Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ucuḥ |
udyāpanavidhiṃ brūhi śivarātrivratasya ca |
yatkṛtvā śaṃkarassākṣātprasanno bhavati dhuvam || 1 ||
[Analyze grammar]

sūta uvāca |
śrūyatāmṛṣayo bhaktyā tadudyāpanamādarāt |
yasyānuṣṭhānataḥ pūrṇaṃ vrataṃ bhavati taddhruvam || 2 ||
[Analyze grammar]

caturdaśābdaṃ kartavyaṃ śivarātrivrataṃ śubham |
ekabhaktaṃ trayodaśyāṃ caturdaśyāmupoṣaṇam || 3 ||
[Analyze grammar]

śivarātridine prāpte nityaṃ saṃpādya vai vidhim |
śivālayaṃ tato gatvā pūjāṃ kṛtvā yathāvidhi || 4 ||
[Analyze grammar]

tataśca kārayeddivyaṃ maṇḍalaṃ tatra yatnataḥ |
gaurītilakanāmnā vai prasiddhaṃ bhuvanatraye || 5 ||
[Analyze grammar]

tanmadhye lekhayeddivyaṃ liṃgato bhadramaṇḍalam |
athavā sarvatobhadraṃ maṇḍapāntaḥ prakalpayet || 6 ||
[Analyze grammar]

kuṃbhāstatra prakartavyāḥ prājāpatyavisaṃjñayā |
savastrāssaphalāstatra dakṣiṇāsahitāḥ śubhāḥ || 7 ||
[Analyze grammar]

maṇḍalasya ca pārśve vai sthāpanīyāḥ prayatnataḥ |
madhye caikaśca saṃsthāpyaḥ sauvarṇo vāparo ghaṭaḥ || 8 ||
[Analyze grammar]

tatromāsahitāṃ śaṃbhumūrtinnirmāya hāṭakīm |
palena vā tadarddhena yathāśaktyāthavā vratī || 9 ||
[Analyze grammar]

nidhāya vāmabhāge tu śivāmūrttimatandritaḥ |
madīyāṃ dakṣiṇe bhāge kṛtvā rātrau prapūjayet || 10 ||
[Analyze grammar]

ācāryaṃ varayettatra cartvigbhissahitaṃ śucim |
anujñātaśca tairbhaktyā śivapūjāṃ samācaret || 11 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryātpūjāṃ yāmodbhavāṃ caran |
rātrimākramayetsarvāṃ gītanṛtyādinā vratī || 12 ||
[Analyze grammar]

evaṃ sampūjya vidhivatsaṃtoṣya prātareva ca |
punaḥ pūjāṃ tataḥ kṛtvā homaṃ kuryādyathāvidhi || 13 ||
[Analyze grammar]

yathāśakti vidhānaṃ ca prājāpatyaṃ samācaret |
brāhmaṇānbhojayetprītyā dadyāddānāni bhaktitaḥ || 14 ||
[Analyze grammar]

ṛtvijaśca sapatnīkānvastrālaṅkārabhūṣaṇaiḥ |
alaṅkṛtya vidhānena dadyāddānaṃ pṛthakpṛthak || 15 ||
[Analyze grammar]

gāṃ savatsāṃ vidhānena yathopaskarasaṃyutām |
uktvācāryāya vai dadyācchivo me prīyatāmiti || 16 ||
[Analyze grammar]

tattassakumbhāṃ tanmūrtiṃ savastrāṃ vṛṣabhe sthitām |
sarvālaṃkārasahitāmācāryāya nivedayet || 17 ||
[Analyze grammar]

tataḥ saṃprārthayeddevaṃ maheśānaṃ mahāprabhum |
kṛtāṃjalirnataskandhassuprītyā gadgadākṣaraḥ || 18 ||
[Analyze grammar]

devadeva mahādeva śaraṇāgatavatsala |
vratenānena deveśa kṛpāṃ kuru mamopari || 19 ||
[Analyze grammar]

mayā bhaktyanusāreṇa vratametatkṛtaṃ śivā |
nyūnaṃ sampūrṇatāṃ yātu prasādāttava śaṅkara || 20 ||
[Analyze grammar]

ajñānādyadi vā jñānājjapapūjādikaṃ mayā |
kṛtaṃ tadastu kṛpayā saphalaṃ tava śaṅkara || 21 ||
[Analyze grammar]

evaṃ puṣpāṃjaliṃ dattvā śivāya paramātmane |
namaskāraṃ tataḥ kuryātprārthanāṃ punareva ca || 22 ||
[Analyze grammar]

evaṃ vrataṃ kṛtaṃ yena nyūnaṃ tasya na vidyate |
manobhīṣṭāṃ tataḥ siddhiṃ labhate nātra saṃśayaḥ || 23 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭittvasaṃhitāyāṃ śivarātrivratodyāpanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: