Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 21 - ekaviṃśatitamamāhnikam

atha śrītantrāloke ekaviṃśatitamamāhnikam |
parokṣasaṃsthitasyātha dīkṣākarma nigadyate || 1 ||
[Analyze grammar]

bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati |
ityasminmālinīvākye pratiḥ sāṃmukhyāvācakaḥ || 2 ||
[Analyze grammar]

sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam |
tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam || 3 ||
[Analyze grammar]

tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate |
ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ || 4 ||
[Analyze grammar]

tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram |
kiṃtvevameva karuṇānighnastaṃ gururuddharet || 5 ||
[Analyze grammar]

gurusevākṣīṇatanordīkṣāmaprāpya pañcatām |
gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ || 6 ||
[Analyze grammar]

athavādharatantrādidīkṣāsaṃskārabhāginaḥ |
prāptasāmayikasyātha parāṃ dīkṣāmavindataḥ || 7 ||
[Analyze grammar]

ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ |
mṛtasya guruṇā yantratantrādinihatasya vā || 8 ||
[Analyze grammar]

bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato'pyalam |
bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ || 9 ||
[Analyze grammar]

svayaṃ tadviṣayotpannakaruṇābalato'pi vā |
vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ || 10 ||
[Analyze grammar]

gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm |
śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā || 11 ||
[Analyze grammar]

adīkṣite nṛpatyādāvalase patite mṛte |
bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet || 12 ||
[Analyze grammar]

vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate |
gurvādipūjārahito bāhye bhogāya sā yataḥ || 13 ||
[Analyze grammar]

adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane |
nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye || 14 ||
[Analyze grammar]

mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam |
bhūyodine ca devārcā sākṣānnāsyopakāri tat || 15 ||
[Analyze grammar]

kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ |
dhyānayogaikatadbhaktijñānatanmayabhāvataḥ || 16 ||
[Analyze grammar]

tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā |
ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ || 17 ||
[Analyze grammar]

uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt |
kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam || 18 ||
[Analyze grammar]

ekaliṅgādi ca sthānaṃ yatrātmā saṃprasīdati |
maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale || 19 ||
[Analyze grammar]

anāhūte'pi dṛṣṭaṃ satsamayitvaprasādhanam |
taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam || 20 ||
[Analyze grammar]

yena saṃdṛṣṭamātreti siddhamātrapadadvayāt |
ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ || 21 ||
[Analyze grammar]

śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ |
kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha || 22 ||
[Analyze grammar]

gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet |
tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt || 23 ||
[Analyze grammar]

prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret |
mahājālaprayogeṇa sarvasmādadhvamadhyataḥ || 24 ||
[Analyze grammar]

cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate |
mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe |
yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ || 25 ||
[Analyze grammar]

etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau pañcādānīyate cetsakalamatha tato'pyadhvamadhyādyatheṣṭam |
ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ || 26 ||
[Analyze grammar]

ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati |
karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṃ svajālavaśīkṛtaiḥ || 27 ||
[Analyze grammar]

mahājālasamākṛṣṭo jīvo vijñānaśālinā |
svaḥpretatiryaṅnirayāṃstadaivaiṣa vimuñcati || 28 ||
[Analyze grammar]

tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam |
yogīva sādhyahṛdayāttadā tādātmyamujjhati || 29 ||
[Analyze grammar]

sthāvarādidaśāścitrāstatsalokasamīpatāḥ |
tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā || 30 ||
[Analyze grammar]

adhikāriśarīratvānmānuṣye tu śarīragaḥ |
na tadā mucyate dehāddehānte tu śivaṃ vrajet || 31 ||
[Analyze grammar]

tasmindehe tu kāpyasya jāyate śāṅkarī parā |
bhaktirūhācca vijñānādācāryādvāpyasevitāt || 32 ||
[Analyze grammar]

taddehasaṃsthito'pyeṣa jīvo jālabalādimam |
dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan || 33 ||
[Analyze grammar]

yogamantrakriyājñānabhūyobalavaśātpunaḥ |
manuṣyadehamapyeṣa tadaivāśu vimuñcati || 34 ||
[Analyze grammar]

suptakalpo'pyadeho'pi yo jīvaḥ so'pi jālataḥ |
ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā || 35 ||
[Analyze grammar]

jātīphalādi yatkiṃcittena vā dehakalpanā |
antarbahirdvayaucityāttadatrotkṛṣṭamucyate || 36 ||
[Analyze grammar]

tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ |
manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ || 37 ||
[Analyze grammar]

na spandate na jānāti na vakti na kilecchati |
tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet || 38 ||
[Analyze grammar]

nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam |
vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam || 39 ||
[Analyze grammar]

dārbhādidehe mantrāgnāvarpite pūrṇayā saha |
muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ || 40 ||
[Analyze grammar]

sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ |
tatra prāṇamanomantrārpaṇayogāttathā bhavet || 41 ||
[Analyze grammar]

sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte |
mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ || 42 ||
[Analyze grammar]

jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā |
tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ || 43 ||
[Analyze grammar]

saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ |
śiṣṭaṃ prāgvatkuśādyutthākāraviploṣavarjitam || 44 ||
[Analyze grammar]

pārimityādanaiśvaryātsādhye niyatiyantraṇāt |
jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate || 45 ||
[Analyze grammar]

parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ |
tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam || 46 ||
[Analyze grammar]

bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā |
kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ || 47 ||
[Analyze grammar]

parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet |
bhogānīpsā durlabhā hi satī vā bhogahānaye || 48 ||
[Analyze grammar]

uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā |
bādhakatve bādhikāsau sāmyaudāsīnyayostathā || 49 ||
[Analyze grammar]

śrīmān dharmaśivo'pyāha pārokṣyāṃ karmapaddhatau |
parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi || 50 ||
[Analyze grammar]

agniściṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati |
dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati || 51 ||
[Analyze grammar]

vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ |
dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ || 52 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ |
tadā tasya na kartavyā dīkṣāsminnakṛte vidhau || 53 ||
[Analyze grammar]

navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ |
amukasyeti pāpāni dahāmyanu phaḍaṣṭakam || 54 ||
[Analyze grammar]

iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ |
ante pūrṇā ca dātavyā tato'smai dīkṣayā guruḥ || 55 ||
[Analyze grammar]

parayojanaparyantaṃ kuryāttattvaviśodhanam |
pratyakṣe'pi sthitasyāṇoḥ pāpino bhagavanmayīm || 56 ||
[Analyze grammar]

śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret |
yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā || 57 ||
[Analyze grammar]

prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam |
kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ || 58 ||
[Analyze grammar]

sarvathā vartamāno'pi tattvavinmocayetpaśūn |
icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā || 59 ||
[Analyze grammar]

śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ |
na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet || 60 ||
[Analyze grammar]

nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ |
eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ekaviṃśatitamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: