Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 20 - viṃśatitamamāhnikam

atha śrītantrāloke viṃśatitamamāhnikam |
atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm || 1 ||
[Analyze grammar]

trikoṇe vahnisadane vahnivarṇojjvale'bhitaḥ |
vāyavyapuranirdhūte kare savye sujājvale || 2 ||
[Analyze grammar]

bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare |
kare ca dahyamānaṃ saccintayettajjapaikayuk || 3 ||
[Analyze grammar]

vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam |
bījaṃ nirbījatāmeti svasūtikaraṇākṣamam || 4 ||
[Analyze grammar]

taptaṃ naitatprarohāya tenaiva pratyayena tu |
malamāyākhyakarmāṇi mantradhyānakriyābalāt || 5 ||
[Analyze grammar]

dagdhāni na svakāryāya nirbījapratyayaṃ tvimam |
sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat || 6 ||
[Analyze grammar]

bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ |
yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet || 7 ||
[Analyze grammar]

yo gururjapahomārcādhyānasiddhatvamātmani |
jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā || 8 ||
[Analyze grammar]

avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ |
sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā || 9 ||
[Analyze grammar]

nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate |
jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati || 10 ||
[Analyze grammar]

dhyānādi tu phalātsādhyamiti siddhāmatoditam |
tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm || 11 ||
[Analyze grammar]

yathā śrītantrasadbhāve kathitā parameśinā |
śrīpūrvaśāstre'pyeṣā ca sūcitā parameśinā || 12 ||
[Analyze grammar]

ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī |
ityevaṃvadatā śaktitāratamyābhidhāyinā || 13 ||
[Analyze grammar]

udbhavo laghubhāvena dehagrahatirohiteḥ |
deho hi pārthivo mukhyastadā mukhyatvamujjhati || 14 ||
[Analyze grammar]

bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam |
karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ || 15 ||
[Analyze grammar]

uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka viṃśatitamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: