Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

apaśyaṃstu tatastatra pitaraṃ piturālaye |
jagāma bharato draṣṭuṃ mātaraṃ māturālaye || 1 ||
[Analyze grammar]

anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam |
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ || 2 ||
[Analyze grammar]

sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam |
bharataḥ prekṣya jagrāha jananyāścaraṇau śubhau || 3 ||
[Analyze grammar]

taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam |
aṅke bharatamāropya praṣṭuṃ samupacakrame || 4 ||
[Analyze grammar]

adya te kati cid rātryaścyutasyāryakaveśmanaḥ |
api nādhvaśramaḥ śīghraṃ rathenāpatatastava || 5 ||
[Analyze grammar]

āryakaste sukuśalo yudhājinmātulastava |
pravāsācca sukhaṃ putra sarvaṃ me vaktumarhasi || 6 ||
[Analyze grammar]

evaṃ pṛṣṭhastu kaikeyyā priyaṃ pārthivanandanaḥ |
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ || 7 ||
[Analyze grammar]

adya me saptamī rātriścyutasyāryakaveśmanaḥ |
ambāyāḥ kuśalī tāto yudhājinmātulaśca me || 8 ||
[Analyze grammar]

yanme dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ |
pariśrāntaṃ pathyabhavattato'haṃ pūrvamāgataḥ || 9 ||
[Analyze grammar]

rājavākyaharairdūtaistvaryamāṇo'hamāgataḥ |
yadahaṃ praṣṭumicchāmi tadambā vaktumarhasi || 10 ||
[Analyze grammar]

śūnyo'yaṃ śayanīyaste paryaṅko hemabhūṣitaḥ |
na cāyamikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me || 11 ||
[Analyze grammar]

rājā bhavati bhūyiṣṭhamihāmbāyā niveśane |
tamahaṃ nādya paśyāmi draṣṭumicchannihāgataḥ || 12 ||
[Analyze grammar]

piturgrahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ |
āhosvidamba jyeṣṭhāyāḥ kausalyāyā niveśane || 13 ||
[Analyze grammar]

taṃ pratyuvāca kaikeyī priyavadghoramapriyam |
ajānantaṃ prajānantī rājyalobhena mohitā |
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ || 14 ||
[Analyze grammar]

tacchrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ |
papāta sahasā bhūmau pitṛśokabalārditaḥ || 15 ||
[Analyze grammar]

tataḥ śokena saṃvītaḥ piturmaraṇaduḥkhitaḥ |
vilalāpa mahātejā bhrāntākulitacetanaḥ || 16 ||
[Analyze grammar]

etat suruciraṃ bhāti piturme śayanaṃ purā |
tadidaṃ na vibhātyadya vihīnaṃ tena dhīmatā || 17 ||
[Analyze grammar]

tamārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi |
utthāpayitvā śokārtaṃ vacanaṃ cedamabravīt || 18 ||
[Analyze grammar]

uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ |
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ || 19 ||
[Analyze grammar]

sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca |
jananīṃ pratyuvācedaṃ śokairbahubhirāvṛtaḥ || 20 ||
[Analyze grammar]

abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati |
ityahaṃ kṛtasaṃkalpo hṛṣṭo yātrāmayāsiṣam || 21 ||
[Analyze grammar]

tadidaṃ hyanyathā bhūtaṃ vyavadīrṇaṃ mano mama |
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam || 22 ||
[Analyze grammar]

amba kenātyagād rājā vyādhinā mayyanāgate |
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam || 23 ||
[Analyze grammar]

na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān |
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram || 24 ||
[Analyze grammar]

kva sa pāṇiḥ sukhasparśastātasyākliṣṭakarmaṇaḥ |
yena māṃ rajasā dhvastamabhīkṣṇaṃ parimārjati || 25 ||
[Analyze grammar]

yo me bhrātā pitā bandhuryasya dāso'smi dhīmataḥ |
tasya māṃ śīghramākhyāhi rāmasyākliṣṭa karmaṇaḥ || 26 ||
[Analyze grammar]

pitā hi bhavati jyeṣṭho dharmamāryasya jānataḥ |
tasya pādau grahīṣyāmi sa hīdānīṃ gatirmama || 27 ||
[Analyze grammar]

ārye kimabravīd rājā pitā me satyavikramaḥ |
paścimaṃ sādhu saṃdeśamicchāmi śrotumātmanaḥ || 28 ||
[Analyze grammar]

iti pṛṣṭā yathātattvaṃ kaikeyī vākyamabravīt |
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca |
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ || 29 ||
[Analyze grammar]

imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava |
kāla dharmaparikṣiptaḥ pāśairiva mahāgajaḥ || 30 ||
[Analyze grammar]

siddhārthāstu narā rāmamāgataṃ sītayā saha |
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punarāgatam || 31 ||
[Analyze grammar]

tacchrutvā viṣasādaiva dvitīyā priyaśaṃsanāt |
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram || 32 ||
[Analyze grammar]

kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ |
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ || 33 ||
[Analyze grammar]

tathā pṛṣṭā yathātattvamākhyātumupacakrame |
mātāsya yugapadvākyaṃ vipriyaṃ priyaśaṅkayā || 34 ||
[Analyze grammar]

sa hi rājasutaḥ putra cīravāsā mahāvanam |
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ || 35 ||
[Analyze grammar]

tacchrutvā bharatastrasto bhrātuścāritraśaṅkayā |
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame || 36 ||
[Analyze grammar]

kaccinna brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit |
kaccinnāḍhyo daridro vā tenāpāpo vihiṃsitaḥ || 37 ||
[Analyze grammar]

kaccinna paradārān vā rājaputro'bhimanyate |
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ || 38 ||
[Analyze grammar]

athāsya capalā mātā tat svakarma yathātatham |
tenaiva strīsvabhāvena vyāhartumupacakrame || 39 ||
[Analyze grammar]

na brāhmaṇadhanaṃ kiṃ ciddhṛtaṃ rāmeṇa kasya cit |
kaścinnāḍhyo daridro vā tenāpāpo vihiṃsitaḥ |
na rāmaḥ paradārāṃśca cakṣurbhyāmapi paśyati || 40 ||
[Analyze grammar]

mayā tu putra śrutvaiva rāmasyaivābhiṣecanam |
yācitaste pitā rājyaṃ rāmasya ca vivāsanam || 41 ||
[Analyze grammar]

sa svavṛttiṃ samāsthāya pitā te tattathākarot |
rāmaśca sahasaumitriḥ preṣitaḥ saha sītayā || 42 ||
[Analyze grammar]

tamapaśyanpriyaṃ putraṃ mahīpālo mahāyaśāḥ |
putraśokaparidyūnaḥ pañcatvamupapedivān || 43 ||
[Analyze grammar]

tvayā tvidānīṃ dharmajña rājatvamavalambyatām |
tvatkṛte hi mayā sarvamidamevaṃvidhaṃ kṛtam || 44 ||
[Analyze grammar]

tat putra śīghraṃ vidhinā vidhijñairvasiṣṭhamukhyaiḥ sahito dvijendraiḥ |
saṃkālya rājānamadīnasattvamātmānamurvyāmabhiṣecayasva || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: