Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 3 - tṛtīyamāhnikam

śrītantrālokasya tṛtīyamāhnikam |
atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ |
prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ |
tatra svatantratāmātramadhikaṃ pravivicyate || 1 ||
[Analyze grammar]

yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati |
na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate || 2 ||
[Analyze grammar]

ato'sau parameśānaḥ svātmavyomanyanargalaḥ |
iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ || 3 ||
[Analyze grammar]

nirmale makure yadvadbhānti bhūmijalādayaḥ |
amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ || 4 ||
[Analyze grammar]

sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu |
tathā hi nirmale rūpe rūpamevāvabhāsate || 5 ||
[Analyze grammar]

pracchannarāgiṇī kāntapratibimbitasundaram |
darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati || 6 ||
[Analyze grammar]

na hi sparśo'sya vimalo rūpameva tathā yataḥ |
nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ || 7 ||
[Analyze grammar]

svasminnabhedādbhinnasya darśanakṣamataiva yā |
atyaktasvaprakāśasya nairmalyaṃ tadgurūditam || 8 ||
[Analyze grammar]

nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ |
aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā || 9 ||
[Analyze grammar]

bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat |
teṣāmevāsti sadvidyāmayaṃ tvapratighātakam || 10 ||
[Analyze grammar]

tadevamubhayākāramavabhāsaṃ prakāśayan |
vibhāti varado bimbapratibimbadṛśākhile || 11 ||
[Analyze grammar]

yastvāha netratejāṃsi svacchātpratiphalantyalam |
viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate || 12 ||
[Analyze grammar]

dehādanyatra yattejastadadhiṣṭhāturātmanaḥ |
tenaiva tejasā jñatve ko'rthaḥ syāddarpaṇena tu || 13 ||
[Analyze grammar]

viparyastaistu tejobhirgrāhakātmatvamāgataiḥ |
rūpaṃ dṛśyeta vadane nije na makurāntare || 14 ||
[Analyze grammar]

svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam |
na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ || 15 ||
[Analyze grammar]

rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ |
nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam || 16 ||
[Analyze grammar]

nyagbhāvo grāhyatābhāvāttadabhāvo'pramāṇataḥ |
sa cārthasaṃgamābhāvātso'pyādarśe'navasthiteḥ || 17 ||
[Analyze grammar]

ata eva gurutvādirdharmo naitasya lakṣyate |
nahyādarśe saṃsthito'sau taddṛṣṭau sa upāyakaḥ || 18 ||
[Analyze grammar]

tasmāttu naiṣa bhedena yadbhāti tata ucyate |
ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt || 19 ||
[Analyze grammar]

dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param |
sarvataścāpi nairmalyānna vibhādarśavatpṛthak || 20 ||
[Analyze grammar]

etacca devadevena darśitaṃ bodhavṛddhaye |
mūḍhānāṃ vastu bhavati tato'pyanyatra nāpyalam || 21 ||
[Analyze grammar]

pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na |
svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā || 22 ||
[Analyze grammar]

na deśoṃ no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā |
na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ || 23 ||
[Analyze grammar]

itthaṃ pradarśite'mutra pratibimbanavartmani |
śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate || 24 ||
[Analyze grammar]

na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt |
tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi || 25 ||
[Analyze grammar]

piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau |
citratvāccāsya śabdasya pratibimbaṃ mukhādivat || 26 ||
[Analyze grammar]

idamanyasya vedyasya rūpamityavabhāsate |
yathādarśe tathā kenāpyuktamākarṇaye tviti || 27 ||
[Analyze grammar]

niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ |
tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam || 28 ||
[Analyze grammar]

mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet |
svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ || 29 ||
[Analyze grammar]

sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ || 30 ||
[Analyze grammar]

ataḥ kūpādipiṭhirākāśe tatpratibimbitam |
vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktavat || 31 ||
[Analyze grammar]

yathā cādarśapāścātyabhāgastho vetti no mukham |
tathā tathāvidhākāśapaścātstho vetti na dhvanim || 32 ||
[Analyze grammar]

śabdo na cānabhivyaktaḥ pratibimbati taddhruvam |
abhivyaktiśrutī tasya samakālaṃ dvitīyake || 33 ||
[Analyze grammar]

kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā |
tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ || 34 ||
[Analyze grammar]

itthaṃ pradarśite'mutra pratibimbasatattvake |
prakṛtaṃ brūmahe tatra pratibimbanamarhati || 35 ||
[Analyze grammar]

śabdo nabhasi sānande sparśadhāmani sundaraḥ |
sparśo'nyo'pi dṛḍhāghātaśūlaśītādikodbhavaḥ |
parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ || 36 ||
[Analyze grammar]

na caiṣa mukhyastatkāryapāramparyāprakāśanāt || 37 ||
[Analyze grammar]

evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ || 38 ||
[Analyze grammar]

yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate |
tathā rasasparśanasaurabhādikaṃ na lakṣyate'kṣeṇa vinā sthitaṃ tvapi || 39 ||
[Analyze grammar]

na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ || 40 ||
[Analyze grammar]

ato'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā |
tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm || 41 ||
[Analyze grammar]

na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ |
ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ || 42 ||
[Analyze grammar]

asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā |
karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau || 43 ||
[Analyze grammar]

tena saṃvittimakure viśvamātmānamarpayat |
nāthasya vadate'muṣya vimalāṃ viśvarūpatām || 44 ||
[Analyze grammar]

yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ |
tadādhāroparāgeṇa bhānti khaṅge mukhādivat || 45 ||
[Analyze grammar]

tathā viśvamidaṃ bodhe pratibimbitamāśrayet |
prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram || 46 ||
[Analyze grammar]

yathā ca sarvataḥ svacche sphaṭike sarvato bhavet |
pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi || 47 ||
[Analyze grammar]

atyantasvacchatā sā yatsvākṛtyanavabhāsanam |
ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt || 48 ||
[Analyze grammar]

pratibimbaṃ ca bimbena bāhyasthena samarpyate |
tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām || 49 ||
[Analyze grammar]

yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate |
tadapi pratibimbatvameti bodhe'nyathā tvasat || 50 ||
[Analyze grammar]

itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam |
sāmrājyameva viśvatra pratibimbasya jṛmbhate || 51 ||
[Analyze grammar]

nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet |
kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām || 52 ||
[Analyze grammar]

naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate |
anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā || 53 ||
[Analyze grammar]

svarūpānapahānena pararūpasadṛkṣatām |
pratibimbātmatāmāhuḥ khaḍgādarśatalādivat || 54 ||
[Analyze grammar]

uktaṃ ca sati bāhye'pi dhīrekānekavedanāt |
anekasadṛśākārā na tvaneketi saugataiḥ || 55 ||
[Analyze grammar]

nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate |
anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam |
pratibimbamiti prāhurdarpaṇe vadanaṃ yathā || 56 ||
[Analyze grammar]

bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam |
paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate || 57 ||
[Analyze grammar]

lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām |
prājñā vastuni yujyante na tu sāmayike dhvanau || 58 ||
[Analyze grammar]

nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ |
kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na || 59 ||
[Analyze grammar]

ataśca lakṣaṇasyāsya proktasya tadasaṃbhave |
na hānirhetumātre tu praśno'yaṃ paryavasyati || 60 ||
[Analyze grammar]

tatrāpi ca nimittākhye nopādāne kathaṃcana |
nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ || 61 ||
[Analyze grammar]

ata eva purovartinyāloke smaraṇādinā |
nimittena ghanenāstu saṃkrāntadayitākṛtiḥ || 62 ||
[Analyze grammar]

anyathā saṃvidārūḍhā kāntā vicchedayoginī |
kasmādbhāti na vai saṃvid vicchedaṃ purato gatā || 63 ||
[Analyze grammar]

ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam |
yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane || 64 ||
[Analyze grammar]

ato nimittaṃ devasya śaktayaḥ santu tādṛśe |
itthaṃ viśvamidaṃ nāthe bhairavīyacidambare |
pratibimbamalaṃ svacche na khalvanyaprasādataḥ || 65 ||
[Analyze grammar]

ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ |
tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām || 66 ||
[Analyze grammar]

akulasyāsya devasya kulaprathanaśālinī |
kaulikī sā parā śaktiraviyukto yayā prabhuḥ || 67 ||
[Analyze grammar]

tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ |
ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate || 68 ||
[Analyze grammar]

parāparātparaṃ tattvaṃ saiṣā devī nigadyate |
tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ || 69 ||
[Analyze grammar]

devīyāmalaśāstre sā kathitā kālakarṣiṇī |
mahāḍāmarake yāge śrīparā mastake tathā || 70 ||
[Analyze grammar]

śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā |
saṃghaṭṭe'smiṃścidātmatvādyattatpratyavamarśanam || 71 ||
[Analyze grammar]

icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ |
saiva prakṣubdharūpā cedīśitrī saṃprajāyate || 72 ||
[Analyze grammar]

tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ |
svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ || 73 ||
[Analyze grammar]

jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ |
iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm || 74 ||
[Analyze grammar]

sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām |
jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ || 75 ||
[Analyze grammar]

ūnatābhāsanaṃ saṃvinmātratve jāyate tadā |
rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate || 76 ||
[Analyze grammar]

rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ |
idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ || 77 ||
[Analyze grammar]

icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā |
iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet || 78 ||
[Analyze grammar]

aciradyutibhāsinyā śaktyā jvalanarūpayā |
iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā || 79 ||
[Analyze grammar]

unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā |
tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ || 80 ||
[Analyze grammar]

icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam |
kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit || 81 ||
[Analyze grammar]

prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā |
kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi || 82 ||
[Analyze grammar]

kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ |
antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā || 83 ||
[Analyze grammar]

kṣobho'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ |
yadaikyāpattimāsādya tadicchā kṛtinī bhavet || 84 ||
[Analyze grammar]

kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ |
saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam || 85 ||
[Analyze grammar]

yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare |
tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ |
yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ || 86 ||
[Analyze grammar]

eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam |
haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt || 87 ||
[Analyze grammar]

jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ |
kṛtārthā jāyate kṣobhādhāro'traitatprakīrtitam || 88 ||
[Analyze grammar]

tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati |
viśvabījādataḥ sarva bāhyaṃ bimbaṃ vivartsyati || 89 ||
[Analyze grammar]

kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā |
śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ || 90 ||
[Analyze grammar]

prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam |
nāpi yoniryato naitatkṣobhādhāratvamṛcchati || 91 ||
[Analyze grammar]

ātmanyeva ca viśrāntyā tatproktamamṛtātmakam |
itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam || 92 ||
[Analyze grammar]

ucchaladvividhākāramanyonyavyatimiśraṇāt |
yo'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan || 93 ||
[Analyze grammar]

tāvicchonmeṣasaṃghaṭṭādgacchato'tivicitratām |
anuttarānandacitī icchāśaktau niyojite || 94 ||
[Analyze grammar]

trikoṇamiti tatprāhurvisargāmodasundaram |
anuttarānandaśaktī tatra rūḍhimupāgate || 95 ||
[Analyze grammar]

trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim |
ta evonmeṣayoge'pi punastanmayatāṃ gate || 96 ||
[Analyze grammar]

kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam |
icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi || 97 ||
[Analyze grammar]

te eva śaktī tādrūpyabhāginyau nānyathāsthite |
nanvanuttaratānandau svātmanā bhedavarjitau || 98 ||
[Analyze grammar]

kathametāvatīmenāṃ vaicitrīṃ svātmani śritau |
śṛṇu tāvadayaṃ saṃvinnātho'parimitātmakaḥ || 99 ||
[Analyze grammar]

anantaśaktivaicitryalayodayakaleśvaraḥ |
asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ || 100 ||
[Analyze grammar]

maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat |
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam || 101 ||
[Analyze grammar]

jaḍādvilakṣaṇo bodho yato na parimīyate |
tena bodhamahasindhorullāsinyaḥ svaśaktayaḥ || 102 ||
[Analyze grammar]

āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām |
svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam || 103 ||
[Analyze grammar]

etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ |
asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike || 104 ||
[Analyze grammar]

triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane |
nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ || 105 ||
[Analyze grammar]

śaktimānañjyate yasmānna śaktirjātu kenacit |
icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate || 106 ||
[Analyze grammar]

tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam |
etattritayamaikyena yadā tu prasphurettadā || 107 ||
[Analyze grammar]

na kenacidupādheyaṃ svasvavipratiṣedhataḥ |
lolībhūtamataḥ śaktitritayaṃ tattriśūlakam |
yasminnāśu samāveśādbhavedyogī nirañjanaḥ || 108 ||
[Analyze grammar]

itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam |
brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam || 109 ||
[Analyze grammar]

atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam |
kurvantyapi jñeyakalākāluṣyādvindurūpiṇī || 110 ||
[Analyze grammar]

uditāyāṃ kriyāśaktau somasūryāgnidhāmani |
avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ || 111 ||
[Analyze grammar]

tattvarakṣāvidhāne ca taduktaṃ parameśinā |
hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ || 112 ||
[Analyze grammar]

boddhavyo layabhedena vindurvimalatārakaḥ |
yo'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ || 113 ||
[Analyze grammar]

adha ūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate |
hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat || 114 ||
[Analyze grammar]

svayaṃ tannirapekṣo'sau prakāśo gururāha ca |
yanna sūryo na vā somo nāgnirbhāsayate'pi ca || 115 ||
[Analyze grammar]

na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ |
kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate || 116 ||
[Analyze grammar]

svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ |
prakāśo yāti taikṣṇyādimavāntaravicitratām || 117 ||
[Analyze grammar]

durdarśano'pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi |
netrānandatvamabhyeti paśyopādheḥ prabhāvitām || 118 ||
[Analyze grammar]

sūryādiṣu prakāśo'sāvupādhikaluṣīkṛtaḥ |
saṃvitprakāśaṃ māheśamata eva hyapekṣate || 119 ||
[Analyze grammar]

prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam |
prakāśyavastusārāṃśavarṣi tatsoma ucyate || 120 ||
[Analyze grammar]

sūrya pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate |
anyonyamaviyuktau tau svatantrāvapyubhau sthitau || 121 ||
[Analyze grammar]

bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam |
tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ || 122 ||
[Analyze grammar]

yo'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat |
saṃvideva tu vijñeyatādātmyādanapekṣiṇī || 123 ||
[Analyze grammar]

svatantratvātpramātoktā vicitro jñeyabhedataḥ |
somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ || 124 ||
[Analyze grammar]

tata evāgniruditaścitrabhānurmaheśinā |
jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ || 125 ||
[Analyze grammar]

sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ |
ajña eva yato jñātānubhavātmā na rūpataḥ || 126 ||
[Analyze grammar]

na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate |
tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt || 127 ||
[Analyze grammar]

mānataiva tu sā prācyapramātṛparikalpitā |
ucchalantyapi saṃvittiḥ kālakramavivarjanāt || 128 ||
[Analyze grammar]

uditaiva satī pūrṇā mātṛmeyādirūpiṇī |
pākādistu kriyā kālaparicchedātkramocitā || 129 ||
[Analyze grammar]

matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate |
itthaṃ prakāśatattvasya somasūryāgnitā sthitā || 130 ||
[Analyze grammar]

api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate |
eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate || 131 ||
[Analyze grammar]

kṣobhānandavaśāddīrghaviśrāntyā soma ucyate |
yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam || 132 ||
[Analyze grammar]

prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ |
atra prakāśamātraṃ yatsthite dhāmatraye sati || 133 ||
[Analyze grammar]

uktaṃ vindutayā śāstre śivavindurasau mataḥ |
makārādanya evāyaṃ tacchāyāmātradhṛdyathā || 134 ||
[Analyze grammar]

ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ |
ikāra eva rephāṃśacchāyayānyo yathā svaraḥ || 135 ||
[Analyze grammar]

tathaiva mahaleśādaḥ so'nyo dvedhāsvaro'pi san |
asyāntarvisisṛkṣāsau yā proktā kaulikī parā || 136 ||
[Analyze grammar]

saiva kṣobhavaśādeti visargātmakatāṃ dhruvam |
uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane || 137 ||
[Analyze grammar]

kalā saptadaśī tasmādamṛtākārarūpiṇī |
parāparasvasvarūpabindugatyā visarpitā || 138 ||
[Analyze grammar]

prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā |
śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā || 139 ||
[Analyze grammar]

visargaprāntadeśe tu parā kuṇḍalinīti ca |
śivavyometi paramaṃ brahmātmasthānamucyate || 140 ||
[Analyze grammar]

visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ |
svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ || 141 ||
[Analyze grammar]

visarga evamutsṛṣṭa āśyānatvamupāgataḥ |
haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate || 142 ||
[Analyze grammar]

anuttaraṃ paraṃ dhāma tadevākulamucyate |
visargastasya nāthasya kaulikī śaktirucyate || 143 ||
[Analyze grammar]

visargatā ca saivāsyā yadānandodayakramāt |
spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ || 144 ||
[Analyze grammar]

visarga eva tāvānyadākṣiptaitāvadātmakaḥ |
iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ || 145 ||
[Analyze grammar]

ata eva visargo'yamavyaktahakalātmakaḥ |
kāmatattvamiti śrīmatkulaguhvara ucyate || 146 ||
[Analyze grammar]

yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam |
dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam || 147 ||
[Analyze grammar]

tatra cittaṃ samādhāya vaśayedyugapajjagat |
ata eva visargasya haṃse yadvatsphuṭā sthitiḥ || 148 ||
[Analyze grammar]

tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ |
anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam || 149 ||
[Analyze grammar]

pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ |
icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ || 150 ||
[Analyze grammar]

cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ |
yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ || 151 ||
[Analyze grammar]

dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam |
unmeṣātpādivargastu yato viśvaṃ samāpyate || 152 ||
[Analyze grammar]

jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam |
jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam || 153 ||
[Analyze grammar]

icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ |
sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām || 154 ||
[Analyze grammar]

saiva śīghrataropāttajñeyakāluṣyarūṣitā |
vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati || 155 ||
[Analyze grammar]

tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā |
vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam || 156 ||
[Analyze grammar]

icchaivānuttarānandayātā śīghratvayogataḥ |
vāyurityucyate vahnirbhāsanātsthairyato dharā || 157 ||
[Analyze grammar]

idaṃ catuṣkamantaḥsthamata eva nigadyate |
icchādyantargatatvena svasamāptau ca saṃsthiteḥ || 158 ||
[Analyze grammar]

sajātīyakaśaktīnāmicchādyānāṃ ca yojanam |
kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi || 159 ||
[Analyze grammar]

anuttarasya sājātye bhavettu dvitayī gatiḥ |
anuttaraṃ yattatraikaṃ taccedānandasūtaye || 160 ||
[Analyze grammar]

prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ |
atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye || 161 ||
[Analyze grammar]

na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā |
icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā || 162 ||
[Analyze grammar]

śīghrasthairyaprabhinnena tridhā bhāvamupāgatā |
anunmiṣitamunmīlatpronmīlitamiti sthitam || 163 ||
[Analyze grammar]

iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ |
tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā || 164 ||
[Analyze grammar]

bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam |
tata eva sakāre'sminsphuṭaṃ viśvaṃ prakāśate || 165 ||
[Analyze grammar]

amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate |
kṣobhādyantavirāmeṣu tadeva ca parāmṛtam || 166 ||
[Analyze grammar]

sītkārasukhasadbhāvasamāveśasamādhiṣu |
tadeva brahma paramamavibhaktaṃ pracakṣate || 167 ||
[Analyze grammar]

uvāca bhagavāneva tacchrīmatkulaguhkare |
śaktiśaktimadaikātmyalabdhānvarthābhidhānake || 168 ||
[Analyze grammar]

kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam |
viṣatattvamanackākhyaṃ tava snehātprakāśitam || 169 ||
[Analyze grammar]

kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate |
viṣasya cāmṛtaṃ tattvaṃ chādyatve'ṇoścyute sati || 170 ||
[Analyze grammar]

vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ |
nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam || 171 ||
[Analyze grammar]

kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ |
icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam || 172 ||
[Analyze grammar]

etattrayasamāveśaḥ śivo bhairava ucyate |
atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ || 173 ||
[Analyze grammar]

viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca |
grahaḥ kevala evāhamiti bhāvanayā sphuret || 174 ||
[Analyze grammar]

nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā |
kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā || 175 ||
[Analyze grammar]

tathāhi tatragā yāsāvicchāśaktirudīritā |
saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam || 176 ||
[Analyze grammar]

yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ |
bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat || 177 ||
[Analyze grammar]

jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ |
ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ || 178 ||
[Analyze grammar]

etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt |
ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā || 179 ||
[Analyze grammar]

kādi-hāntamidaṃ prahuḥ kṣobhādhāratayā budhāḥ |
yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet || 180 ||
[Analyze grammar]

tannidarśanayogena pañcāśattamavarṇatā |
pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam || 181 ||
[Analyze grammar]

catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt |
ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam || 182 ||
[Analyze grammar]

bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam |
itthaṃ yadvarṇajātaṃ tatsarva svaramayaṃ purā || 183 ||
[Analyze grammar]

vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila |
svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau || 184 ||
[Analyze grammar]

ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ |
saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ || 185 ||
[Analyze grammar]

ato'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ |
candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam || 186 ||
[Analyze grammar]

bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ |
ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat || 187 ||
[Analyze grammar]

ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate |
anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ || 188 ||
[Analyze grammar]

saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā |
anuttarānandabhuvāmicchādye bhogyatāṃ gate || 189 ||
[Analyze grammar]

saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate |
anuttarānandamayo devo bhoktaiva kathyate || 190 ||
[Analyze grammar]

icchādikaṃ bhogyameva tata evāsya śaktitā |
bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ || 191 ||
[Analyze grammar]

ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam |
tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ || 192 ||
[Analyze grammar]

tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate |
tenākṣiptaṃ yato viśvamato'sminsamupāsite || 193 ||
[Analyze grammar]

viśvaśaktāvavacchedavandhye jātamupāsanam |
ityeṣa mahimaitāvāniti tāvanna śakyate || 194 ||
[Analyze grammar]

aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām |
tasmādanuttaro devaḥ svācchandyānuttaratvataḥ || 195 ||
[Analyze grammar]

visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ |
evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ || 196 ||
[Analyze grammar]

vimarśātmaika evānyāḥ śaktayo'traiva niṣṭhitāḥ |
ekāśītipadā devī hyatrāntarbhāvayiṣyate || 197 ||
[Analyze grammar]

ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ |
āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā || 198 ||
[Analyze grammar]

sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī |
prāgvannavatayāmarśātpṛthagvargasvarūpiṇī || 199 ||
[Analyze grammar]

ekaikāmarśarūḍhau tu saiva pañcāśadātmikā |
itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ || 200 ||
[Analyze grammar]

śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ |
visarga eva śākto'yaṃ śivabindutayā punaḥ || 201 ||
[Analyze grammar]

garbhīkṛtānantaviśvaḥ śrayate'nuttarātmatām |
aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ || 202 ||
[Analyze grammar]

parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ |
anuttaravisargātmaśivaśaktyadvayātmani || 203 ||
[Analyze grammar]

parāmarśo nirbharatvādahamityucyate vibhoḥ |
anuttarādyā prasṛtirhāntā śaktisvarūpiṇī || 204 ||
[Analyze grammar]

pratyāhṛtāśeṣaviśvānuttare sā nilīyate |
tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare || 205 ||
[Analyze grammar]

tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ |
tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ || 206 ||
[Analyze grammar]

saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā |
tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam || 207 ||
[Analyze grammar]

ekameva paraṃ rūpaṃ bhairavasyāhamātmakam |
visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate || 208 ||
[Analyze grammar]

tata evasamasto'yamānandarasavibhramaḥ |
tathāhi madhure gīte sparśe vā candanādike || 209 ||
[Analyze grammar]

mādhyasthyavigame yāsau hṛdaye spandamānatā |
ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ || 210 ||
[Analyze grammar]

pūrva visṛjyasakalaṃ kartavyaṃ śūnyatānale |
cittaviśrāntisaṃjño'yamāṇavastadanantaram || 211 ||
[Analyze grammar]

dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi |
cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ || 212 ||
[Analyze grammar]

tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi |
rūḍheḥ pūrṇatayāveśānmitacittalayācchive || 213 ||
[Analyze grammar]

prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt |
cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ || 214 ||
[Analyze grammar]

tattvarakṣāvidhāne'to visargatraidhamucyate |
hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate || 215 ||
[Analyze grammar]

visargo'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ |
dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ || 216 ||
[Analyze grammar]

ekībhūtaṃ vibhātyatra jagadetaccarācaram |
grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā || 217 ||
[Analyze grammar]

tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ |
grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ || 218 ||
[Analyze grammar]

tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ |
ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ || 219 ||
[Analyze grammar]

nirūpito'yamarthaḥ śrīsiddhayogīśvarīmate |
sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā || 220 ||
[Analyze grammar]

tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ |
ā ityavarṇādityādiyāvadvaisargikī kalā || 221 ||
[Analyze grammar]

kakārādisakārāntā visargātpañcadhā sa ca |
bahiścāntaśca hṛdaye nāde'tha parame pade || 222 ||
[Analyze grammar]

bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ |
ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat || 223 ||
[Analyze grammar]

gurorlakṣaṇametāvadādimāntyaṃ ca vedayet |
pūjyaḥ so'hamiva jñānī bhairavo devatātmakaḥ || 224 ||
[Analyze grammar]

ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ |
tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati || 225 ||
[Analyze grammar]

visargaśaktirviśvasya kāraṇaṃ ca nirūpitā |
aitareyākhyavedānte parameśena vistarāt || 226 ||
[Analyze grammar]

yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham |
a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam || 227 ||
[Analyze grammar]

tasyāpi ca paraṃ vīrya pañcabhūtakalātmakam |
bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam || 228 ||
[Analyze grammar]

śabdo'pi madhuro yasmādvīryopacayakārakaḥ |
taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam || 229 ||
[Analyze grammar]

tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā |
tasmādvīryātprajāstāśca vīrya karmasu kathyate || 230 ||
[Analyze grammar]

yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ |
vīrye tacca prajāsvevaṃ visarge viśvarūpatā || 231 ||
[Analyze grammar]

śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā |
kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate || 232 ||
[Analyze grammar]

bījayonisamāpattivisargodayasundarā |
mālinī hi parā śaktirnirṇītā viśvarūpiṇī || 233 ||
[Analyze grammar]

eṣā vastuta ekaiva parā kālasya karṣiṇī |
śaktimadbhedayogena yāmalatvaṃ prapadyate || 234 ||
[Analyze grammar]

tasya pratyavamarśo yaḥ paripūrṇo'hamātmakaḥ |
sa svātmani svatantratvādvibhāgamavabhāsayet || 235 ||
[Analyze grammar]

vibhāgābhāsane cāsya tridhā vapurudāhṛtam |
paśyantī madhyamā sthūlā vaikharītyabhiśabditam || 236 ||
[Analyze grammar]

tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ |
tatra yā svarasandarbhasubhagā nādarūpiṇī || 237 ||
[Analyze grammar]

sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ |
avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate || 238 ||
[Analyze grammar]

sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī |
tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ || 239 ||
[Analyze grammar]

sājātyāntarma yībhūtirjhagityevopalabhyate |
yeṣāṃ na tanmayībhūtiste dehādinimajjanam || 240 ||
[Analyze grammar]

avidanto magnasaṃvinmānāstvahṛdayā iti |
yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ || 241 ||
[Analyze grammar]

sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī |
madhyāyāścāvibhāgāṃśasadbhāva iti raktatā || 242 ||
[Analyze grammar]

avibhāgasvaramayī yatra syāttatsurañjakam |
avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ || 243 ||
[Analyze grammar]

kilāvyaktadhvanau tasminvādane parituṣyati |
yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet || 244 ||
[Analyze grammar]

sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā |
asminsthūlatraye yattadanusandhānamādivat || 245 ||
[Analyze grammar]

pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate |
ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ || 246 ||
[Analyze grammar]

pṛthagevānusandhānatrayaṃ saṃvedyate kila |
etasyāpi trayasyādyaṃ yadrupamanupādhimat || 247 ||
[Analyze grammar]

tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ |
vibhāgābhāsanāyāṃ ca mukhyāstisro'tra śaktayaḥ || 248 ||
[Analyze grammar]

anuttarā parecchā ca parāparatayā sthitā |
unmeṣaśaktirjñānākhyā tvapareti nigadyate || 249 ||
[Analyze grammar]

kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido'malāḥ |
āsāmeva samāveśātkriyāśaktitayoditāt || 250 ||
[Analyze grammar]

saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate |
etāvaddevadevasya mukhyaṃ tacchakticakrakam || 251 ||
[Analyze grammar]

etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ |
parāmarśātmakatvena visargākṣepayogataḥ || 252 ||
[Analyze grammar]

iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit |
śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām || 253 ||
[Analyze grammar]

pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām |
tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam || 254 ||
[Analyze grammar]

ekārataḥ samārabhya sahasrāraṃ pravartate |
tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame || 255 ||
[Analyze grammar]

upāsāśca dvayādvaitavyāmiśrākārayogataḥ |
śrīmattraiśirame tacca kathitaṃ vistarādbahu || 256 ||
[Analyze grammar]

iha no likhitaṃ vyāsabhayāccānupayogataḥ |
tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ || 257 ||
[Analyze grammar]

ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ |
sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye || 258 ||
[Analyze grammar]

tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate |
upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ || 259 ||
[Analyze grammar]

anullāsādupādhīnāṃ yadvā praśamayogataḥ |
praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu || 260 ||
[Analyze grammar]

alaṃ grāsarasākhyena satataṃ jvalanātmanā |
haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca |
upadeśāya yujyeta bhedendhanavidāhakam || 261 ||
[Analyze grammar]

nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ |
vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ || 262 ||
[Analyze grammar]

haṭhapākena bhāvānāṃ rūpe bhinne vilāpite |
aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ || 263 ||
[Analyze grammar]

tāstṛptāḥ svātmanaḥ pūrṇa hṛdayaikāntaśāyinam |
cidvyomabhairavaṃ devamabhedenādhiśerate || 264 ||
[Analyze grammar]

evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ |
āsāṃ bahuvidhaṃ rūpamabhede'pyavabhāsate || 265 ||
[Analyze grammar]

āsāmeva ca devīnāmāvāpodvāpayogataḥ |
ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ || 266 ||
[Analyze grammar]

rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ |
alamanyena bahunā prakṛte'tha niyujyate || 267 ||
[Analyze grammar]

saṃvidātmani viśvo'yaṃ bhāvavargaḥ prapañcavān |
pratibimbatayā bhāti yasya viśveśvaro hi saḥ || 268 ||
[Analyze grammar]

evamātmani yasyedṛgavikalpaḥ sadodayaḥ |
parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ || 269 ||
[Analyze grammar]

pūrṇāhantāparāmarśo yo'syāyaṃ pravivecitaḥ |
mantramudrākriyopāsāstadanyā nātra kāścana || 270 ||
[Analyze grammar]

bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ |
abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham || 271 ||
[Analyze grammar]

ita eva prabhṛtyeṣā jīvanmuktirvicāryate |
yatra sūtraṇayāpīyamupāyopeyakalpanā || 272 ||
[Analyze grammar]

prāktane tvāhnike kācidbhedasya kalanāpi no |
tenānupāye tasminko mucyate vā kathaṃ kutaḥ || 273 ||
[Analyze grammar]

nirvikalpe parāmarśe śāmbhavopāyanāmani |
pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ || 274 ||
[Analyze grammar]

dharāmevāvikalpena svātmani pratibimbitām |
paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ || 275 ||
[Analyze grammar]

yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam |
vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam || 276 ||
[Analyze grammar]

tadapyakalpitodārasaṃviddarpaṇabimbitam |
paśyanvikalpavikalo bhairavībhavati svayam || 277 ||
[Analyze grammar]

yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā |
tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ || 278 ||
[Analyze grammar]

tadvaddharādikaikaikasaṃghātasamudāyataḥ |
parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate || 279 ||
[Analyze grammar]

matta evoditamidaṃ mayyeva pratibimbitam |
madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ || 280 ||
[Analyze grammar]

sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam |
yatra sthitaṃ yataśceti tadāha spandaśāsane || 281 ||
[Analyze grammar]

etāvataiva hyaiśvarya saṃvidaḥ khyāpitaṃ param |
viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām || 282 ||
[Analyze grammar]

svātmanyeva cidākāśe viśvamasmyavabhāsayan |
sraṣṭā viśvātmaka iti prathayā bhairavātmatā || 283 ||
[Analyze grammar]

ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam |
sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā || 284 ||
[Analyze grammar]

sadoditamahābodhajvālājaṭilatātmani |
viśvaṃ dravati mayyetaditi paśyanpraśāmyati || 285 ||
[Analyze grammar]

anantacitrasadgarbhasaṃsārasvapnasadmanaḥ |
ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ || 286 ||
[Analyze grammar]

jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ |
taditthaṃ yaḥ sṛṣṭisthitivilayabhekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padabhitaḥ || 287 ||
[Analyze grammar]

tadasminparamopāye śāmbhavādvaitaśālini |
ke'pyeva yānti viśvāsaṃ pasmeśena bhāvitāḥ || 288 ||
[Analyze grammar]

snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā |
adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ || 289 ||
[Analyze grammar]

ityādikalpanā kāpi nātra bhedena yujyate |
parānugrahakāritvamatrasthasya sphuṭaṃ sthitam || 290 ||
[Analyze grammar]

yadi tādṛganugrāhyo daiśikasyopasarpati |
athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ || 291 ||
[Analyze grammar]

taṃ cārādhayate bhāvitādṛśānugraheritaḥ |
tadā vicitraṃ dīkṣādividhiṃ śikṣeta koviṃdaḥ || 292 ||
[Analyze grammar]

bhāvinyo'pi hyupāsāstā straivāyānti niṣṭhitim |
etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyateśivam || 293 ||
[Analyze grammar]

iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam || 294 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka tṛtīyamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: