||
[Analyze grammar]

jyāśabdamakarottīvraṃ vajraniṣpeṣanisvanam |
girā gambhīrayā rāmo rākṣasendramuvāca ha || 120 ||
[Analyze grammar]

tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyamīdṛśam |
kva nu rākṣasaśārdūla gato mokṣamavāpsyasi || 121 ||
[Analyze grammar]

yadīndravaivasvata bhāskarān vā svayambhuvaiśvānaraśaṃkarān vā |
gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase || 122 ||
[Analyze grammar]

yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ |
sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe || 123 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā rākṣasendro mahākapim |
ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ || 124 ||
[Analyze grammar]

rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ |
svabhāvatejoyuktasya bhūyastejo vyavardhata || 125 ||
[Analyze grammar]

tato rāmo mahātejā rāvaṇena kṛtavraṇam |
dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśameyivān || 126 ||
[Analyze grammar]

tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam |
sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ || 127 ||
[Analyze grammar]

athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena |
bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavānivendraḥ || 128 ||
[Analyze grammar]

yo vajrapātāśanisaṃnipātānna cukṣubhe nāpi cacāla rājā |
sa rāmabāṇābhihato bhṛśārtaścacāla cāpaṃ ca mumoca vīraḥ || 129 ||
[Analyze grammar]

taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptamathārdhacandram |
tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipatermahātmāḥ || 130 ||
[Analyze grammar]

taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryamivāprakāśam |
gataśriyaṃ kṛttakirīṭakūṭamuvāca rāmo yudhi rākṣasendram || 131 ||
[Analyze grammar]

kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham |
tasmāt pariśrānta iti vyavasya na tvaṃ śarairmṛtyuvaśaṃ nayāmi || 132 ||
[Analyze grammar]

sa evamukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ |
śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā || 133 ||
[Analyze grammar]

tasminpraviṣṭe rajanīcarendre mahābale dānavadevaśatrau |
harīn viśalyān sahalakṣmaṇena cakāra rāmaḥ paramāhavāgre || 134 ||
[Analyze grammar]

tasminprabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca |
sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: