Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ |
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt || 1 ||
[Analyze grammar]

vṛddhaṃ paramasaṃtaptaṃ navagrahamiva dvipam |
viniḥśvasantaṃ dhyāyantamasvasthamiva kuñjaram || 2 ||
[Analyze grammar]

rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam |
aśrupūrṇamukhaṃ dīnamuvāca paramārtavat || 3 ||
[Analyze grammar]

kva nu vatsyati dharmātmā vṛkṣamūlamupāśritaḥ |
so'tyantasukhitaḥ sūta kimaśiṣyati rāghavaḥ |
bhūmipālātmajo bhūmau śete kathamanāthavat || 4 ||
[Analyze grammar]

yaṃ yāntamanuyānti sma padāti rathakuñjarāḥ |
sa vatsyati kathaṃ rāmo vijanaṃ vanamāśritaḥ || 5 ||
[Analyze grammar]

vyālairmṛgairācaritaṃ kṛṣṇasarpaniṣevitam |
kathaṃ kumārau vaidehyā sārdhaṃ vanamupasthitau || 6 ||
[Analyze grammar]

sukumāryā tapasvinyā sumantra saha sītayā |
rājaputrau kathaṃ pādairavaruhya rathādgatau || 7 ||
[Analyze grammar]

siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau |
vanāntaṃ praviśantau tāvaśvināviva mandaram || 8 ||
[Analyze grammar]

kimuvāca vaco rāmaḥ kimuvāca ca lakṣmaṇaḥ |
sumantra vanamāsādya kimuvāca ca maithilī |
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya || 9 ||
[Analyze grammar]

iti sūto narendreṇa coditaḥ sajjamānayā |
uvāca vācā rājānaṃ sabāṣpaparirabdhayā || 10 ||
[Analyze grammar]

abravīnmāṃ mahārāja dharmamevānupālayan |
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca || 11 ||
[Analyze grammar]

sūta madvacanāttasya tātasya viditātmanaḥ |
śirasā vandanīyasya vandyau pādau mahātmanaḥ || 12 ||
[Analyze grammar]

sarvamantaḥpuraṃ vācyaṃ sūta madvacanāttvayā |
ārogyamaviśeṣeṇa yathārhaṃ cābhivādanam || 13 ||
[Analyze grammar]

mātā ca mama kausalyā kuśalaṃ cābhivādanam |
devi devasya pādau ca devavat paripālaya || 14 ||
[Analyze grammar]

bharataḥ kuśalaṃ vācyo vācyo madvacanena ca |
sarvāsveva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu || 15 ||
[Analyze grammar]

vaktavyaśca mahābāhurikṣvākukulanandanaḥ |
pitaraṃ yauvarājyastho rājyasthamanupālaya || 16 ||
[Analyze grammar]

ityevaṃ māṃ mahārāja bruvanneva mahāyaśāḥ |
rāmo rājīvatāmrākṣo bhṛśamaśrūṇyavartayat || 17 ||
[Analyze grammar]

lakṣmaṇastu susaṃkruddho niḥśvasan vākyamabravīt |
kenāyamaparādhena rājaputro vivāsitaḥ || 18 ||
[Analyze grammar]

yadi pravrājito rāmo lobhakāraṇakāritam |
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam |
rāmasya tu parityāge na hetumupalakṣaye || 19 ||
[Analyze grammar]

asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt |
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam || 20 ||
[Analyze grammar]

ahaṃ tāvanmahārāje pitṛtvaṃ nopalakṣaye |
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ || 21 ||
[Analyze grammar]

sarvalokapriyaṃ tyaktvā sarvalokahite ratam |
sarvaloko'nurajyeta kathaṃ tvānena karmaṇā || 22 ||
[Analyze grammar]

jānakī tu mahārāja niḥśvasantī tapasvinī |
bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā || 23 ||
[Analyze grammar]

adṛṣṭapūrvavyasanā rājaputrī yaśasvinī |
tena duḥkhena rudatī naiva māṃ kiṃ cidabravīt || 24 ||
[Analyze grammar]

udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā |
mumoca sahasā bāṣpaṃ māṃ prayāntamudīkṣya sā || 25 ||
[Analyze grammar]

tathaiva rāmo'śrumukhaḥ kṛtāñjaliḥ sthito'bhaval lakṣmaṇabāhupālitaḥ |
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: