Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
dhanyo'si kṛtakṛtyo'si jīvitaṃ saphalaṃ tava |
yacchrāvayasi nastāta maheśvarakathāṃ śubhām || 1 ||
[Analyze grammar]

bahubhiścarṣibhi ssūta śrutaṃ yadyapi vastu sat |
sandeho na mato'smākaṃ tadetatkathayāmi te || 2 ||
[Analyze grammar]

kena vratena santuṣṭaḥ śivo yacchati satsukham |
kuśalaśśivakṛtye tvaṃ tasmātpṛcchāmahe vayam || 3 ||
[Analyze grammar]

bhuktirmuktiśca labhyeta bhaktairyena vratena vai |
tadvada tvaṃ viśeṣeṇa vyāsaśiṣya namo'stu te || 4 ||
[Analyze grammar]

sūta uvāca |
samyakpṛṣṭamṛṣiśreṣṭhā bhavadbhiḥ karuṇātmabhiḥ |
smṛtvā śivapadāṃbhojaṃ kathayāmi yathāśrutam || 5 ||
[Analyze grammar]

yathā bhavadbhiḥ pṛccheta tathā pṛṣṭaṃ hi vedhasā |
hariṇā śivayā caiva tathā vai śaṃkaraṃ prati || 6 ||
[Analyze grammar]

kasmiṃścitsamaye taistu pṛṣṭaṃ ca paramātmane |
kena vratena santuṣṭo bhuktiṃ muktiṃ ca yacchasi || 7 ||
[Analyze grammar]

iti pṛṣṭastadā taistu hariṇā tena vai tadā |
tadahaṃ kathayāmyadya śṛṇvatāṃ pāpahārakam || 8 ||
[Analyze grammar]

|| śiva uvāca |
bhūri vratāni me santi bhuktimuktipradāni ca |
mukhyāni tatra jñeyāni daśasaṃkhyāni tāni vai || 9 ||
[Analyze grammar]

daśa śaivavratānyāhurjābālaśrutipāragāḥ |
tāni vratāni yatnena kāryāṇyeva dvijaissadā || 10 ||
[Analyze grammar]

pratyaṣṭamyāṃ prayatnena kartavyaṃ naktabhojanam |
kālāṣṭamyāṃ viśeṣeṇa hare tyājyaṃ hi bhojanam || 11 ||
[Analyze grammar]

ekādaśyāṃ sitāyāṃ tu tyājyaṃ viṣṇo hi bhojanam |
asitāyāṃ tu bhoktavyaṃ naktamabhyarcya māṃ hare || 12 ||
[Analyze grammar]

trayodaśyāṃ sitāyāṃ tu kartavyaṃ niśi bhojanam |
asitāyāṃ tu bhūtāyāṃ tatra kāryaṃ śivavrataiḥ || 13 ||
[Analyze grammar]

niśi yatnena kartavyaṃ bhojanaṃ somavāsare |
ubhayoḥ pakṣayorviṣṇo sarvasmiñchiva tatparaiḥ || 14 ||
[Analyze grammar]

vrateṣveteṣu sarveṣu śaivā bhojyāḥ prayatnataḥ |
yathāśakti dvijaśreṣṭhā vratasaṃpūrtihetave || 15 ||
[Analyze grammar]

vratānyetāni niyamātkartavyāni dvijanmabhiḥ |
vratānyetāni tu tyaktvā jāyante taskarā dvijāḥ || 16 ||
[Analyze grammar]

muktimārgapravīṇaiśca kartavyaṃ niyamāditi |
muktestu prāpakaṃ caiva catuṣṭayamudāhṛtam || 17 ||
[Analyze grammar]

śivārcanaṃ rudrajapaṃ upavāsaśśivālaye |
vārāṇasyāṃ ca maraṇaṃ muktireṣā sanātanī || 18 ||
[Analyze grammar]

aṣṭamī somavāre ca kṛṣṇapakṣe caturdaśī |
śivatuṣṭikaraṃ caitannātra kāryā vicāraṇā || 19 ||
[Analyze grammar]

caturṣvapi baliṣṭhaṃ hi śivarātrivrataṃ hare |
tasmāttadeva kartavyaṃ bhuktimuktiphalepsubhiḥ || 20 ||
[Analyze grammar]

etasmācca matādanyannāsti nṛṇāṃ hitāvaham |
etadvratantu sarveṣāṃ dharmasādhanamuttamam || 21 ||
[Analyze grammar]

niṣkāmānāṃ sakāmānāṃ sarveṣāṃ ca nṛṇāntathā |
varṇānāmāśramāṇāṃ ca strībālānāṃ tathā hare || 22 ||
[Analyze grammar]

dāsānāṃ dāsikānāṃ ca devādīnāṃ tathaiva ca |
śarīriṇāṃ ca sarveṣāṃ hitametadvrataṃ varam || 23 ||
[Analyze grammar]

māghasya hyasite pakṣe viśiṣṭā sātikīrtitā |
niśīthavyāpinī grāhyā hatyākoṭivināśinī || 24 ||
[Analyze grammar]

taddine caiva yatkāryaṃ prātarārabhya keśava |
śrūyatāntanmano dattvā suprītyā kathayāmi te || 25 ||
[Analyze grammar]

prātarutthāya medhāvī paramānandasaṃyutaḥ |
samācarennityakṛtyaṃ snānādikamatandritaḥ || 26 ||
[Analyze grammar]

śivālaye tato gatvā pūjayitvā yathāvidhi |
namaskṛtya śivaṃ paścātsaṃkalpaṃ samyagācaret || 27 ||
[Analyze grammar]

devadeva mahādeva nīlakaṇṭha namo'stu te |
kartumicchāmyahaṃ deva śivarātrivrataṃ tava || 28 ||
[Analyze grammar]

tava prabhāvāddeveśa nirvighnena bhavediti |
kāmādyāḥ śatravo māṃ vai pīḍāṃ kurvantu naiva hi || 29 ||
[Analyze grammar]

evaṃ saṃkalpamāsthāya pūjādravyaṃ samāharet |
susthale caiva yalliṃgaṃ prasiddhaṃ cāgameṣu vai || 30 ||
[Analyze grammar]

rātrau tatra svayaṃ gatvā saṃpādya vidhimuttamam |
śivasya dakṣiṇe bhāge paścime vā sthale śubhe || 31 ||
[Analyze grammar]

nidhāya caiva taddravyaṃ pūjārthaṃ śivasannidhau |
punaḥ snāyāttadā tatra vidhipūrvaṃ narottamaḥ || 32 ||
[Analyze grammar]

paridhāya śubhaṃ vastramantarvāsaśśubhantathā |
ācamya ca trivāraṃ hi pūjāraṃbhaṃ samācaret || 33 ||
[Analyze grammar]

yasya maṃtrasya yaddravyaṃ tena pūjāṃ samācaret |
amaṃtrakaṃ na kartavyaṃ pūjanaṃ tu harasya ca || 34 ||
[Analyze grammar]

gītairvādyaistathā nṛtyairbhaktibhāvasamanvitaḥ |
pūjanaṃ prathame yāme kṛtvā maṃtraṃ japedbudhaḥ || 35 ||
[Analyze grammar]

pārthivaṃ ca tadā śreṣṭhaṃ vidadhyānmaṃtravānyadi |
kṛtanityakriyaḥ paścātpārthivaṃ ca samarcayet || 36 ||
[Analyze grammar]

prathamaṃ pārthivaṃ kṛtvā paścātsthāpanamācaret |
stotrairnānāvidhairdevaṃ toṣayedvṛṣabhadhvajam || 37 ||
[Analyze grammar]

māhātmyaṃ vratasaṃbhūtaṃ paṭhitavyaṃ sudhīmatā |
śrotavyaṃ bhaktavaryeṇa vratasampūrtikāmyayā || 38 ||
[Analyze grammar]

caturṣvapi ca yāmeṣu mūrtīnāṃ ca catuṣṭayam |
kṛtvāvāhanapūrvaṃ hi visargāvadhi vai kramāt || 39 ||
[Analyze grammar]

kāryaṃ jāgaraṇaṃ prītyā mahotsava samanvitam |
prātaḥ snātvā punastatra sthāpayetpūjayecchivam || 40 ||
[Analyze grammar]

tataḥ saṃprārthayecchaṃbhuṃ nataskandhaḥ kṛtāñjaliḥ |
kṛtasampūrṇa vratako natvā taṃ ca punaḥ punaḥ || 41 ||
[Analyze grammar]

niyamo yo mahādeva kṛtaścaiva tvadājñayā |
visṛjyate mayā svāminvrataṃ jātamanuttamam || 42 ||
[Analyze grammar]

vratenānena deveśa yathāśaktikṛtena ca |
santuṣṭo bhava śarvādya kṛpāṃ kuru mamopari || 43 ||
[Analyze grammar]

puṣpāñjaliṃ śive dattvā dadyāddānaṃ yathāvidhi |
namaskṛtya śivāyaiva niyamaṃ taṃ visarjayet || 44 ||
[Analyze grammar]

yathāśakti dvijāñchaivānyatinaśca viśeṣataḥ |
bhojayitvā susantoṣya svayaṃ bhojanamācaret || 45 ||
[Analyze grammar]

yāmeyāme yathā pūjā kāryā bhaktavarairhare |
śivarātrau viśeṣeṇa tāmahaṃ kathayāmi te || 46 ||
[Analyze grammar]

prathame caiva yāme ca sthāpitaṃ pārthivaṃ hare |
pūjayetparayā bhaktyā sūpacārairanekaśaḥ || 47 ||
[Analyze grammar]

paṃcadravyaiśca prathamaṃ pūjanīyo harassadā |
tasya tasya ca mantreṇa pṛthagdravyaṃ samarpayet || 48 ||
[Analyze grammar]

tacca dravyaṃ samarpyaiva jaladhārāṃ dadeta vai |
paścācca jaladhārābhirdravyāṇuttārayedbudhaḥ || 49 ||
[Analyze grammar]

śatamaṣṭottaraṃ mantraṃ paṭhitvā jaladhārayā |
pūjayecca śivaṃ tatra nirguṇaṃ guṇarūpiṇam || 50 ||
[Analyze grammar]

gurudattena maṃtreṇa pūjayedvṛṣabhadhjam |
anyathā nāmamaṃtreṇa pūjayedvai sadāśivam || 51 ||
[Analyze grammar]

candanena vicitreṇa taṇḍulaiścāpyakhaṇḍitaiḥ |
kṛṣṇaiścaiva tilaiḥ pūjā kāryā śaṃbhoḥ parātmanaḥ || 52 ||
[Analyze grammar]

puṣpaiśca śatapatraiśca karavīraistathā punaḥ |
aṣṭabhirnāmamaṃtraiścārpayetpuṣpāṇi śaṃkare || 53 ||
[Analyze grammar]

bhavaḥ śarvastathā rudraḥ punaḥ paśupatistathā |
ugro mahāṃstathā bhīma īśāna iti tāni vai || 54 ||
[Analyze grammar]

śrīpūrvaiśca caturthyaṃtairnāmabhiḥ pūjayecchivam |
paścāddhūpaṃ ca dīpaṃ ca naivedyaṃ ca tataḥ param || 55 ||
[Analyze grammar]

ādye yāme ca naivedyaṃ pakvānnaṃ kārayedbudhaḥ |
arghaṃ ca śrīphalaṃ dattvā tāmbūlaṃ ca nivedayet || 56 ||
[Analyze grammar]

namaskāraṃ tato dhyānaṃ japaḥ prokto gurormanoḥ |
anyathā paṃcavarṇena toṣayettena śaṃkaram || 57 ||
[Analyze grammar]

dhenumudrāṃ pradarśyātha sujalaistarpaṇaṃ caret |
paṃcabrāhmaṇabhojaṃ ca kalpayedvai yathābalam || 58 ||
[Analyze grammar]

mahotsavaśca kartavyo yāvadyāmo bhavediha |
tataḥ pūjāphalaṃ tasmai nivedya ca visarjayet || 59 ||
[Analyze grammar]

punardvitīye yāme ca saṃkalpaṃ susamā caret |
athavaikadaiva saṃkalpya kuryātpūjāṃ tathāvidhām || 60 ||
[Analyze grammar]

dravyaiḥ pūrvaistathā pūjāṃ kṛtvā dhārāṃ samarpayet |
pūrvato dviguṇaṃ maṃtraṃ samuccāryārcayecchivam || 61 ||
[Analyze grammar]

pūrvaistilayavaiścātha kamalaiḥ pūjayecchivam |
bilvapatrairviśeṣeṇa pūjayetparameśvaram || 62 ||
[Analyze grammar]

arghyaṃ ca bījapūreṇa naivedyaṃ pāyasantathā |
maṃtrāvṛttistu dviguṇā pūrvato'pi janārdana || 63 ||
[Analyze grammar]

tataśca brāhmaṇānāṃ hi bhojyo saṃkalpamācaret |
anyatsarvaṃ tathā kuryādyāvacca dvitayāvadhi || 64 ||
[Analyze grammar]

yāme prāpte tṛtīye ca pūrvavatpūjanaṃ caret |
yavasthāne ca godhūmāḥ puṣpāṇyarkabhavāni ca || 65 ||
[Analyze grammar]

dhūpaiśca vividhaistatra dīpairnānāvidhairapi |
naivedyāpūpakairviṣṇo śākairnānāvidhairapi || 66 ||
[Analyze grammar]

kṛtvaiva cātha karpūrairārārtika vidhiṃ careta |
arghyaṃ sadāḍimaṃ dadyāddviguṇaṃ japamācaret || 67 ||
[Analyze grammar]

tataśca brahmabhojasya saṃkalpaṃ ca sadakṣiṇam |
utsavaṃ pūrvavatkuryā dyāvadyāmāvadhirbhavet || 68 ||
[Analyze grammar]

yāme caturthe saṃprāte kuryāttasya visarjanam |
prayogādi punaḥ kṛtvā pūjāṃ vidhivadācaret || 69 ||
[Analyze grammar]

māṣaiḥ priyaṃgubhirmudgaissaptadhānyaistathāthavā |
śaṃkhīpuṣpairbilvapatraiḥ pūjayetparameśvaram || 70 ||
[Analyze grammar]

naivedyaṃ tatra dadyādvai madhurairvividhairapi |
athavā caiva māṣānnaistoṣayecca sadāśivam || 71 ||
[Analyze grammar]

arghaṃ dadyātkadalyāśca phalenaivāthavā hare |
vividhaiśca phalaiścaiva dadyādarghyaṃ śivāya ca || 72 ||
[Analyze grammar]

pūrvato dviguṇaṃ kuryānmaṃtrajāpaṃ narottamaḥ |
saṃkalpaṃ brahmabhojasya yathāśakti caredbudhaḥ || 73 ||
[Analyze grammar]

gītairvādyaistathā nṛtyairnayetkālaṃ ca bhaktitaḥ |
mahotsavairbhaktajanairyāvatsyādaruṇodayaḥ || 74 ||
[Analyze grammar]

udaye ca tathā jāte punassnātvārcayecchivam |
nānāpūjopahāraiśca svābhiṣekamathācaret || 75 ||
[Analyze grammar]

nānāvidhāni dānāni bhojyaṃ ca vividhantathā |
brāhmaṇānāṃ yatīnāṃ ca kartavyaṃ yāmasaṃkhyayā || 76 ||
[Analyze grammar]

śaṃkarāya namaskṛtya puṣpāñjalimathācaret |
prārthayetsustutiṃ kṛtvā mantrairetairvicakṣaṇaḥ || 77 ||
[Analyze grammar]

tāvakastvadgataprāṇastvaccitto'haṃ sadā mṛḍa |
kṛpānidhe iti jñātvā yathā yogyaṃ tathā kuru || 78 ||
[Analyze grammar]

ajñānādyadi vā jñānājjapapūjādikaṃ mayā |
kṛpānidhitvājjñātvaiva bhūtanātha prasīda me || 79 ||
[Analyze grammar]

anenaivopavāsena yajjātaṃ phalameva ca |
tenaiva prīyatāṃ devaḥ śaṃkaraḥ sukhadāyakaḥ || 80 ||
[Analyze grammar]

kule mama mahādeva bhajanaṃ te'stu sarvadā |
mābhūttasya kule janma yatra tvaṃ nahi devatā || 81 ||
[Analyze grammar]

puṣpāṃjaliṃ samarpyaivaṃ tilakāśiṣa eva ca |
gṛhṇīyādbrāhmaṇebhyaśca tataśśaṃbhuṃ visarjayet || 82 ||
[Analyze grammar]

evaṃ vrataṃ kṛtaṃ yena tasmāddūro haro na hi |
na śakyate phalaṃ vaktuṃ nādeyaṃ vidyate mama || 83 ||
[Analyze grammar]

anāyāsatayā cedvai kṛtaṃ vratamidamparam |
tasya vai muktibījaṃ ca jātaṃ nātra vicāraṇā || 84 ||
[Analyze grammar]

pratimāsaṃ vrataṃ caiva kartavyaṃ bhaktito naraiḥ |
udyāpanavidhiṃ paścātkṛtvā sāṃgaphalaṃ labhet || 85 ||
[Analyze grammar]

vratasya karaṇānnūnaṃ śivo'haṃ sarvaduḥkhahā |
dadmi bhuktiṃ ca muktiṃ ca sarvaṃ vai vāñchitaṃ phalam || 86 ||
[Analyze grammar]

sūta uvāca |
iti śivavacanaṃ niśamya viṣṇurhitataramadbhutamājagāma dhāma |
tadanu vratamuttamaṃ janeṣu samacaradātmahiteṣu caitadeva || 87 ||
[Analyze grammar]

kadācinnāradāyātha śivarātrivratantvidam |
bhuktimuktipradaṃ divyaṃ kathayāmāsa keśavaḥ || 88 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vyādheśvaramāhātmye śivarātrivratamahimanirūpaṇaṃnāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: