Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 7 - saptamamāhnikam

atha śrītantrāloke |
atha paramarahasyo'yaṃ cakrāṇāṃ bhaṇyate'bhyudayaḥ || 1 ||
[Analyze grammar]

ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate |
bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām || 2 ||
[Analyze grammar]

vidadhatparasaṃvittāvupāya iti varṇitam |
yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam || 3 ||
[Analyze grammar]

ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet |
ekānusaṃdhānabalājjāte mantrodaye'niśam || 4 ||
[Analyze grammar]

tanmantradevatā yatnāttādātmyena prasīdati |
khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake || 5 ||
[Analyze grammar]

trike sapta sahasrāṇi dviśatītyudayo mataḥ |
catuṣke tu sahasrāṇi pañca caiva catuḥśatī || 6 ||
[Analyze grammar]

pañcārṇe'bdhisahasrāṇi triśatī viṃśatistathā |
ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet || 7 ||
[Analyze grammar]

saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam |
śataistu saptaviṃśatyā varṇāṣṭakavikalpite || 8 ||
[Analyze grammar]

caturviṃśatiśatyā tu navārṇeṣūdayo bhavet |
adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake || 9 ||
[Analyze grammar]

ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake |
aṣṭādaśa śatāni syurudayo dvādaśārṇake || 10 ||
[Analyze grammar]

trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa |
tricatvāriṃśatā pañcadaśeti bhuvanārṇake || 11 ||
[Analyze grammar]

caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake |
trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate || 12 ||
[Analyze grammar]

śatadvādaśikā saptadaśārṇe saikasaptatiḥ |
aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ || 13 ||
[Analyze grammar]

caturviṃśatisaṃkhyāke cakre navaśatī bhavet |
saptaviṃśatisaṃkhyāte tūdayo'ṣṭaśatātmakaḥ || 14 ||
[Analyze grammar]

dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ |
dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm || 15 ||
[Analyze grammar]

udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet |
catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam || 16 ||
[Analyze grammar]

saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet |
ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet || 17 ||
[Analyze grammar]

ekāśītipade cakre udayaḥ prāṇacāragaḥ |
cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet || 18 ||
[Analyze grammar]

aṣṭottaraśate cakre dviśatastūdayo bhavet |
krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā || 19 ||
[Analyze grammar]

tato'pi dviguṇe'ṣṭāṃśasyārdhamadhyardhamekakam |
tato'pi sūkṣmakuśalairardhārdhādiprakalpane || 20 ||
[Analyze grammar]

bhāgaṣoḍaśakasthityā sūkṣmaścāro'bhilakṣyate |
evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ || 21 ||
[Analyze grammar]

krameṇa prāṇacārasya grāsa evopajāyate |
prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ || 22 ||
[Analyze grammar]

saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt |
tathā hi prāṇacārasya navasyānudaye sati || 23 ||
[Analyze grammar]

na kālabhedajanito jñānabhedaḥ prakalpate |
saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat || 24 ||
[Analyze grammar]

kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ |
saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ || 25 ||
[Analyze grammar]

anyathā na sa nirvaktuṃ nipuṇairapi pāryate |
jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate || 26 ||
[Analyze grammar]

tadabhāvaśca no tāvadyāvattatrākṣavartmani |
arthe vātmapradeśe vā na saṃyogavibhāgitā || 27 ||
[Analyze grammar]

sā cedudayate spandamayī tatprāṇagā dhruvam |
bhavedeva tataḥ prāṇaspandābhāve na sā bhavet || 28 ||
[Analyze grammar]

tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ |
na cāsau vastuto dīrghā kālabhedavyapohanāt || 29 ||
[Analyze grammar]

vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet |
ata ekaiva saṃvittirnānārūpe tathātathā || 30 ||
[Analyze grammar]

vindānā nirvikalpāpi vikalpo bhāvagocare |
spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ || 31 ||
[Analyze grammar]

tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan |
ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate || 32 ||
[Analyze grammar]

sa hyeko na bhavetkaścit trijagatyāpi jātucit |
śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate || 33 ||
[Analyze grammar]

sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet |
ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau || 34 ||
[Analyze grammar]

na vikalpaśca ko'pyasti yo mātrāmātraniṣṭhitaḥ |
na ca jñānasamūho'sti teṣāmayugapatsthiteḥ || 35 ||
[Analyze grammar]

tenāstaṅgata evaiṣa vyavahāro vikalpajaḥ |
tasmātspandāntaraṃ yāvannodiyāttāvadekakam || 36 ||
[Analyze grammar]

vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet |
ekāśītipadodāraśaktyāmarśātmakastataḥ || 37 ||
[Analyze grammar]

vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ |
yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet || 38 ||
[Analyze grammar]

cakracāragatādyatnāttadvattaccakragaiva dhīḥ |
japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ || 39 ||
[Analyze grammar]

siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā |
uktaṃ ca yoginīkaule tadetatparameśinā || 40 ||
[Analyze grammar]

padamantrākṣare cakre vibhāgaṃ śaktitattvagam |
padeṣu kṛtvā mantrajño japādau phalabhāgbhavet || 41 ||
[Analyze grammar]

dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam |
iti śaktisthitā mantrā vidyā vā cakranāyakāḥ || 42 ||
[Analyze grammar]

padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye |
nityodaye mahātattve udayasthe sadāśive || 43 ||
[Analyze grammar]

ayuktāḥ śaktimārge tu na japtāścodayena ye |
te na siddhyanti yatnena japtāḥ koṭiśatairapi || 44 ||
[Analyze grammar]

mālāmantreṣu sarveṣu mānaso japa ucyate |
upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet || 45 ||
[Analyze grammar]

padamantreṣu sarveṣu yāvattatpadaśaktigam |
śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ || 46 ||
[Analyze grammar]

tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā |
tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt || 47 ||
[Analyze grammar]

dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet |
udayastaddhi sacatuścatvāriṃśacchataṃ bhavet || 48 ||
[Analyze grammar]

ṣoḍaśākhye dvādaśite dvānavatyadhike śate |
cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam || 49 ||
[Analyze grammar]

ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ |
udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram || 50 ||
[Analyze grammar]

cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ |
aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn || 51 ||
[Analyze grammar]

udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ |
eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ || 52 ||
[Analyze grammar]

niruddhya mānasīrvṛttīścakre viśrāntimāgataḥ |
vyutthāya yāvadviśrāmyettāvaccārodayo hyayam || 53 ||
[Analyze grammar]

pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ |
traya ityata evoktaḥ siddhau madhyodayo varaḥ || 54 ||
[Analyze grammar]

ādyantodayanirmuktā madhyamodayasaṃyutāḥ |
mantravidyācakragaṇāḥ siddhibhājo bhavanti hi || 55 ||
[Analyze grammar]

mantracakrodayajñastu vidyācakrodayārthavit |
kṣipraṃ siddhyediti proktaṃ śrīmaddviṃśatike trike || 56 ||
[Analyze grammar]

dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā |
tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā || 57 ||
[Analyze grammar]

piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam |
bahvakṣarastu yo mantro vidyā vā cakrameva vā || 58 ||
[Analyze grammar]

śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamontagaḥ |
asmiṃstattvodaye tasmādahorātrastriśastriśaḥ || 59 ||
[Analyze grammar]

vibhajyate vibhāgaśca punareva triśastriśaḥ |
pūrvodaye tu viśramya dvitīyenollasedyadā || 60 ||
[Analyze grammar]

viśeccārdhardhikāyogāttadoktārdhodayo bhavet |
yadā pūrṇodayātmā tu samaḥ kālastrike sphuret || 61 ||
[Analyze grammar]

praveśaviśrāntyullāse syātsvatryaṃśodayastadā |
etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ || 62 ||
[Analyze grammar]

sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhiatiḥ |
ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau || 63 ||
[Analyze grammar]

śaktyante'dhvani tatspandāsaṃkhyātā vāstavī tataḥ |
uktaṃ śrīmālinītantre gātre yatraiva kutracit || 64 ||
[Analyze grammar]

vikāra upajāyeta tattattvaṃ tattvamuttamam |
prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ || 65 ||
[Analyze grammar]

dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate |
citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ || 66 ||
[Analyze grammar]

sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam |
śrīsvacchande'ta evoktaṃ yathā parṇaṃ svatantubhiḥ || 67 ||
[Analyze grammar]

vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ |
pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ || 68 ||
[Analyze grammar]

kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ |
dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ || 69 ||
[Analyze grammar]

ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam |
atra madhyamasaṃcāriprāṇodayalayāntare || 70 ||
[Analyze grammar]

viśve sṛṣṭilayāste tu citrā vāyvantarakramāt |
ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo'nubhavaśāstradṛśā mayoktaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka saptamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: