Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam |
dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān || 1 ||
[Analyze grammar]

nīlamagnisutaṃ caiva hanumantaṃ ca vānaram |
pitāmahasutaṃ caiva jāmbavantaṃ mahākapim || 2 ||
[Analyze grammar]

suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca |
gajaṃ gavākṣaṃ gavayaṃ suṣeṇamṛṣabhaṃ tathā || 3 ||
[Analyze grammar]

maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam |
ulkāmukhamasaṅgaṃ ca hutāśana sutāv ubhau || 4 ||
[Analyze grammar]

aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ |
vegavikramasaṃpannān saṃdideśa viśeṣavit || 5 ||
[Analyze grammar]

teṣāmagreṣaraṃ caiva mahadbalamasaṃgagam |
vidhāya harivīrāṇāmādiśaddakṣiṇāṃ diśam || 6 ||
[Analyze grammar]

ye ke cana samuddeśāstasyāṃ diśi sudurgamāḥ |
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tānudāharat || 7 ||
[Analyze grammar]

sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam |
narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām || 8 ||
[Analyze grammar]

tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm |
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām || 9 ||
[Analyze grammar]

mekhalānutkalāṃścaiva daśārṇanagarāṇyapi |
avantīmabhravantīṃ ca sarvamevānupaśyata || 10 ||
[Analyze grammar]

vidarbhānṛṣikāṃścaiva ramyānmāhiṣakānapi |
tathā baṅgān kaliṅgāṃśca kauśikāṃśca samantataḥ || 11 ||
[Analyze grammar]

anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham |
nadīṃ godāvarīṃ caiva sarvamevānupaśyata || 12 ||
[Analyze grammar]

tathaivāndhrāṃśca puṇḍrāṃśca colānpāṇḍyān sakeralān |
ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ || 13 ||
[Analyze grammar]

vicitraśikharaḥ śrīmāṃścitrapuṣpitakānanaḥ |
sacandanavanoddeśo mārgitavyo mahāgiriḥ || 14 ||
[Analyze grammar]

tatastāmāpagāṃ divyāṃ prasannasalilāṃ śivām |
tatra drakṣyatha kāverīṃ vihṛtāmapsarogaṇaiḥ || 15 ||
[Analyze grammar]

tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ |
drakṣyathādityasaṃkāśamagastyamṛṣisattamam || 16 ||
[Analyze grammar]

tatastenābhyanujñātāḥ prasannena mahātmanā |
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm || 17 ||
[Analyze grammar]

sā candanavanairdivyaiḥ pracchannā dvīpa śālinī |
kānteva yuvatiḥ kāntaṃ samudramavagāhate || 18 ||
[Analyze grammar]

tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam |
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ || 19 ||
[Analyze grammar]

tataḥ samudramāsādya saṃpradhāryārthaniścayam |
agastyenāntare tatra sāgare viniveśitaḥ || 20 ||
[Analyze grammar]

citranānānagaḥ śrīmānmahendraḥ parvatottamaḥ |
jātarūpamayaḥ śrīmānavagāḍho mahārṇavam || 21 ||
[Analyze grammar]

nānāvidhairnagaiḥ phullairlatābhiścopaśobhitam |
devarṣiyakṣapravarairapsarobhiśca sevitam || 22 ||
[Analyze grammar]

siddhacāraṇasaṃghaiśca prakīrṇaṃ sumanoharam |
tamupaiti sahasrākṣaḥ sadā parvasu parvasu || 23 ||
[Analyze grammar]

dvīpastasyāpare pāre śatayojanamāyataḥ |
agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ |
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ || 24 ||
[Analyze grammar]

sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ |
rākṣasādhipatervāsaḥ sahasrākṣasamadyuteḥ || 25 ||
[Analyze grammar]

dakṣiṇasya samudrasya madhye tasya tu rākṣasī |
aṅgāraketi vikhyātā chāyāmākṣipya bhojinī || 26 ||
[Analyze grammar]

tamatikramya lakṣmīvān samudre śatayojane |
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ || 27 ||
[Analyze grammar]

candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ |
bhrājate vipulaiḥ śṛṅgairambaraṃ vilikhanniva || 28 ||
[Analyze grammar]

tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ |
śvetaṃ rājatamekaṃ ca sevate yaṃ niśākaraḥ || 29 ||
[Analyze grammar]

na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ |
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ || 30 ||
[Analyze grammar]

tamatikramya durdharṣāḥ sūryavānnāma parvataḥ |
adhvanā durvigāhena yojanāni caturdaśa || 31 ||
[Analyze grammar]

tatastamapyatikramya vaidyuto nāma parvataḥ |
sarvakāmaphalairvṛkṣaiḥ sarvakālamanoharaiḥ || 32 ||
[Analyze grammar]

tatra bhuktvā varārhāṇi mūlāni ca phalāni ca |
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ || 33 ||
[Analyze grammar]

tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ |
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā || 34 ||
[Analyze grammar]

tatra yojanavistāramucchritaṃ daśayojanam |
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam || 35 ||
[Analyze grammar]

tatra bhogavatī nāma sarpāṇāmālayaḥ purī |
viśālarathyā durdharṣā sarvataḥ parirakṣitā |
rakṣitā pannagairghoraistīkṣṇadaṃṣṭrairmahāviṣaiḥ || 36 ||
[Analyze grammar]

sarparājo mahāghoro yasyāṃ vasati vāsukiḥ |
niryāya mārgitavyā ca sā ca bhogavatī purī || 37 ||
[Analyze grammar]

taṃ ca deśamatikramya mahānṛṣabhasaṃsthitaḥ |
sarvaratnamayaḥ śrīmānṛṣabho nāma parvataḥ || 38 ||
[Analyze grammar]

gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam |
divyamutpadyate yatra taccaivāgnisamaprabham || 39 ||
[Analyze grammar]

na tu taccandanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana |
rohitā nāma gandharvā ghorā rakṣanti tadvanam || 40 ||
[Analyze grammar]

tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ |
śailūṣo grāmaṇīrbhikṣuḥ śubhro babhrustathaiva ca || 41 ||
[Analyze grammar]

ante pṛthivyā durdharṣāstatra svargajitaḥ sthitāḥ |
tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ |
rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā || 42 ||
[Analyze grammar]

etāvadeva yuṣmābhirvīrā vānarapuṃgavāḥ |
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ || 43 ||
[Analyze grammar]

sarvametat samālokya yaccānyadapi dṛśyate |
gatiṃ viditvā vaidehyāḥ saṃnivartitamarhatha || 44 ||
[Analyze grammar]

yastu māsānnivṛtto'gre dṛṣṭā sīteti vakṣyati |
mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati || 45 ||
[Analyze grammar]

tataḥ priyataro nāsti mama prāṇādviśeṣataḥ |
kṛtāparādho bahuśo mama bandhurbhaviṣyati || 46 ||
[Analyze grammar]

amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ |
manujapatisutāṃ yathā labhadhvaṃ tadadhiguṇaṃ puruṣārthamārabhadhvam || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: