Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa prāṅmukho rājagṛhādabhiniryāya vīryavān |
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṅgiṇīm |
śatadrūmataracchrīmānnadīmikṣvākunandanaḥ || 1 ||
[Analyze grammar]

eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān |
śilāmākurvatīṃ tīrtvā āgneyaṃ śalyakartanam || 2 ||
[Analyze grammar]

satyasaṃdhaḥ śuciḥ śrīmānprekṣamāṇaḥ śilāvahām |
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati || 3 ||
[Analyze grammar]

veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām |
yamunāṃ prāpya saṃtīrṇo balamāśvāsayattadā || 4 ||
[Analyze grammar]

śītīkṛtya tu gātrāṇi klāntānāśvāsya vājinaḥ |
tatra snātvā ca pītvā ca prāyādādāya codakam || 5 ||
[Analyze grammar]

rājaputro mahāraṇyamanabhīkṣṇopasevitam |
bhadro bhadreṇa yānena mārutaḥ khamivātyayāt || 6 ||
[Analyze grammar]

toraṇaṃ dakṣiṇārdhena jambūprasthamupāgamat |
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ || 7 ||
[Analyze grammar]

tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau |
udyānamujjihānāyāḥ priyakā yatra pādapāḥ || 8 ||
[Analyze grammar]

sālāṃstu priyakānprāpya śīghrānāsthāya vājinaḥ |
anujñāpyātha bharato vāhinīṃ tvarito yayau || 9 ||
[Analyze grammar]

vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm |
anyā nadīśca vividhāḥ pārvatīyaisturaṃgamaiḥ || 10 ||
[Analyze grammar]

hastipṛṣṭhakamāsādya kuṭikāmatyavartata |
tatāra ca naravyāghro lauhitye sa kapīvatīm |
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm || 11 ||
[Analyze grammar]

kaliṅga nagare cāpi prāpya sālavanaṃ tadā |
bharataḥ kṣipramāgacchat supariśrāntavāhanaḥ || 12 ||
[Analyze grammar]

vanaṃ ca samatītyāśu śarvaryāmaruṇodaye |
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha || 13 ||
[Analyze grammar]

tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi |
ayodhyāmagrato dṛṣṭvā rathe sārathimabravīt || 14 ||
[Analyze grammar]

eṣā nātipratītā me puṇyodyānā yaśasvinī |
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā || 15 ||
[Analyze grammar]

yajvabhirguṇasaṃpannairbrāhmaṇairvedapāragaiḥ |
bhūyiṣṭhamṛddhairākīrṇā rājarṣivarapālitā || 16 ||
[Analyze grammar]

ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān |
samantānnaranārīṇāṃ tamadya na śṛṇomyaham || 17 ||
[Analyze grammar]

udyānāni hi sāyāhne krīḍitvoparatairnaraiḥ |
samantādvipradhāvadbhiḥ prakāśante mamānyadā || 18 ||
[Analyze grammar]

tānyadyānurudantīva parityaktāni kāmibhiḥ |
araṇyabhūteva purī sārathe pratibhāti me || 19 ||
[Analyze grammar]

na hyatra yānairdṛśyante na gajairna ca vājibhiḥ |
niryānto vābhiyānto vā naramukhyā yathāpuram || 20 ||
[Analyze grammar]

aniṣṭāni ca pāpāni paśyāmi vividhāni ca |
nimittānyamanojñāni tena sīdati te manaḥ || 21 ||
[Analyze grammar]

dvāreṇa vaijayantena prāviśacchrāntavāhanaḥ |
dvāḥsthairutthāya vijayaṃ pṛṣṭastaiḥ sahito yayau || 22 ||
[Analyze grammar]

sa tvanekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam |
sūtamaśvapateḥ klāntamabravīttatra rāghavaḥ || 23 ||
[Analyze grammar]

śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane |
ākārāstānahaṃ sarvāniha paśyāmi sārathe || 24 ||
[Analyze grammar]

malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam |
sastrī puṃsaṃ ca paśyāmi janamutkaṇṭhitaṃ pure || 25 ||
[Analyze grammar]

ityevamuktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ |
tānyaniṣṭānyayodhyāyāṃ prekṣya rājagṛhaṃ yayau || 26 ||
[Analyze grammar]

tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām |
dṛṣṭvā purīmindrapurī prakāśāṃ duḥkhena saṃpūrṇataro babhūva || 27 ||
[Analyze grammar]

bahūni paśyanmanaso'priyāṇi yānyannyadā nāsya pure babhūvuḥ |
avākśirā dīnamanā nahṛṣṭaḥ piturmahātmā praviveśa veśma || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: