Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha |
rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ || 1 ||
[Analyze grammar]

anujñātaḥ sumantro'tha yojayitvā hayottamān |
ayodhyāmeva nagarīṃ prayayau gāḍhadurmanāḥ || 2 ||
[Analyze grammar]

sa vanāni sugandhīni saritaśca sarāṃsi ca |
paśyannatiyayau śīghraṃ grāmāṇi nagarāṇi ca || 3 ||
[Analyze grammar]

tataḥ sāyāhnasamaye tṛtīye'hani sārathiḥ |
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha || 4 ||
[Analyze grammar]

sa śūnyāmiva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ |
sumantraścintayāmāsa śokavegasamāhataḥ || 5 ||
[Analyze grammar]

kaccinna sagajā sāśvā sajanā sajanādhipā |
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī |
iti cintāparaḥ sūtastvaritaḥ praviveśa ha || 6 ||
[Analyze grammar]

sumantramabhiyāntaṃ taṃ śataśo'tha sahasraśaḥ |
kva rāma iti pṛcchantaḥ sūtamabhyadravannarāḥ || 7 ||
[Analyze grammar]

teṣāṃ śaśaṃsa gaṅgāyāmahamāpṛcchya rāghavam |
anujñāto nivṛtto'smi dhārmikeṇa mahātmanā || 8 ||
[Analyze grammar]

te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ |
aho dhigiti niḥśvasya hā rāmeti ca cukruśuḥ || 9 ||
[Analyze grammar]

śuśrāva ca vacasteṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām |
hatāḥ sma khalu ye neha paśyāma iti rāghavam || 10 ||
[Analyze grammar]

dānayajñavivāheṣu samājeṣu mahatsu ca |
na drakṣyāmaḥ punarjātu dhārmikaṃ rāmamantarā || 11 ||
[Analyze grammar]

kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham |
iti rāmeṇa nagaraṃ pitṛvat paripālitam || 12 ||
[Analyze grammar]

vātāyanagatānāṃ ca strīṇāmanvantarāpaṇam |
rāmaśokābhitaptānāṃ śuśrāva paridevanam || 13 ||
[Analyze grammar]

sa rājamārgamadhyena sumantraḥ pihitānanaḥ |
yatra rājā daśarathastadevopayayau gṛham || 14 ||
[Analyze grammar]

so'vatīrya rathācchīghraṃ rājaveśma praviśya ca |
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ || 15 ||
[Analyze grammar]

tato daśarathastrīṇāṃ prāsādebhyastatastataḥ |
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam || 16 ||
[Analyze grammar]

saha rāmeṇa niryāto vinā rāmamihāgataḥ |
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati || 17 ||
[Analyze grammar]

yathā ca manye durjīvamevaṃ na sukaraṃ dhruvam |
ācchidya putre niryāte kausalyā yatra jīvati || 18 ||
[Analyze grammar]

satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan |
pradīptamiva śokena viveśa sahasā gṛham || 19 ||
[Analyze grammar]

sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnamātulam |
putraśokaparidyūnamapaśyat pāṇḍare gṛhe || 20 ||
[Analyze grammar]

abhigamya tamāsīnaṃ narendramabhivādya ca |
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat || 21 ||
[Analyze grammar]

sa tūṣṇīmeva tacchrutvā rājā vibhrānta cetanaḥ |
mūrchito nyapatadbhūmau rāmaśokābhipīḍitaḥ || 22 ||
[Analyze grammar]

tato'ntaḥpuramāviddhaṃ mūrchite pṛthivīpatau |
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau || 23 ||
[Analyze grammar]

sumitrayā tu sahitā kausalyā patitaṃ patim |
utthāpayāmāsa tadā vacanaṃ cedamabravīt || 24 ||
[Analyze grammar]

imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ |
vanavāsādanuprāptaṃ kasmānna pratibhāṣase || 25 ||
[Analyze grammar]

adyemamanayaṃ kṛtvā vyapatrapasi rāghava |
uttiṣṭha sukṛtaṃ te'stu śoke na syāt sahāyatā || 26 ||
[Analyze grammar]

deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim |
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām || 27 ||
[Analyze grammar]

sā tathoktvā mahārājaṃ kausalyā śokalālasā |
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī || 28 ||
[Analyze grammar]

evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi |
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ || 29 ||
[Analyze grammar]

tatastamantaḥpuranādamutthitaṃ samīkṣya vṛddhāstaruṇāśca mānavāḥ |
striyaśca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punareva saṃkulam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: