Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 6 - ṣaṣṭhamamāhnikam

atha śrītantrāloke |
sthānaprakalpākhyatayā sphuṭastu bāhyo'bhyupāyaḥ pravivicyate'tha || 1 ||
[Analyze grammar]

sthānabhedastridhā proktaḥ prāṇe dehe bahistathā |
prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ || 2 ||
[Analyze grammar]

maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam |
liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca || 3 ||
[Analyze grammar]

ityekādaśadhā bāhyaṃ punastadbahudhā bhavet |
tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate || 4 ||
[Analyze grammar]

adhvā samasta evāyaṃ ṣaḍvidho'pyativistṛtaḥ |
yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ || 5 ||
[Analyze grammar]

adhvanaḥ kalanaṃ yattatkramākramatayā sthitam |
kramākramau hi citraikakalanā bhāvagocare || 6 ||
[Analyze grammar]

kramākramātmā kālaśca paraḥ saṃvidi vartate |
kālī nāma parā śaktiḥ saiva devasya gīyate || 7 ||
[Analyze grammar]

saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau |
sphuṭayantī prarohaṇa prāṇavṛttiriti sthitā || 8 ||
[Analyze grammar]

saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam |
tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ || 9 ||
[Analyze grammar]

tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate |
neti neti vimarśena yogināṃ sā parā daśā || 10 ||
[Analyze grammar]

sa eva khātmā meye'sminbhedite svīkriyonmukhaḥ |
patansamucchalattvena prāṇaspandormisaṃjñitaḥ || 11 ||
[Analyze grammar]

tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā |
antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ || 12 ||
[Analyze grammar]

iyaṃ sā prāṇanāśaktirāntarodyogadohadā |
spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā || 13 ||
[Analyze grammar]

sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt |
dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate || 14 ||
[Analyze grammar]

prāṇanāvṛttitādātmyasaṃvitkhacitadehajām |
ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate || 15 ||
[Analyze grammar]

tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām |
matiṃ pramāṇīkurvantaścārvākāstattvadarśinaḥ || 16 ||
[Analyze grammar]

teṣāṃ tathā bhāvanā caddārḍhyameti nirantaram |
taddehabhaṅge suptāḥ syurātādṛgvāsanākṣayāt || 17 ||
[Analyze grammar]

tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram |
buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam || 18 ||
[Analyze grammar]

adārḍhyaśaṅkanātprācyavāsanātādavasthyataḥ |
anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ || 19 ||
[Analyze grammar]

atadrūḍhānyajanatākartavyaparilopanāt |
nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām || 20 ||
[Analyze grammar]

alamaprastutenātha prakṛtaṃ pravivicyate |
yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ || 21 ||
[Analyze grammar]

dvidhā ca so'dhvā kriyayā mūrtyā ca pravibhajyate |
prāṇa eva śikhā śrīmattriśirasyuditā hi sā || 22 ||
[Analyze grammar]

baddhā yāgādikāle tuṃ niṣkalatvācchivātmikā |
yato'horātramadhye'syāścaturviṃśatidhā gatiḥ || 23 ||
[Analyze grammar]

prāṇavikṣeparandhrākhyaśataiścitraphalapradā |
kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati || 24 ||
[Analyze grammar]

jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam |
ūrdhvavaktro raviścandro'dhomukho vahnirantare || 25 ||
[Analyze grammar]

mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ |
anastamitasāro hi jantucakraprabodhakaḥ || 26 ||
[Analyze grammar]

binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati |
mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā || 27 ||
[Analyze grammar]

evaṃ baddhā śikhā yatra tattatphalaniyojikā |
ataḥ saṃvidi sarvo'yamadhvā viśramya tiṣṭhati || 28 ||
[Analyze grammar]

amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ |
mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ || 29 ||
[Analyze grammar]

adhvā krameṇa yātavye pade saṃprāptikāraṇam |
dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato'dyate || 30 ||
[Analyze grammar]

iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ |
uktaṃ śrīmanniśācāre saṃjñātra trividhā matā || 31 ||
[Analyze grammar]

naimittikī prasiddhā ca tathānyā pāribhāṣikī |
pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ || 32 ||
[Analyze grammar]

ato'dhvaśabdasyokteyaṃ niruktirnoditāpi cet |
kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake || 33 ||
[Analyze grammar]

tatra kriyābhāsanaṃ yatso'dhvā kālāhva ucyate |
varṇamantrapadābhikhyamatrāste'dhvatrayaṃ sphuṭam || 34 ||
[Analyze grammar]

yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate |
kalātattvapurābhikhyamantarbhūtamiha trayam || 35 ||
[Analyze grammar]

trikadvaye'tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ |
yato'sti tena sarvo'yamadhvā ṣaḍvidha ucyate || 36 ||
[Analyze grammar]

ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ |
eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ || 37 ||
[Analyze grammar]

tattavamadhyasthitātkālādanyo'yaṃ kāla ucyate |
eṣa kālo hi devasya viśvābhāsanakāriṇī || 38 ||
[Analyze grammar]

kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ |
etadīśvaratattvaṃ tacchivasya vapurucyate || 39 ||
[Analyze grammar]

udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ |
etadīśvararūpatvaṃ paramātmani yatkila || 40 ||
[Analyze grammar]

tatpramātari māyīye kālatattvaṃ nigadyate |
śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ || 41 ||
[Analyze grammar]

tadeva puṃso māyādirāgāntaṃ kañcukībhavet |
anāśritaṃ yato māyā kalāvidye sadāśivaḥ || 42 ||
[Analyze grammar]

īśvaraḥ kālaniyatī sadvidyā rāga ucyate |
anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ || 43 ||
[Analyze grammar]

īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā |
anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā || 44 ||
[Analyze grammar]

viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā |
tena prāṇapathe viśvākalaneyaṃ virājate || 45 ||
[Analyze grammar]

yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām |
dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ || 46 ||
[Analyze grammar]

otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ |
yatno jīvanamātrātmā tatparaśca dvidhā mataḥ || 47 ||
[Analyze grammar]

saṃvedyaścāpyasaṃvedyo dvidhetthaṃ bhidyate punaḥ |
sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet || 48 ||
[Analyze grammar]

saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ |
prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ || 49 ||
[Analyze grammar]

kandādhārātprabhṛtyeva vyavasthā tena kathyate |
svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam || 50 ||
[Analyze grammar]

tatrāpi tu prayatno'sau na saṃvedyatayā sthitaḥ |
vedyayatnāttu hṛdayātprāṇacāro vibhajyate || 51 ||
[Analyze grammar]

prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā |
satadanyatamāvātmaprāṇau yatnavidhāyinau || 52 ||
[Analyze grammar]

prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe |
ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā || 53 ||
[Analyze grammar]

prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam |
trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām || 54 ||
[Analyze grammar]

avadhānādadṛṣṭāṃśādbalavattvādatheraṇāt |
viparyayo'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati || 55 ||
[Analyze grammar]

vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī |
jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā || 56 ||
[Analyze grammar]

vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ |
drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām || 57 ||
[Analyze grammar]

sṛṣṭyāditattvamajñātvā na mukto nāpi mocayet |
uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt || 58 ||
[Analyze grammar]

utpattisthitisaṃhārān ye na jānanti yoginaḥ |
na muktāste tadajñānabandhanaikādhivāsitāḥ || 59 ||
[Analyze grammar]

sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ |
sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ || 60 ||
[Analyze grammar]

hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ |
ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt || 61 ||
[Analyze grammar]

kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi |
vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ || 62 ||
[Analyze grammar]

ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam |
nālikātithimāsābdatatsaṅghro'tra sphuṭaṃ sthitaḥ || 63 ||
[Analyze grammar]

tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan |
niḥśvasaṃścātra caṣakaḥ sapañcāṃśe'ṅgule'ṅgule || 64 ||
[Analyze grammar]

śvāsapraśvāsayornālī proktāhorātra ucyate |
navāṅgulāmbudhituṭau praharāste'bdhayo dinam || 65 ||
[Analyze grammar]

nirgame'ntarniśenendū tayoḥ saṃdhye tuṭerdale |
ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ || 66 ||
[Analyze grammar]

praharadvayamanyeṣāṃ grahāṇāmudayo'ntarā |
siddhirdavīyasī mokṣo'bhicāraḥ pāralaukikī || 67 ||
[Analyze grammar]

aihikī dūranaikaṭyātiśayā praharāṣṭake |
madhyāhnamadhyaniśayorabhijinmokṣabhogadā || 68 ||
[Analyze grammar]

nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt |
nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ || 69 ||
[Analyze grammar]

pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ |
sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā || 70 ||
[Analyze grammar]

śaktayaḥ pārameśvaryo vāmaśā vīranāyakāḥ |
aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ || 71 ||
[Analyze grammar]

sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake |
dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam || 72 ||
[Analyze grammar]

krūratā saumyatā vābhisandherapi nirūpitā |
dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ || 73 ||
[Analyze grammar]

te coktāḥ parameśena śrīmadvīrāvalīkule |
sitāsitau dīrghahrasvau dharmādharmau dinakṣape || 74 ||
[Analyze grammar]

kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ |
ahorātraḥ prāṇacāre kathito māsa ucyate || 75 ||
[Analyze grammar]

dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat |
yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime || 76 ||
[Analyze grammar]

tayostu viśramo'rdhe'rdhe tithyaḥ pañcadaśetarāḥ |
sapāde dvyaṅgule tithyā ahorātro vibhajyate || 77 ||
[Analyze grammar]

prakāśaviśramavaśāttāveva hi dinakṣape |
saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī || 78 ||
[Analyze grammar]

tau klṛptau yāvati tayā tāvatyeva dinakṣape |
yāvatyeva hi saṃvittiruditoditasusphuṭā || 79 ||
[Analyze grammar]

tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi |
yāvānevodayo vittervedyaikagrahatatparaḥ || 80 ||
[Analyze grammar]

tāvadevāstamayanaṃ veditṛsvātmacarvaṇam |
vedye ca bahirantarvā dvaye vātha dvayojjhite || 81 ||
[Analyze grammar]

sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā |
veditā vedyaviśrānto vettā tvantarmukhasthitiḥ || 82 ||
[Analyze grammar]

purā vicārayanpaścātsattāmātrasvarūpakaḥ |
jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ || 83 ||
[Analyze grammar]

paraḥ suptaṃ kṣaye rātridinayosturyamadvayam |
kadācidvastuviśrāntisāmyenātmani carvaṇam || 84 ||
[Analyze grammar]

vedyavedakasāmyaṃ tat sā rātridinatulyatā |
vedye viśrāntiradhikā dinadairghyāya tatra tu || 85 ||
[Analyze grammar]

nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ |
svātmautsukye prabuddhe hi vedyaviśrāntiralpikā || 86 ||
[Analyze grammar]

itthameva divārātrinyūnādhikyakramaṃ vadet |
yathā deheṣvahorātranyūnādhikyādi no samam || 87 ||
[Analyze grammar]

tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam |
śrītraiyambakasantānavitatāmbarabhāskaraḥ || 88 ||
[Analyze grammar]

dinarātrikramaṃ me śrīśaṃbhuritthamapaprathat |
śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ || 89 ||
[Analyze grammar]

hṛda ārabhya yattena rātrindivavibhājanam |
tadasatsitapakṣe'ntaḥ praveśollāsabhāgini || 90 ||
[Analyze grammar]

abuddhasthānamevaitaddinatvena kathaṃ bhavet |
alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ || 91 ||
[Analyze grammar]

heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ |
vyākhyātaḥ kṛṣṇapakṣo ya statra prāṇagataḥ śaśī || 92 ||
[Analyze grammar]

āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet |
dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ || 93 ||
[Analyze grammar]

sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet |
uktaṃ śrīkāmikāyāṃ ca nordhve'dhaḥ prakṛtiḥ parā |
ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī || 94 ||
[Analyze grammar]

candrasūryātmanā dehaṃ pūrayetpravilāpayet |
amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ || 95 ||
[Analyze grammar]

pivanti ca surāḥ sarve daśapañca parāḥ kalāḥ |
amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī || 96 ||
[Analyze grammar]

evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt |
āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu || 97 ||
[Analyze grammar]

tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ |
tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ || 98 ||
[Analyze grammar]

tasmādviśramatuṭyardhādāmāvasyaṃ purādalam |
paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate || 99 ||
[Analyze grammar]

tatra prātipade tasmiṃstuṭyardhārdhe purādalam |
āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat || 100 ||
[Analyze grammar]

tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu |
taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ || 101 ||
[Analyze grammar]

arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau |
rāhurmāyāpramātā syāttadācchādanakovidaḥ || 102 ||
[Analyze grammar]

tata eva tamorūpo vilāpayitumakṣamaḥ |
tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ || 103 ||
[Analyze grammar]

arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau |
advayena tatastena puṇya eṣa mahāgrahaḥ || 104 ||
[Analyze grammar]

amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ |
yathārke meṣage rāhāvaśvinīsthe'śvinīdine || 105 ||
[Analyze grammar]

āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale |
pratipacca viśuddhā syāttanmokṣo dūrage vidhau || 106 ||
[Analyze grammar]

grāsamokṣāntare snānadhyānahomajapādikam |
laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam || 107 ||
[Analyze grammar]

grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan |
mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe || 108 ||
[Analyze grammar]

tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam |
ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt || 109 ||
[Analyze grammar]

evaṃ prāṇe viśati citsūrya induṃ sudhāmayam |
ekaikadhyena bodhāṃśu kalayā paripūrayet || 110 ||
[Analyze grammar]

kramasaṃpūraṇāśāliśaśāṅkāmṛtasundarāḥ |
tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ || 111 ||
[Analyze grammar]

antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā |
indugrahaśca pratipatsandhau pūrvapraveśataḥ || 112 ||
[Analyze grammar]

aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam |
prāgvadanyadayaṃ māsaḥ prāṇacāre'bda ucyate || 113 ||
[Analyze grammar]

ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu |
tiṣṭhanmāghāḍhikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam || 114 ||
[Analyze grammar]

saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule |
meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam || 115 ||
[Analyze grammar]

praveśe tu tulāsthe'rke tadeva viṣuvadbhavet |
iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ || 116 ||
[Analyze grammar]

garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā |
udbhaviṣyattvamudbhūtiprārambho'pyudbhavasthitiḥ || 117 ||
[Analyze grammar]

janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt |
makarādīni tenātra kriyā sūte sadṛkphalam || 118 ||
[Analyze grammar]

āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane |
catuṣkaṃ kila mīnādyamantikaṃ cottarottaram || 119 ||
[Analyze grammar]

praveśe khalu tatraiva śāntipuṣṭyādisundaram |
karma syādaihikaṃ tacca dūradūraphalaṃ kramāt || 120 ||
[Analyze grammar]

nirgame dinavṛddhiḥ syādviparīte viparyayaḥ |
varṣe'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ || 121 ||
[Analyze grammar]

tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat |
prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ || 122 ||
[Analyze grammar]

pitāmahāntaṃ rudrāḥ syurdvādaśāgre'tra bhāvinaḥ |
prāṇe varṣodayaḥ prokto dvādaśābdodayo'dhunā || 123 ||
[Analyze grammar]

kharasāstithya ekasminnekasminnaṅgule kramāt |
dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ || 124 ||
[Analyze grammar]

caitre mantroditiḥ so'pi tālunyukto'dhunā punaḥ |
hṛdi caitroditistena tatra mantrodayo'pi hi || 125 ||
[Analyze grammar]

pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite |
sapañcāṃśāṅgule'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ || 126 ||
[Analyze grammar]

śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam |
vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate || 127 ||
[Analyze grammar]

praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ |
yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane || 128 ||
[Analyze grammar]

iti prāṇodaye yo'yaṃ kālaḥ śaktyekavigrahaḥ |
viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate || 129 ||
[Analyze grammar]

ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā |
tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ || 130 ||
[Analyze grammar]

abdaṃ pitryastvahorātra udagdakṣiṇato'yanāt |
pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate || 131 ||
[Analyze grammar]

ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam |
tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate || 132 ||
[Analyze grammar]

tāṃ punastriṃśatā hatvāhorātrakalpanā vadet |
hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca || 133 ||
[Analyze grammar]

prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ |
uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu || 134 ||
[Analyze grammar]

devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ |
śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ || 135 ||
[Analyze grammar]

śrīmatsvacchandaśāstre ca tadeva matamīkṣyate |
pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ || 136 ||
[Analyze grammar]

evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ |
tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ || 137 ||
[Analyze grammar]

pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā |
divyārkābdasahasrāṇi yugeṣu caturāditaḥ || 138 ||
[Analyze grammar]

ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ |
caturyugaikasaptatyā manvantaste caturdaśa || 139 ||
[Analyze grammar]

brahmaṇo'hastatra cendrāḥ kramādyānti caturdaśa |
brahmāho'nte kālavahnerjvālā yojanalakṣiṇī || 140 ||
[Analyze grammar]

dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam |
nirayebhyaḥ purā kālavahnervyaktiryatastataḥ || 141 ||
[Analyze grammar]

vibhuradhaḥsthito'pīśa iti śrīrauravaṃ matam |
brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā || 142 ||
[Analyze grammar]

tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame |
tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ || 143 ||
[Analyze grammar]

agnivegeritā loke jane syurlayakevalāḥ |
kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye || 144 ||
[Analyze grammar]

niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ |
svakavarṣaśatānte'sya kṣayastadvaiṣṇavaṃ dinam || 145 ||
[Analyze grammar]

rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ |
kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ || 146 ||
[Analyze grammar]

abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt |
dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ || 147 ||
[Analyze grammar]

brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ |
avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī || 148 ||
[Analyze grammar]

tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ |
sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ || 149 ||
[Analyze grammar]

avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate |
nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ || 150 ||
[Analyze grammar]

na bhoktā jño'dhikāre tu vṛtta eva śivībhavet |
sa eṣo'vāntaralayastatkṣaye sṛṣṭirucyate || 151 ||
[Analyze grammar]

sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhastadaharmukhe |
sṛjatyeva punastena na samyaṅmuktirīdṛśī || 152 ||
[Analyze grammar]

pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ |
śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām || 153 ||
[Analyze grammar]

tatkramānniyatiḥ kālo rāgo vidyā kaletyamī |
yāntyanyonyaṃ layaṃ teṣāmāyurgāhanikaṃ dinam || 154 ||
[Analyze grammar]

taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate |
kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ || 155 ||
[Analyze grammar]

evamavyaktakālaṃ tu parārdhairdaśabhirjahi |
māyāhastāvatī rātrirbhavetpralaya eṣa saḥ || 156 ||
[Analyze grammar]

māyākālaṃ parārdhānāṃ guṇayitvā śatena tu |
aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat || 157 ||
[Analyze grammar]

tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati |
prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā || 158 ||
[Analyze grammar]

prāṇe brahmavile śānte saṃvidyāpyavaśiṣyate |
aṃśāṃśikāto'pyetasyāḥ sūkṣmasūkṣmataro layaḥ || 159 ||
[Analyze grammar]

guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu |
sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca || 160 ||
[Analyze grammar]

sadāśivaḥ svakālānte bindvardhendunirodhikāḥ |
ākramya nāde līyeta gṛhītvā sacarācaram || 161 ||
[Analyze grammar]

nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt |
śaktitattve layaṃ yāti nijakālaparikṣaye || 162 ||
[Analyze grammar]

etāvacchaktitattve tu vijñeyaṃ khalvaharniśam |
śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ || 163 ||
[Analyze grammar]

vyāpinyā taddivārātraṃ līyate sāpyanāśrite |
parārdhakoṭyā hatvāpi śaktikālamanāśrite || 164 ||
[Analyze grammar]

dinaṃ rātriśca tatkāle parārdhaguṇite'pi ca |
so'pi yāti layaṃ sāmyasaṃjñe sāmanase pade || 165 ||
[Analyze grammar]

sa kālaḥ sāmyasaṃjñaḥ syānnityo'kalyaḥ kalātmakaḥ |
yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam || 166 ||
[Analyze grammar]

ataḥ sāmanasātkālānnimeṣonmeṣamātrataḥ |
tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam || 167 ||
[Analyze grammar]

daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam |
kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca || 168 ||
[Analyze grammar]

ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā |
ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt || 169 ||
[Analyze grammar]

catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ |
bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam || 170 ||
[Analyze grammar]

kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ |
śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ || 171 ||
[Analyze grammar]

tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā |
śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ || 172 ||
[Analyze grammar]

tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ |
antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā || 173 ||
[Analyze grammar]

laye brahmā harī rudraśatānyaṣṭakapañcakam |
ityanyonyaṃ kramādyānti layaṃ māyāntake'dhvani || 174 ||
[Analyze grammar]

māyātattvalaye tvete prayānti paramaṃ padam |
māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ || 175 ||
[Analyze grammar]

tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ |
evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare || 176 ||
[Analyze grammar]

tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate |
brāhmī nāma parasyaiva śaktistāṃ yatra pātayet || 177 ||
[Analyze grammar]

sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt |
śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam || 178 ||
[Analyze grammar]

chāditaprathitāśeṣa śaktirekaḥ śivastathā |
evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ || 179 ||
[Analyze grammar]

so'pi saṃvidi saṃvicca cinmātre jñeyavarjite |
cinmātrameva devī ca sā parā parameśvarī || 180 ||
[Analyze grammar]

aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam |
tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ || 181 ||
[Analyze grammar]

layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam |
icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā || 182 ||
[Analyze grammar]

kālaśaktistato bāhye naitasyā niyataṃ vapuḥ |
svapnasvapne tathā svapne supte saṃkalpagocare || 183 ||
[Analyze grammar]

samādhau viśvasaṃhārasṛṣṭikramavivecane |
mito'pi kila kālāṃśo vitatatvena bhāsate || 184 ||
[Analyze grammar]

pramātrabhede bhede'tha citro vitatimāpyasau |
evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ || 185 ||
[Analyze grammar]

tathāpāne'pi hṛdayānmūlapīṭhavisarpiṇi |
mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ || 186 ||
[Analyze grammar]

brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī |
śaśvadyadyapyapāno'ya mitthaṃ vahati kiṃtvasau || 187 ||
[Analyze grammar]

avedyayatno yatnena yogibhiḥ samupāsyate |
hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ || 188 ||
[Analyze grammar]

brahmādayo'nāśritāntāḥ sevyante'tra suyogibhiḥ |
ete ca parameśānaśaktitvādviśvavartinaḥ || 189 ||
[Analyze grammar]

dehamapyaśnuvānāstatkāraṇānīti kāmike |
bālyayauvanavṛddhatvanidhaneṣu punarbhave || 190 ||
[Analyze grammar]

muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ |
tasyānte tu parā devī yatra yukto na jāyate || 191 ||
[Analyze grammar]

anena jñātamātreṇa dīkṣānugrahakṛdbhavet |
samastakāraṇollāsapade suvidite yataḥ || 192 ||
[Analyze grammar]

akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam |
adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam || 193 ||
[Analyze grammar]

kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ |
atrāpānodaye prāgvatṣaṣṭyabdodayayojanām || 194 ||
[Analyze grammar]

yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ |
evaṃ samāne'pi vidhiḥ sa hi hārdīṣu nāḍiṣu || 195 ||
[Analyze grammar]

saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate |
daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ || 196 ||
[Analyze grammar]

nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ |
aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt || 197 ||
[Analyze grammar]

ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate |
sa eva nāḍītritaye vāmadakṣiṇamadhyage || 198 ||
[Analyze grammar]

indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam |
sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam || 199 ||
[Analyze grammar]

tāvadvahannahorātraṃ caturviṃśatidhā caret |
viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ || 200 ||
[Analyze grammar]

vāmetarodaksavyānyairyāvatsaṃkrāntipañcakam |
evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu || 201 ||
[Analyze grammar]

madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet |
dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam || 202 ||
[Analyze grammar]

navāsuśatamekaikaṃ tato viṣuvaduttaram |
pañcake pañcake'tīte saṃkrānterviṣuvadbahiḥ || 203 ||
[Analyze grammar]

yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā |
evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt || 204 ||
[Analyze grammar]

ārabhyāharniśāvṛddhihrāsasaṅkrāntigo'pyasau |
rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ || 205 ||
[Analyze grammar]

sa śarvaryudayo madhyamudakto viṣutedṛśī |
vyāptau viṣeryato vṛttiḥ sāmyaṃ ca vyāptirucyate || 206 ||
[Analyze grammar]

tadarhati ca yaḥ kālo viṣuvattadihoditaḥ |
viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige || 207 ||
[Analyze grammar]

tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ |
itthaṃ samānamaruto varṣadvayavikalpanam || 208 ||
[Analyze grammar]

cāra ekatra nahyatra śvāsapraśvāsacarcanam |
samāne'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram || 209 ||
[Analyze grammar]

kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ |
saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila || 210 ||
[Analyze grammar]

antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ |
uktaḥ samānagaḥ kāla udāne tu nirūpyate || 211 ||
[Analyze grammar]

prāṇavyāptau yaduktaṃ tadudāne'pyatra kevalam |
nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī || 212 ||
[Analyze grammar]

tenodāne'tra hṛdayānmūrdhanyadvādaśāntagam |
tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet || 213 ||
[Analyze grammar]

vyāne tu viśvātmamaye vyāpake kramavarjite |
sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ || 214 ||
[Analyze grammar]

sṛṣṭiḥ pravilayaḥ sthemā saṃhāro'nugraho yataḥ |
kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ || 215 ||
[Analyze grammar]

prāṇacāre'tra yo varṇapadamantrodayaḥ sthitaḥ |
yatnajo'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate || 216 ||
[Analyze grammar]

eko nādātmako varṇaḥ sarvavarṇāvibhāgavān |
so'nastamitarūpatvādanāhata ihoditaḥ || 217 ||
[Analyze grammar]

sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ |
parā saikākṣarā devī yatra līnaṃ carācaram || 218 ||
[Analyze grammar]

hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat |
praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt || 219 ||
[Analyze grammar]

ikārokārayorādisandhau saṃdhyakṣaradvayam |
e o iti praveśe tu ai au iti dvayaṃ viduḥ || 220 ||
[Analyze grammar]

ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ |
gale hṛdi ca bindvarṇavisargau paritaḥsthitau || 221 ||
[Analyze grammar]

kādipañcakamādyasya varṇasyāntaḥ sadoditam |
evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ || 222 ||
[Analyze grammar]

hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ |
binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ || 223 ||
[Analyze grammar]

uktaḥ paro'yamudayo varṇānāṃ sūkṣma ucyate |
praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ || 224 ||
[Analyze grammar]

tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam |
kālo'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate || 225 ||
[Analyze grammar]

mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu lṝ |
ekāśītimimāmardhamātrāṇāmāha no guruḥ || 226 ||
[Analyze grammar]

yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt |
ekāśītipadā devī śaktiḥ proktā śivātmikā || 227 ||
[Analyze grammar]

śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ |
tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ || 228 ||
[Analyze grammar]

sthūlaikāśītipadajaparāmarśairvibhāvyate |
tata eva parāmarśo yāvatyekaḥ samāpyate || 229 ||
[Analyze grammar]

tāvattatpadamuktaṃ no suptiṅniyamayāntritam |
ekāśītipadodāravimarśaktamabṛṃhitaḥ || 230 ||
[Analyze grammar]

sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ |
ardhamātrā nava nava syuścaturṣu caturṣu yat || 231 ||
[Analyze grammar]

aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ |
aṅgule navabhāgena vibhakte navamāśakāḥ || 232 ||
[Analyze grammar]

vedā mātrārdhamanyattu dvicatuḥṣaṅguṇaṃ trayam |
evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu || 233 ||
[Analyze grammar]

dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato'pi hal |
kṣakārastryardhamātrātmā mātrikaḥ satathāntarā || 234 ||
[Analyze grammar]

viśrāntāvardhamātrāsya tasmiṃstu kalite sati |
aṅgulārdhe'dribhāgena tvardhamātrā purā punaḥ || 235 ||
[Analyze grammar]

kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ |
sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ || 236 ||
[Analyze grammar]

itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale |
krūre saumye vilomena hādi yāvadapaścimam || 237 ||
[Analyze grammar]

hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ |
ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ || 238 ||
[Analyze grammar]

śivaśaktyavibhāgena mātraikāśītikā tviyam |
dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret || 239 ||
[Analyze grammar]

uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ |
atha sthūlodayo'rṇānāṃ bhaṇyate guruṇoditaḥ || 240 ||
[Analyze grammar]

ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ |
rātrau ca hrāsavṛddhyatra kecidāhurna ke'pi tu || 241 ||
[Analyze grammar]

eṣa vargodayo rātrau divā cāpyardhayāmagaḥ |
prāṇatrayodaśaśatī pañcāśadadhikā ca sā || 242 ||
[Analyze grammar]

adhyardhā kila saṃkrāntirvarge varge divāniśoḥ |
tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ || 243 ||
[Analyze grammar]

nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī svīn |
satribhāgaiva saṃkrāntirvarge pratyekamucyate || 244 ||
[Analyze grammar]

aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī |
sthūlo vargodayaḥ so'yamathārṇodaya ucyate || 245 ||
[Analyze grammar]

ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam |
bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi || 246 ||
[Analyze grammar]

śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram |
yāmalasthitiyoge tu rudraśaktyavibhāgitā || 247 ||
[Analyze grammar]

dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ |
sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ || 248 ||
[Analyze grammar]

iti pañcāśikā seyaṃ varṇānāṃ paricarcitā |
ekonāṃ ye tu tāmāhustanmataṃ saṃpracakṣmahe || 249 ||
[Analyze grammar]

vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ |
varṇe'dhikaṃ taddviguṇamavibhāge divāniśoḥ || 250 ||
[Analyze grammar]

sthūlo varṇodayaḥ so'yaṃ purā sūkṣmo nigadyate || 251 ||
[Analyze grammar]

iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham || 252 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ṣaṣṭhamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: