Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 4 - caturthamāhnikam

atha śrītantrāloke caturthamāhnikam |
atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide || 1 ||
[Analyze grammar]

anantarāhnikokte'sminsvabhāve pārameśvare |
pravivikṣurvikalpasya kuryātsaṃskāramañjasā || 2 ||
[Analyze grammar]

vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam |
svatulyaṃ so'pi so'pyanyaṃ so'pyanyaṃ sadṛśātmakam || 3 ||
[Analyze grammar]

caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau |
asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ || 4 ||
[Analyze grammar]

tataḥ sphuṭataro yāvadante sphuṭatamo bhavet |
asphuṭādau vikalpe ca bhedo'pyastyāntarālikaḥ || 5 ||
[Analyze grammar]

tataḥ sphuṭatamodāratādrūpyaparivṛṃhitā |
saṃvidabhyeti vimalāmavikalpasvarūpatām || 6 ||
[Analyze grammar]

ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam |
bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā || 7 ||
[Analyze grammar]

nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ |
parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā || 8 ||
[Analyze grammar]

ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā |
nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā || 9 ||
[Analyze grammar]

kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau |
svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ || 10 ||
[Analyze grammar]

anāvṛtte svarūpe'pi yadātmācchādanaṃ vibhoḥ |
saiva māyā yato bheda etāvānviśvavṛttikaḥ || 11 ||
[Analyze grammar]

tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ |
taddvayāpāsanenāyaṃ parāmarśo'bhidhīyate || 12 ||
[Analyze grammar]

durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ |
dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ || 13 ||
[Analyze grammar]

tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ |
sphuṭayedvastu yāpetaṃ manosthapadādapi || 14 ||
[Analyze grammar]

śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam |
heyādyālocanāttasmāttatra yatnaḥ praśasyate || 15 ||
[Analyze grammar]

mārge cetaḥ sthirībhūtaṃ heye'pi viṣayecchayā |
prerya tena nayettāvadyāvatpadamanāmayam || 16 ||
[Analyze grammar]

mārgo'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ |
viṣiṇoti nibadhnāti yecchā niyatisaṃgatam || 17 ||
[Analyze grammar]

rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate |
yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame || 18 ||
[Analyze grammar]

bhoge rajyeta durbuddhistadvanmokṣe'pi rāgataḥ |
sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam || 19 ||
[Analyze grammar]

siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ |
śivaśāsanamāhātmyaṃ vidannapyata eva hi || 20 ||
[Analyze grammar]

vaiṣṇavādhyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ |
yatastāvati sā tasya vāmākhyā śaktiraiśvarī || 21 ||
[Analyze grammar]

pāñcarātrikavairiñcasaugatādervijṛmbhate |
dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke'pi vāliśāḥ || 22 ||
[Analyze grammar]

na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt |
evaṃcidbhairavāveśanindātatparamānasāḥ || 23 ||
[Analyze grammar]

bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ |
tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare || 24 ||
[Analyze grammar]

āśvasto nottarītavyaṃ tena bhedamahārṇavāt |
śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam || 25 ||
[Analyze grammar]

vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ |
ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ || 26 ||
[Analyze grammar]

bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ |
māyāpāśena baddhatvācchivadīkṣāṃ na vindate || 27 ||
[Analyze grammar]

rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam |
māyīye tacca taṃ tasmiñchāstre niyamayediti || 28 ||
[Analyze grammar]

mokṣo'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ |
paraprakṛtisāyujyaṃ yadvāpyānandarūpatā || 29 ||
[Analyze grammar]

viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ |
sa savedyāpavedyātmapralayākalatāmayaḥ || 30 ||
[Analyze grammar]

taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ |
tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ || 31 ||
[Analyze grammar]

mantratvameti saṃbodhādananteśena kalpitāt |
etaccāgre taniṣyāma ityāstāṃ tāvadatra tat || 32 ||
[Analyze grammar]

tenājñajanatāklṛptapravādairyo viḍambitaḥ |
asadgurau rūḍhacitsa māyāpāśena rañjitaḥ || 33 ||
[Analyze grammar]

so'pi sattarkayogena nīyate sadguruṃ prati |
sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ || 34 ||
[Analyze grammar]

śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā |
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati || 35 ||
[Analyze grammar]

śaktipātastu tatraiṣa kramikaḥ saṃpravartate |
sthitvā yo'sadgurau śāstrāntare vā satpathaṃ śritaḥ || 36 ||
[Analyze grammar]

guruśāstragate sattve'sattve cātra vibhedakam |
śaktipātasya vaicitryaṃ purastātpravivicyate || 37 ||
[Analyze grammar]

uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ |
sarvānbhramayate māyā sāmokṣe moKṣalipsayā || 38 ||
[Analyze grammar]

yastu rūḍho'pi tatrodyatparāmarśaviśāradaḥ |
sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ || 39 ||
[Analyze grammar]

ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ |
sa tāvatkasyacittarkaḥ svata eva pravartate || 40 ||
[Analyze grammar]

sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ |
kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ || 41 ||
[Analyze grammar]

tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ |
yasya svato'yaṃ sattarkaḥ sarvatraivādhikāravān || 42 ||
[Analyze grammar]

abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ |
sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ || 43 ||
[Analyze grammar]

tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā |
sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate || 44 ||
[Analyze grammar]

śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet |
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate || 45 ||
[Analyze grammar]

iti śrīpūvavākye tad akasmāditi-śabdataḥ |
lokāprasiddho yo hetuḥ so'kasmāditi kathyate || 46 ||
[Analyze grammar]

sa caiṣa parameśānaśuddhavidyāvijṛmbhatam |
asya bhodāśca bahavo nirbhittiḥ sahabhittikaḥ || 47 ||
[Analyze grammar]

sarvago'ṃśagataḥ so'pi mukhyāmukhyāṃśaniṣṭhitaḥ |
bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ || 48 ||
[Analyze grammar]

adṛṣṭamaṇḍalo'pyevaṃ yaḥ kaścidvetti tattvataḥ |
sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ || 49 ||
[Analyze grammar]

evaṃ yo vetti tattvena tasya nirvāṇagāminī |
dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane || 50 ||
[Analyze grammar]

akalpito gururjñayaḥ sāṃsiddhika iti smṛtaḥ |
yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā || 51 ||
[Analyze grammar]

śāstravitsa guruḥ śāstre prokto'kalpitakalpakaḥ |
tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ || 52 ||
[Analyze grammar]

bhāvanāto'tha vā dhyānājjapātsvapnādvratāddhuteḥ |
prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ || 53 ||
[Analyze grammar]

śrīmadvājasanīye śrīvīre śrībrahmayāmale |
śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam || 54 ||
[Analyze grammar]

tasya svecchāpravṛttatvātkāraṇānantateṣyate |
kadācidbhaktiyogena karmaṇā vidyayāpi vā || 55 ||
[Analyze grammar]

jñānadharmopadeśena mantrairvā dīkṣayāpi vā |
evamādyairanekaiśca prakāraiḥ parameśvaraḥ || 56 ||
[Analyze grammar]

saṃsāriṇo'nugṛhṇāti viśvasya jagataḥ patiḥ |
mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye || 57 ||
[Analyze grammar]

dhyānādyogājjapājjñānānmantrārādhanāto vratāt |
saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam || 58 ||
[Analyze grammar]

tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate |
sa eva hi gurustatra hetujālaṃ prakalpyatām || 59 ||
[Analyze grammar]

tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale |
tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ || 60 ||
[Analyze grammar]

sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite |
ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam || 61 ||
[Analyze grammar]

sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati |
anena svātmavijñānaṃ sasphuratvaprasādhakam || 62 ||
[Analyze grammar]

uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ |
tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi || 63 ||
[Analyze grammar]

vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate |
pakṣeṇa sādhako'rdhārdhātputrakaḥ samayī tathā || 64 ||
[Analyze grammar]

dīkṣayejjapayogena raktādevī kramādyataḥ |
guroralābhe proktasya vidhimetaṃ samācaret || 65 ||
[Analyze grammar]

mate ca pustakādvidyādhyayane doṣa īdṛśaḥ |
ukto yastena taddoṣābhāve'sau na niṣiddhatā || 66 ||
[Analyze grammar]

mantradravyādiguptatve phalaṃ kimiti codite |
pustakādhītavidyā ye dīkṣāsamayavarjitāḥ || 67 ||
[Analyze grammar]

tāmasāḥ parahiṃsādi vaśyādi ca carantyalam |
na ca tattvaṃ vidustena doṣabhāja iti sphuṭam || 68 ||
[Analyze grammar]

pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat |
yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam || 69 ||
[Analyze grammar]

guroḥ sa śāstramanvicchustaduktaṃ kramamācaret |
yena kenāpyupāyena gurumārādhya bhaktitaḥ || 70 ||
[Analyze grammar]

taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ |
abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ || 71 ||
[Analyze grammar]

sannapyaśeṣapāśaughavinivartanakovidaḥ |
yo yathākramayogena kasmiṃścicchāstravastuni || 72 ||
[Analyze grammar]

ākasmikaṃ brajedbodhaṃ kalpitākalpito hi saḥ |
tasya yo'kalpito bhāgaḥ sa tu śreṣṭhamaḥ smṛtaḥ || 73 ||
[Analyze grammar]

utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ |
yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ || 74 ||
[Analyze grammar]

tathā sāṃsiddhikajñānādāhṛtajñānino'dhamāḥ |
tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat || 75 ||
[Analyze grammar]

kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam |
yastvakalpitarūpo'pi saṃvādadṛḍhatākṛte || 76 ||
[Analyze grammar]

anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ |
yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt || 77 ||
[Analyze grammar]

ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate |
tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ || 78 ||
[Analyze grammar]

tripratyayamidaṃ jñānamiti yacca niśāṭane |
tatsaṃghātaviparyāsavigrahairbhāsate tathā || 79 ||
[Analyze grammar]

karaṇasya vicitratvādvicitrāmeva tāṃ chidam |
kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate || 80 ||
[Analyze grammar]

tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ |
itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ || 81 ||
[Analyze grammar]

na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt |
pramātrāśvāsaparyanto yato'dhigama ucyate || 82 ||
[Analyze grammar]

āśvāsaśca vicitro'sau śaktipātavaśāttathā |
pramite'pi pramāṇānāmavakāśo'styataḥ sphuṭaḥ || 83 ||
[Analyze grammar]

dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā |
priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati || 84 ||
[Analyze grammar]

itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ |
na vyarthatā nānavasthā nānyonyāśrayatāpi ca || 85 ||
[Analyze grammar]

evaṃ yogāṅgamiyati tarka eva na cāparam |
antarantaḥ parāmarśapāṭavātiśayāya saḥ || 86 ||
[Analyze grammar]

ahiṃsā satyamasteyabrahmacaryāparigrahāḥ |
iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ || 87 ||
[Analyze grammar]

tapaḥprabhṛtayo ye ca niyamā yattathāsanam |
prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam || 88 ||
[Analyze grammar]

śrīmadvīrāvalau coktaṃ bodhamātre śivātmake |
cittapralayabandhena pralīne śaśibhāskare || 89 ||
[Analyze grammar]

prāpte ca dvādaśe bhāge jīvāditye svabodhake |
mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ || 90 ||
[Analyze grammar]

prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate |
rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ || 91 ||
[Analyze grammar]

pratyāhāraśca nāmāyamarthebhyo'kṣadhiyāṃ hi yaḥ |
anibaddhasya bandhasya tadantaḥ kila kīlanam || 92 ||
[Analyze grammar]

cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam |
tatsadṛgjñānasaṃtāno dhyānamastamitā param || 93 ||
[Analyze grammar]

yadā tu jñeyatādātmyameva saṃvidi jāyate |
grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ || 94 ||
[Analyze grammar]

tadeṣā dhāraṇādhyānasamādhitritayī parām |
saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute || 95 ||
[Analyze grammar]

yogāṅgatā yamādestu samādhyantasya varṇyate |
svapūrvapūrvopāyatvādantyatarkopayogataḥ || 96 ||
[Analyze grammar]

antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ |
buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi || 97 ||
[Analyze grammar]

atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam |
sarvātmakatvāttatrastho'pyabhyāso'nyavyapohanam || 98 ||
[Analyze grammar]

deha utplutisaṃpātadharmojjigamiṣārasāt |
utplāvyate tadvipakṣapātāśaṅkāvyapohanāt || 99 ||
[Analyze grammar]

guruvākyaparāmarśasadṛśe svavimarśane |
prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane || 100 ||
[Analyze grammar]

nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā |
dhiyi ropayituṃ tena svaprabodhakramo dhruvam || 101 ||
[Analyze grammar]

ata eva svapnakāle śrute tatrāpi vastuni |
tādātmyabhāvanāyogo na phalāya na bhaṇyate || 102 ||
[Analyze grammar]

saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ |
tadādare tadarthastu cinteti paricarcyatām || 103 ||
[Analyze grammar]

tadadvayāyāṃ saṃvittāvabhyāso'nupayogavān |
kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ || 104 ||
[Analyze grammar]

dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam |
tattarkasādhanāyāstu yamāderapyupāyatā || 105 ||
[Analyze grammar]

uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam |
liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā || 106 ||
[Analyze grammar]

vihitaṃ sarvamevātra pratiṣiddhamathāpi vā |
prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ || 107 ||
[Analyze grammar]

tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm |
kiṃ tvetadatra deveśi niyamena vidhīyate || 108 ||
[Analyze grammar]

tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti |
evaṃ dvaitaparāmarśanāśāya parameśvaraḥ || 109 ||
[Analyze grammar]

kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ |
yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ || 110 ||
[Analyze grammar]

vinaiva tanmukho'nyo vā svātantryāttadvikalpanam |
tacca svacchasvatantrātmaratnanirbhāsini sphuṭam || 111 ||
[Analyze grammar]

bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate |
tadeva tu samastārthanirbharātmaikagocaram || 112 ||
[Analyze grammar]

śuddhavidyātmakaṃ sarvamevedamahamityalam |
idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam || 113 ||
[Analyze grammar]

pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam |
śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā || 114 ||
[Analyze grammar]

snānaśuddhyarcanāhomadhyānajapyādiyogataḥ |
viśvametatsvasaṃvittirasanirbharitaṃ rasāt || 115 ||
[Analyze grammar]

āviśya śuddho nikhilaṃ tarpayedadhvamaṇlam |
ullāsibodhahutabhugdagdhaviśvendhanodite || 116 ||
[Analyze grammar]

sitabhasmani dehasya majjanaṃ snānamucyate |
itthaṃ ca vihitasnānastarpitānantadevataḥ || 117 ||
[Analyze grammar]

tato'pi dehārambhīṇi tattvāni pariśodhayet |
śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī || 118 ||
[Analyze grammar]

saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam |
evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam || 119 ||
[Analyze grammar]

paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ |
yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau || 120 ||
[Analyze grammar]

yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat |
pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ || 121 ||
[Analyze grammar]

svatantravimalānantabhairavīyacidātmanā |
tathāhi saṃvideveyamantarbāhyobhayātmanā || 122 ||
[Analyze grammar]

svātantryādvartamānaiva parāmarśasvarūpiṇī |
sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ || 123 ||
[Analyze grammar]

sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ |
kalādvādaśakātmaiva tatsaṃvitparamārthataḥ || 124 ||
[Analyze grammar]

sā ca mātari vijñāne māne karaṇagocare |
meye caturvidhaṃ bhāti rūpamāśritya sarvadā || 125 ||
[Analyze grammar]

śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī |
karaṇe grahaṇākārā yataḥ śrīyogasaṃcare || 126 ||
[Analyze grammar]

ye cakṣurmaṇḍale śvete pratyakṣe parameśvari |
ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam || 127 ||
[Analyze grammar]

prativāraṇavadrakte tadbahirye taducyate |
dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale || 128 ||
[Analyze grammar]

tadantarye sthite śuddhe bhinnāñjanasamaprabhe |
caturdale tu te jñeye agnīṣomātmake priye || 129 ||
[Analyze grammar]

mithunatve sthite ye ca cakre dve parameśvari |
saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake || 130 ||
[Analyze grammar]

yathā yoniśca liṅgaṃ ca saṃyogātsravato'mṛtam |
tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ || 131 ||
[Analyze grammar]

taccakrapīḍanādrātrau jyotirbhātyarkasomagam |
tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate || 132 ||
[Analyze grammar]

sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam |
tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam || 133 ||
[Analyze grammar]

tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ |
sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam || 134 ||
[Analyze grammar]

ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ |
evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam || 135 ||
[Analyze grammar]

somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ |
tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran || 136 ||
[Analyze grammar]

sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate |
pañcāre savikāro'tha bhūtvā somasrutāmṛtāt || 137 ||
[Analyze grammar]

dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ |
yato jātaṃ jagallīnaṃ yatra ca svakalīlayā || 138 ||
[Analyze grammar]

tatrānandaśca sarvasya brahmacārī ca tatparaḥ |
tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam || 139 ||
[Analyze grammar]

ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam |
agnīṣomau samau tatra sṛjyete cātmanātmani || 140 ||
[Analyze grammar]

tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ |
adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt || 141 ||
[Analyze grammar]

gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā |
sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet || 142 ||
[Analyze grammar]

evaṃ śrotre'pi vijñeyaṃ yāvatpādāntagocaram |
pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam || 143 ||
[Analyze grammar]

ityajānannaiva yogī jānanviśvaprabhurbhavet |
jvalannivāsau brahmādyairdṛśyate parameśvaraḥ || 144 ||
[Analyze grammar]

atra tātparyataḥ proktamakṣe kramacatuṣṭayam |
ekaikatra yatastena dvādaśātmakatoditā || 145 ||
[Analyze grammar]

na vyākhyātaṃ tu nirbhajya yato'tisarahasyakam |
meye'pi devī tiṣṭhantī māsarāśyādirūpiṇī || 146 ||
[Analyze grammar]

ata eṣā sthitā saṃvidantarbāhyobhayātmanā |
svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate || 147 ||
[Analyze grammar]

tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā |
sṛṣṭiṃ kalayate devī tannāmnāgama ucyate || 148 ||
[Analyze grammar]

tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī |
svavṛtticakreṇa samaṃ tato'pi kalayantyalam || 149 ||
[Analyze grammar]

sthitireṣaiva bhāvasya tāmantarmukhatārasāt |
saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate || 150 ||
[Analyze grammar]

tato'pi saṃhārarase pūrṇe vighnakarīṃ svayam |
śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate'pi ca || 151 ||
[Analyze grammar]

saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale |
saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt || 152 ||
[Analyze grammar]

vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani |
āmṛśatyeva yenaiṣā mayā grastamiti sphuret || 153 ||
[Analyze grammar]

saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ |
nirupādhini saṃśuddhe saṃvidrūpeṣastamīyate || 154 ||
[Analyze grammar]

vilāpite'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā |
āśyānayedya evāste śaṅkā saṃskārarūpakaḥ || 155 ||
[Analyze grammar]

śubhāśubhatayā so'yaṃ soṣyate phalasaṃpadam |
pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate || 156 ||
[Analyze grammar]

anyadāśyānitamapi tadaiva drāvayediyam |
prāyaścittādikarmabhyo brahmahatyādikarmavat || 157 ||
[Analyze grammar]

rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ |
tadapi drāvayedeva tadapyāśyānayedatha || 158 ||
[Analyze grammar]

itthaṃ bhogye'pi saṃbhukte sati tatkaraṇānyapi |
saṃharantī kalayate dvādaśaivāhamātmani || 159 ||
[Analyze grammar]

karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ |
prakāśakatvātsūryātmā bhinne vastuni jṛmbhate || 160 ||
[Analyze grammar]

ahaṃkārastu karaṇamabhimānaikasādhanam |
avicchinnaparāmarśī līyate tena tatra saḥ || 161 ||
[Analyze grammar]

yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ |
abhedini svahastādau layastadvadayaṃ vidhiḥ || 162 ||
[Analyze grammar]

tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam |
saṃviddevī svatantratvātkalpite'haṃkṛtātmani || 163 ||
[Analyze grammar]

sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ |
karaṇatvātprayātyeva kartari pralayaṃ sphuṭam || 164 ||
[Analyze grammar]

kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ |
kalpito dehabuddhyādivyavacchedena carcitaḥ || 165 ||
[Analyze grammar]

kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā |
kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ || 166 ||
[Analyze grammar]

saṃsārāklṛptiklṛptibhyāṃ rodhanāddrāvaṇātprabhuḥ |
anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate || 167 ||
[Analyze grammar]

so'pi kalpitavṛttitvādviśvābhedaikaśālini |
vikāsini mahākāle līyate'hamidaṃmaye || 168 ||
[Analyze grammar]

etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ |
iti pravikasadrūpā saṃvittiravabhāsate || 169 ||
[Analyze grammar]

tato'ntaḥsthitasarvātmabhāvabhogoparāgiṇī |
paripūrṇāpi saṃvittirakule dhāmni līyate || 170 ||
[Analyze grammar]

pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ |
meyaugha iti yatsarvamatra cinmātrameva tat || 171 ||
[Analyze grammar]

iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ |
svācchandyamanapekṣaṃ yatsā parā parameśvarī || 172 ||
[Analyze grammar]

imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ |
kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt || 173 ||
[Analyze grammar]

svātmano bhedanaṃ kṣepo bheditasyāvikalpanam |
jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt || 174 ||
[Analyze grammar]

gatiḥ svarūpārohitvaṃ pratibimbavadeva yat |
nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt || 175 ||
[Analyze grammar]

iti pañcavidhāmenāṃ kalanāṃ kurvatī parā |
devī kālī tathā kālakarṣiṇī ceti kathyate || 176 ||
[Analyze grammar]

mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu |
etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet || 177 ||
[Analyze grammar]

vāmeśvarīti-śabdena proktā śrīniśisaṃcare |
itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu || 178 ||
[Analyze grammar]

ekaiveti na ko'pyasyāḥ kramasya niyamaḥ kvacit |
kramābhāvānna yugapattadabhāvātkramo'pi na || 179 ||
[Analyze grammar]

kramākramakathātītaṃ saṃvittattvaṃ sunirmalam |
tadasyāḥ saṃvido devyā yatra kvāpi pravartanam || 180 ||
[Analyze grammar]

tatra tādātmyayogena pūjā pūrṇaiva vartate |
parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ || 181 ||
[Analyze grammar]

sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat |
hṛdaye svavimarśo'sau drāvitāśeṣaviśvakaḥ || 182 ||
[Analyze grammar]

bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ |
spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ || 183 ||
[Analyze grammar]

kiṃciccalanametāvadananyasphuraṇaṃ hi yat |
ūrmireṣā vibodhābdherna saṃvidanayā vinā || 184 ||
[Analyze grammar]

nistaraṅgataraṅgādivṛttireva hi sindhutā |
sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat || 185 ||
[Analyze grammar]

tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat |
tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam || 186 ||
[Analyze grammar]

icchājñānakriyārohaṃ vinā naiva saducyate |
tacchaktitritayārohādbhairavīye cidātmani || 187 ||
[Analyze grammar]

visṛjyate hi tattasmādbahirvātha visṛjyate |
evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām || 188 ||
[Analyze grammar]

visargaṃ parabodhena samākṣipyaiva vartate |
tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam || 189 ||
[Analyze grammar]

antarnadatparāmarśaśeṣībhūtaṃ tato'pyalam |
khātmatvameva saṃprāptaṃ śaktitritayagocarāt || 190 ||
[Analyze grammar]

vedanātmakatāmetya saṃhārātmani līyate |
idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam || 191 ||
[Analyze grammar]

etadrūpaparāmarśamakṛtrimamanābilam |
ahamityāhureṣaiva prakāśasya prakāśatā || 192 ||
[Analyze grammar]

etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam |
vinānena jaḍāste syurjīvā iva vinā hṛdā || 193 ||
[Analyze grammar]

akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret |
prāṇyādvā mṛśate vāpi sa sarvo'sya japo mataḥ || 194 ||
[Analyze grammar]

yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā |
nirmīyate tadevāsya dhyānaṃ syātpāramārthikam || 195 ||
[Analyze grammar]

nirākāre hi ciddhāmni viśvākṛtimaye sati |
phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā || 196 ||
[Analyze grammar]

yathā hyabhedātpūrṇe'pi bhāve jalamupāharan |
anyākṛtyapahānena ghaṭamarthayate rasāt || 197 ||
[Analyze grammar]

tathaiva parameśānaniyatipravijṛmbhaṇāt |
kācidevākṛtiḥ kāṃcit sūte phalavikalpanām || 198 ||
[Analyze grammar]

yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati |
tasya viśvākṛtirdevī sā cāvacchedavarjanāt || 199 ||
[Analyze grammar]

kule yogina udriktabhairavīyaparāsavāt |
ghūrṇitasya sthitirdehe mudrā yā kācideva sā || 200 ||
[Analyze grammar]

antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ |
jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī || 201 ||
[Analyze grammar]

bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ |
udrecayanto gacchanti homakarmanimittatām || 202 ||
[Analyze grammar]

yaṃ kaṃcitparameśānaśaktipātapavitritam |
purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ || 203 ||
[Analyze grammar]

japyādau homaparyante yadyapyekaikakarmaṇi |
udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam || 204 ||
[Analyze grammar]

yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu |
citre deśe vāhyamāno yātīcchāmātrakalpitām || 205 ||
[Analyze grammar]

tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ |
bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate || 206 ||
[Analyze grammar]

yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan |
bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ || 207 ||
[Analyze grammar]

tathā vikalpamukure dhyānapūjārcanātmani |
ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet || 208 ||
[Analyze grammar]

tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani |
pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram || 209 ||
[Analyze grammar]

phalaṃ sarvamapūrṇatve tatra tatra prakalpitam |
akalpite hi pūrṇatve phalamanyatkimucyatām || 210 ||
[Analyze grammar]

eṣa yāgavidhiḥ ko'pi kasyāpi hṛdi vartate |
yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ || 211 ||
[Analyze grammar]

atra yāge gato rūḍhiṃ kaivalyamadhigacchati |
lokairālokyamāno hi dehabandhavidhau sthitaḥ || 212 ||
[Analyze grammar]

atra nāthaḥ samācāraṃ paṭale'ṣṭādaśe'bhyadhāt |
nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam || 213 ||
[Analyze grammar]

na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca |
na cāpi tatparityāgo niṣparigrahatāpi vā || 214 ||
[Analyze grammar]

saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ |
tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat || 215 ||
[Analyze grammar]

kṣetrādisaṃpraveśaśca samayādiprapālanam |
parasvarūpaliṅgādi nāmagotrādikaṃ ca yat || 216 ||
[Analyze grammar]

nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate |
vihitaṃ sarvamevātra pratiṣiddhamathāpi ca || 217 ||
[Analyze grammar]

kiṃ tvetadatra deveśi niyamena vidhīyate |
tattve cetaḥ sthirīkāryaṃ suprasannena yoginā || 218 ||
[Analyze grammar]

tacca yasya yathaiva syātsa tathaiva samācaret |
tattve niścalacittastu bhuñjāno viṣayānapi || 219 ||
[Analyze grammar]

na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā |
viṣāpahārimantrādisaṃnaddho bhakṣayannapi || 220 ||
[Analyze grammar]

viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ |
aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam || 221 ||
[Analyze grammar]

prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ |
aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim || 222 ||
[Analyze grammar]

anyonyāśrayavaiyarthyānavasthā itthamatra hi |
pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā || 223 ||
[Analyze grammar]

anyonyāśrayatā seyamaśuddhatve'pyayaṃ kramaḥ |
aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet || 224 ||
[Analyze grammar]

vāyuto vāriṇo vāyostejasastasya vānyataḥ |
bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā || 225 ||
[Analyze grammar]

mantrāḥ svabhāvataḥ śuddhā yadi te'pi na kiṃ tathā |
śivātmatā teṣu śuddhiryadi tatrāpi sā na kim || 226 ||
[Analyze grammar]

śivātmatvāparijñānaṃ na mantreṣu dharādivat |
te tena śuddhā iti cettajjñaptistarhi śuddhatā || 227 ||
[Analyze grammar]

yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā |
nanu codanayā śuddhyaśuddhyādikaviniścayaḥ || 228 ||
[Analyze grammar]

itthamastu tathāpyeṣā codanaiva śivoditā |
kā syātsatīti cedetadanyatra pravitānitam || 229 ||
[Analyze grammar]

vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet |
samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ || 230 ||
[Analyze grammar]

apavādena kartavyaḥ sāmānyavihite vidhau |
śuddhyaśuddhī ca sāmānyavihite tattvabodhini || 231 ||
[Analyze grammar]

puṃsi te bādhite eva tathā cātreti varṇitam |
nārthavādādiśaṅkā ca vākye māheśvare bhavet || 232 ||
[Analyze grammar]

abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet |
vyomādirūpe nigame śaṅkā mithyārthatāṃ prati || 233 ||
[Analyze grammar]

anavacchinnavijñānavaiśvarūpyasunirbharaḥ |
śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati || 234 ||
[Analyze grammar]

icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ |
tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ || 235 ||
[Analyze grammar]

arthavādo'pi yatrānyavidhyādimukhamīkṣate |
tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ || 236 ||
[Analyze grammar]

vidhivākyāntare gacchannaṅgabhāvamathāpi vā |
na nirarthakaṃ evāyaṃ saṃnidhergajaḍādivat || 237 ||
[Analyze grammar]

svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate |
tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ || 238 ||
[Analyze grammar]

yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā |
yā samagrārthamāṇikyatattvaniścayakāriṇī || 239 ||
[Analyze grammar]

mṛtadehe'tha dehotthe yā cāśuddhiḥ prakīrtitā |
anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam || 240 ||
[Analyze grammar]

saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam |
śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe || 241 ||
[Analyze grammar]

sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam |
yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata || 242 ||
[Analyze grammar]

tasmādyatsaṃvido nātidūre tacchudvimāvahet |
avikalpena bhāvena munayo'pi tathābhavan || 243 ||
[Analyze grammar]

lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam |
bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat || 244 ||
[Analyze grammar]

pramātṛdharma evāyaṃ cidaikyānaikyavedanāt |
yadi vā vastudharmo'pi mātrapekṣānibandhanaḥ || 245 ||
[Analyze grammar]

sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ |
anena codanānāṃ ca svavākyairapi bādhanam || 246 ||
[Analyze grammar]

kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat |
bhakṣyādividhayo'pyenaṃ nyāyamāśritya carcitāḥ || 247 ||
[Analyze grammar]

sarvajñānottarādau ca bhāṣate sma maheśvaraḥ |
nararṣidevadruhiṇaviṣṇurudrādyudīritam || 248 ||
[Analyze grammar]

uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam |
na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana || 249 ||
[Analyze grammar]

vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet |
bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet || 250 ||
[Analyze grammar]

tasmānmukhyatayā skanda lokadharmānna cācaret |
nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret || 251 ||
[Analyze grammar]

yato yadyapi devena vedādyapi nirūpitam |
tathāpi kila saṃkocabhāvābhāvavikalpataḥ || 252 ||
[Analyze grammar]

saṃkocatāratamyena pāśavaṃ jñānamīritam |
vikāsatāratamyena patijñānaṃ tu bādhakam || 253 ||
[Analyze grammar]

idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ |
māyīyabhedaklṛptaṃ tatsyādakālpanike katham || 254 ||
[Analyze grammar]

uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam |
dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti || 255 ||
[Analyze grammar]

siddhānte liṅgapūjoktā viśvādhvamayatāvide |
kulādiṣu niṣiddhāsau dehe viśvātmatāvide || 256 ||
[Analyze grammar]

iha sarvātmake kasmāttadvidhipratiṣedhane |
niyamānupraveśena tādātmyapratipattaye || 257 ||
[Analyze grammar]

jaṭādi kaule tyāgo'sya sukhopāyopadeśataḥ |
vratacaryā ca mantrārthatādātmyapratipattaye || 258 ||
[Analyze grammar]

tanniṣedhastu mantrārthasārvātmyapratipattaye |
kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye || 259 ||
[Analyze grammar]

mantrādyārādhakasyātha tallābhāyopadiśyate |
kṣetrādigamanābhāvavidhistu svātmanastathā || 260 ||
[Analyze grammar]

vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam |
samayācārasadbhāvaḥ pālyatvenopadiśyate || 261 ||
[Analyze grammar]

bhedaprāṇatayā tattattyāgāttattvaviśuddhaye |
samayādiniṣedhastu mataśāstreṣu kathyate || 262 ||
[Analyze grammar]

nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti |
parakīyamidaṃ rūpaṃ dhyeyametattu me nijam || 263 ||
[Analyze grammar]

jvālādiliṅgaṃ cānyasya kapālādi tu me nijam |
ādiśabdāttapaścaryāvelātithyādi kathyate || 264 ||
[Analyze grammar]

nāma śaktiśivādyantametasya mama nānyathā |
gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ || 265 ||
[Analyze grammar]

śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā |
itthamardhacatasro'tra maṭhikāḥ śāṃkare krame || 266 ||
[Analyze grammar]

yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ |
ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam || 267 ||
[Analyze grammar]

mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam |
tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet || 268 ||
[Analyze grammar]

bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi |
etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ || 269 ||
[Analyze grammar]

akhaṇḍe'pi pare tattve bhedenānena jāyate |
evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ || 270 ||
[Analyze grammar]

nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive |
na tasya ca niṣodho ya nna tattattvasya khaṇḍanam || 271 ||
[Analyze grammar]

viśvātmano hi nāthasya svasminrūpe vikalpitau |
vidhirniṣedho vā śaktau na svarūpasya khaṇḍane || 272 ||
[Analyze grammar]

paratattvapraveśe tu yameva nikaṭaṃ yadā |
upāyaṃ vetti sa grāhyastadā tyājyo'tha vā kvacit || 273 ||
[Analyze grammar]

na yantraṇātra kāryeti proktaṃ śrītrikaśāsane |
samatā sarvadevānāmovallīmantravarṇayoḥ || 274 ||
[Analyze grammar]

āgamanāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ |
sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati || 275 ||
[Analyze grammar]

yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate |
ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā |
bhairavīyaparamādvayārcane ko'pi rajyati maheśacoditaḥ || 276 ||
[Analyze grammar]

asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ |
himānīva mahāgrīṣme svayameva vilīyate || 277 ||
[Analyze grammar]

alaṃ vātiprasaṅgena bhūyasātiprapañcite |
yogyo'bhinavagupto'sminko'pi yāgavidhau budhaḥ || 278 ||
[Analyze grammar]

ityanuttarapadapravikāse śāktamaupayikamadya viviktam || 279 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka caturthamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: