Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ |
uvāca naraśārdūlaṃ rāmaṃ parabalārdanam || 1 ||
[Analyze grammar]

āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ |
vānarendrā mahendrābhā ye madviṣayavāsinaḥ || 2 ||
[Analyze grammar]

ta ime bahusāhasrairharibhirbhīmavikramaiḥ |
āgatā vānarā ghorā daityadānavasaṃnibhāḥ || 3 ||
[Analyze grammar]

khyātakarmāpadānāśca balavanto jitaklamāḥ |
parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ || 4 ||
[Analyze grammar]

pṛthivyambucarā rāma nānānaganivāsinaḥ |
koṭyagraśa ime prāptā vānarāstava kiṃkarāḥ || 5 ||
[Analyze grammar]

nideśavartinaḥ sarve sarve guruhite ratāḥ |
abhipretamanuṣṭhātuṃ tava śakṣyantyariṃdama || 6 ||
[Analyze grammar]

yanmanyase naravyāghra prāptakālaṃ taducyatām |
tat sainyaṃ tvadvaśe yuktamājñāpayitumarhasi || 7 ||
[Analyze grammar]

kāmameṣāmidaṃ kāryaṃ viditaṃ mama tattvataḥ |
tathāpi tu yathā tattvamājñāpayitumarhasi || 8 ||
[Analyze grammar]

tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ |
bāhubhyāṃ saṃpariṣvajya idaṃ vacanamabravīt || 9 ||
[Analyze grammar]

jñāyatāṃ saumya vaidehī yadi jīvati vā na vā |
sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ || 10 ||
[Analyze grammar]

adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca |
prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā || 11 ||
[Analyze grammar]

nāhamasminprabhuḥ kārye vānareśa na lakṣmaṇaḥ |
tvamasya hetuḥ kāryasya prabhuśca plavageśvara || 12 ||
[Analyze grammar]

tvamevājñāpaya vibho mama kāryaviniścayam |
tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ || 13 ||
[Analyze grammar]

suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit |
bhavānasmaddhite yuktaḥ sukṛtārtho'rthavittamaḥ || 14 ||
[Analyze grammar]

evamuktastu sugrīvo vinataṃ nāma yūthapam |
abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ |
śailābhaṃ meghanirghoṣamūrjitaṃ plavageśvaram || 15 ||
[Analyze grammar]

somasūryātmajaiḥ sārdhaṃ vānarairvānarottama |
deśakālanayairyuktaḥ kāryākāryaviniścaye || 16 ||
[Analyze grammar]

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām |
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām || 17 ||
[Analyze grammar]

tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca |
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca || 18 ||
[Analyze grammar]

nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā |
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim || 19 ||
[Analyze grammar]

sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam |
mahīṃ kālamahīṃ caiva śailakānanaśobhitām || 20 ||
[Analyze grammar]

brahmamālān videhāṃśca mālavān kāśikosalān |
māgadhāṃśca mahāgrāmānpuṇḍrān vaṅgāṃstathaiva ca || 21 ||
[Analyze grammar]

pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām |
sarvametadvicetavyaṃ mṛgayadbhir tatastataḥ || 22 ||
[Analyze grammar]

rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām |
samudramavagāḍhāṃśca parvatānpattanāni ca || 23 ||
[Analyze grammar]

mandarasya ca ye koṭiṃ saṃśritāḥ ke cidāyatām |
karṇaprāvaraṇāścaiva tathā cāpyoṣṭhakarṇakāḥ || 24 ||
[Analyze grammar]

ghorā lohamukhāścaiva javanāścaikapādakāḥ |
akṣayā balavantaśca puruṣāḥ puruṣādakāḥ || 25 ||
[Analyze grammar]

kirātāḥ karṇacūḍāśca hemāṅgāḥ priyadarśanāḥ |
āmamīnāśanāstatra kirātā dvīpavāsinaḥ || 26 ||
[Analyze grammar]

antarjalacarā ghorā naravyāghrā iti śrutāḥ |
eteṣāmālayāḥ sarve viceyāḥ kānanaukasaḥ || 27 ||
[Analyze grammar]

giribhirye ca gamyante plavanena plavena ca |
ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam || 28 ||
[Analyze grammar]

suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam |
yavadvīpamatikramya śiśiro nāma parvataḥ || 29 ||
[Analyze grammar]

divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ |
eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca || 30 ||
[Analyze grammar]

rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ |
tataḥ samudradvīpāṃśca subhīmāndraṣṭumarhatha || 31 ||
[Analyze grammar]

tatrāsurā mahākāyāśchāyāṃ gṛhṇanti nityaśaḥ |
brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ || 32 ||
[Analyze grammar]

taṃ kālameghapratimaṃ mahoraganiṣevitam |
abhigamya mahānādaṃ tīrthenaiva mahodadhim || 33 ||
[Analyze grammar]

tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram |
gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm || 34 ||
[Analyze grammar]

gṛhaṃ ca vainateyasya nānāratnavibhūṣitam |
tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā || 35 ||
[Analyze grammar]

tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ |
śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ || 36 ||
[Analyze grammar]

te patanti jale nityaṃ sūryasyodayanaṃ prati |
abhitaptāśca sūryeṇa lambante sma punaḥ punaḥ || 37 ||
[Analyze grammar]

tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram |
gatā drakṣyatha durdharṣā mukhā hāramivormibhiḥ || 38 ||
[Analyze grammar]

tasya madhye mahāśveta ṛṣabho nāma parvataḥ |
divyagandhaiḥ kusumitai rajataiśca nagairvṛtaḥ || 39 ||
[Analyze grammar]

saraśca rājataiḥ padmairjvalitairhemakesaraiḥ |
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam || 40 ||
[Analyze grammar]

vibudhāścāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ |
hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ || 41 ||
[Analyze grammar]

kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ |
jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham || 42 ||
[Analyze grammar]

tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat |
asyāhustanmahāvegamodanaṃ sacarācaram || 43 ||
[Analyze grammar]

tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām |
śrūyate cāsamarthānāṃ dṛṣṭvā tadvaḍavāmukham || 44 ||
[Analyze grammar]

svādūdasyottare deśe yojanāni trayodaśa |
jātarūpaśilo nāma mahān kanakaparvataḥ || 45 ||
[Analyze grammar]

āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam |
sahasraśirasaṃ devamanantaṃ nīlavāsasaṃ || 46 ||
[Analyze grammar]

triśirāḥ kāñcanaḥ ketustālastasya mahātmanaḥ |
sthāpitaḥ parvatasyāgre virājati savedikaḥ || 47 ||
[Analyze grammar]

pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tattridaśeśvaraiḥ |
tataḥ paraṃ hemamayaḥ śrīmānudayaparvataḥ || 48 ||
[Analyze grammar]

tasya koṭirdivaṃ spṛṣṭvā śatayojanamāyatā |
jātarūpamayī divyā virājati savedikā || 49 ||
[Analyze grammar]

sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ |
jātarūpamayairdivyaiḥ śobhate sūryasaṃnibhaiḥ || 50 ||
[Analyze grammar]

tatra yojanavistāramucchritaṃ daśayojanam |
śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam || 51 ||
[Analyze grammar]

tatra pūrvaṃ padaṃ kṛtvā purā viṣṇustrivikrame |
dvitīyaṃ śikharaṃ meroścakāra puruṣottamaḥ || 52 ||
[Analyze grammar]

uttareṇa parikramya jambūdvīpaṃ divākaraḥ |
dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tanmahocchrayam || 53 ||
[Analyze grammar]

tatra vaikhānasā nāma vālakhilyā maharṣayaḥ |
prakāśamānā dṛśyante sūryavarṇāstapasvinaḥ || 54 ||
[Analyze grammar]

ayaṃ sudarśano dvīpaḥ puro yasya prakāśate |
yasmiṃstejaśca cakṣuśca sarvaprānabhṛtāmapi || 55 ||
[Analyze grammar]

śailasya tasya kuñjeṣu kandareṣu vaneṣu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 56 ||
[Analyze grammar]

kāñcanasya ca śailasya sūryasya ca mahātmanaḥ |
āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate || 57 ||
[Analyze grammar]

tataḥ paramagamyā syāddik pūrvā tridaśāvṛtā |
rahitā candrasūryābhyāmadṛśyā timirāvṛtā || 58 ||
[Analyze grammar]

śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca |
ya ca noktā mayā deśā viceyā teṣu jānakī || 59 ||
[Analyze grammar]

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ |
abhāskaramamaryādaṃ na jānīmastataḥ param || 60 ||
[Analyze grammar]

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca |
māse pūrṇe nivartadhvamudayaṃ prāpya parvatam || 61 ||
[Analyze grammar]

ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama |
siddhārthāḥ saṃnivartadhvamadhigamya ca maithilīm || 62 ||
[Analyze grammar]

mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ |
avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhito bhaviṣyatha || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: