Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 57b: (appendix)

kumbhakaḥ sārdhabhāgena tadardhena ma--- |
pañjarāt |
tribhāgena tu bhāgasya aṣṭaśṛṅgasya pakṣakaḥ |
naṣṭaśṛṅgasya śṛṅgasya cāntare salilāntaram || 1 ||
[Analyze grammar]

anyonyaṃ śṛṅganiṣkāso bhāgenaikena śasyate |
daśabhāgāyataṃ bhadraṃ caturthāṃśena nirgama || 2 ||
[Analyze grammar]

evameṣa talacchandaḥ kathitaḥ surasundare |
ūrvamānamatha brūmo bhāgaśuddhyā yathākramam || 3 ||
[Analyze grammar]

pīṭhādārabhya vistāro dviguṇā syātsamunnatiḥ |
upapīṭhe'pyalaṃkuryādbhāgamekaṃ samunnatam || 4 ||
[Analyze grammar]

padena pādahīnena dvārasamunnatiḥ |
ucchritirjāḍyakumbhasya sārdhabhāgā vidhīyate || 5 ||
[Analyze grammar]

kalaśottarapatre ca pādahīnapadonnate |
asyādūrdhvaṃ tu kartavyā padārdhaṃ grāsapaṭṭikā || 6 ||
[Analyze grammar]

āyapīṭhocchadā proktā mūlabhūtobhivāstunaḥ |
khurakaśca padārdhena sārdhabhāge kumbhapūrakaḥ || 7 ||
[Analyze grammar]

bhāgenaikena kalaśaḥ samavṛtto'tisundaraḥ |
bhāgaṃ sapādaṃ kurvīta mekhalāntarapatrake || 8 ||
[Analyze grammar]

ṣaḍbhāgenu cchritā jaṅghā bhāgārdhaṃ grāsapaṭṭikā |
karṇe caikena bhāgena bhāgārdhaṃ kuṇapo bhavet |
bhāgena hīrakaṃ kuryādyathā śobhā prajāyate |
mekhalāntarapatre ca sārdhabhāgena kārayet |
ūrdhvataḥ padayormadhye syātsārdhadvādaśāṃśakam |
tanmadhye sārdhabhāgaṃ tu rājasenaṃ sapaṭṭakam || 9 ||
[Analyze grammar]

dvau bhāgau vedikā bhāgasyārdhamāsanapaṭṭakaḥ |
bhāgaṃ candrā valokaṃ syāt stambhamāsanamūrdhani || 10 ||
[Analyze grammar]

niveśayetpañcabhāgaṃ bharaṇaṃ bhāgikaṃ tataḥ |
bhāgamekaṃ samucchrāyāṃ śīrṣakaṃ dviguṇāyatam || 11 ||
[Analyze grammar]

paṭṭasya kuryādutsedhaṃ bhāgamardhasamanvitam |
sārdhabhāgadvayaṃ bāhyaṃ tadrū paṃ dūtāvalaṃ chivitam || 12 ||
[Analyze grammar]

dvau bhāgau chādyakasyordhve kāryā vāsanapaṭṭikā |
virājamānā sā kāryā rūpagrāsavarālakaiḥ || 13 ||
[Analyze grammar]

mekhalāntarapatreṣu tu bhāgādrū pasamanvite |
bhāgadvayena kartavyā dvitīyā mekhalā budhaiḥ || 14 ||
[Analyze grammar]

kūṭānyataḥ paraṃ kuryātkarmayuktāni sarvataḥ |
kūṭeṣu kuryātpratyekaṃ siṃhakumbhasamanvitam || 15 ||
[Analyze grammar]

uromañjarikā tāni bhavatyeva yathākramam |
aṣṭāṇḍakatrayānteṣu ṣaḍaṇḍaṃ syāccatuṣṭayam |
caturaṇḍaṃ dvayaṃ kṛtvā tvevaṃ karṇe vidurbudhāḥ |
nava kuṇḍāni tulyāni vistāreṇa padadvayam |
sādhaṃ bhavati pratyekaṃ sārdhamuccaiḥ padadvayam |
evaṃ nikarta ekaikaṃ syāttatpadaṃ vāṃśadaṇḍakam || 16 ||
[Analyze grammar]

siṃhakarṇaḥ ṣaḍucchrāyo bhadre syātplavavistṛtiḥ |
dvitīyaścānudantaścā śobhitaścārukarmaṇā || 17 ||
[Analyze grammar]

tṛtīyo dvipadaḥ kāryaḥ siṃhakarṇo manoramaḥ |
vistāro mūlamañjaryāścaturdaśapado bhavet |
bhāgasaptadaśocce tu mātṛbhiḥ padmakośavat |
skandhaścāṣṭapadaḥ prokto grīvā sārdhapadocchritā || 18 ||
[Analyze grammar]

dvipadaścāṇḍakotsedhaścandri kārdhapadonnataḥ |
kalaśaṃ tripadaṃ prāhurmātuliṅgasya mudbhavam || 19 ||
[Analyze grammar]

madhye tu mūlamañjaryāḥ kurvīta śikharatrayam |
surekhaṃ suprasannaṃ ca sarvadeśivibhūṣitam || 20 ||
[Analyze grammar]

ṣaṭpañcāśaṃ bhavedasminnaṇḍakānāṃ śatadvayam |
evaṃ śreṣṭho'yamākhyātaḥ prāsādo'ṇḍakamānataḥ || 21 ||
[Analyze grammar]

saptaśatamekānnasaptatyā yutaṃ syānmadhyame punaḥ |
ekottaraṃ śataṃ prāhuraṇḍakānāṃ kanīyasām || 22 ||
[Analyze grammar]

mandārakusumākārāṇyāni surasundare |
kuryādenaṃ prāsādamīdṛśaṃ surasundaram || 23 ||
[Analyze grammar]

sa vairiñcaṃ yugaśataṃ sūryaloke mahīyate |
surasundaraḥ || nandyāvartamatha brūmaḥ prāsādaṃ nṛpavṛddhidam || 24 ||
[Analyze grammar]

bhūṣitaṃ manānāgakanyābhirvallabhaṃ pṛthivībhujām |
caturaśrīkṛte kṣetre daśadhā pravibhājite || 25 ||
[Analyze grammar]

padadvayamidaṃ yatra nādāya brahmaṇaḥ padāt |
vṛttaṃ samālikhedgarbhā vasmailaṃ ca tulaṃ bhavet || 26 ||
[Analyze grammar]

bhāgena ca tulo bhittirbhāgena syādbhramantikā |
bhāgena bāhyabhittiḥ syātpadapañcakavarjitā || 27 ||
[Analyze grammar]

kande vibhāgaṃ kurvīta puṣpaśekharakaṃ tataḥ |
dvipadā bāhyataḥ karṇā vidhātavyāstu vartulāḥ || 28 ||
[Analyze grammar]

yathāgātraṃ vidhātavyāḥ svastikākṛtayaśca te |
catvāro rathikākando koṇe karṇe catuṣṭayam || 29 ||
[Analyze grammar]

pañcabhāgāyataṃ bhadraṃ sārdhabhāgavinirgamam |
bhadrā ntapātinī kuryātpa---ṅge padasaṃmite || 30 ||
[Analyze grammar]

śeṣaṃ bhadraṃ tu kartavyaṃ vistāreṇa tribhāgikam |
bhāgasyārdhena vistīrṇaṃ tathā bhāgapraveśakam || 31 ||
[Analyze grammar]

etatpramāṇaṃ kartavyamiha prājñairjalāntaram |
talacchandānugaṃ bhadraṃ nandyāvarttaṃ yathākramam || 32 ||
[Analyze grammar]

ūrdhvamānamatha brūmo nandyāvartaṃ yathākramam |
sārdhabhāgadvayocchrāyāmāsanaṃ tasya ūrdhvataḥ || 33 ||
[Analyze grammar]

kāryatulodayasya madhye bhāgaistathāṣṭabhiḥ |
tulodayasya madhye syādvedībandho dvibhāgike || 34 ||
[Analyze grammar]

bhāgikaḥ kumbhakosena mekhalākalaśānvitaḥ |
caturbhāgā bhavejjaṅghā bhāgikaṃ bharaṇaṃ bhavet || 35 ||
[Analyze grammar]

mekhalāntarapatre tu bhāgenaikena kalpayet |
pādena rājasenaṃ syādvadvattaca paṭṭataḥ || 36 ||
[Analyze grammar]

vedī sāṣṭapadotsedhā bhāgapādena cāsanam |
bhāgārdhena nataṃ kuryādbhāgaṃ pañcavalokata || 37 ||
[Analyze grammar]

pādonatripadaḥ stambhaḥ pallavairupaśobhitaḥ |
hīragrahaṇaśīrṣaṃ ca kuryādbhāgasamuchriti || 38 ||
[Analyze grammar]

paṭṭamekapadotsedhaṃ chādyakaṃdvipadāyatam |
bhāgena kuryādupari paṭṭikāṃ cārukarmaṇām || 39 ||
[Analyze grammar]

aṃśāṃstrīnucchritaḥ siṃhakarṇaḥ syāccaturāyataḥ |
bhūṣitaḥ svarase --- na sa ca kāryo'tiśobhanaḥ || 40 ||
[Analyze grammar]

vistārāddvipade śṛṅge sārdhaṃbhāgadvayocchrite |
asyordhvamanyaśṛṅgaṃ syātsadṛśocchaparistṛti |
pratyaṅgastu vaṅgeṣu ca kūṭāni sārdhāṃśocchrāyavanti ca |
dvitīyaḥ siṃhakarṇaḥ syātsiṃhakarṇasya mastake || 41 ||
[Analyze grammar]

tato śṛṅgaṃ tṛtīyaḥ syāccaturthastasya copari |
ṣaḍabhāgavistṛtā karṇa kūṭasthā mūlamañjarī || 42 ||
[Analyze grammar]

saptabhāgocchritā ca syāṭskandhasyacca śocchritiḥ |
syāduromañjarī mūlamañjaryā madhyasaṃśrayā || 43 ||
[Analyze grammar]

bhāgaiścaturbhirvistāraḥ ṣaḍbhiścāsyāḥ samucchritiḥ |
kalaśāṇḍakasaṃyuktā karṇābhyantaramañjarī || 44 ||
[Analyze grammar]

syādaṇḍakaikaviṃśatyā nandyāvartaḥ sulakṣaṇaḥ |
bhaktyā ye kārayantyenaṃ nadyāvartamanuttamam || 45 ||
[Analyze grammar]

vimānaṃ śubhamāruhya śakralokaṃ vrajanti te |
nandyāvartaḥ || prāsādamatha vakṣyāmaḥ pūrṇaṃ pūritavāñchitam || 46 ||
[Analyze grammar]

vanditaiḥ kinnarairyakṣairmanuṣyapitṛvallabham |
caturaśrīkṛte kṣetre daśabhāgavibhājite || 47 ||
[Analyze grammar]

vistāra dvipado garbhaḥ kāryā bhittistu bhāgikaḥ |
dvipadaṃ kandabhadraṃ ca nirgamo'syārdhabhāgikaḥ || 48 ||
[Analyze grammar]

śobhanā diṣu sarvāsu dvipadā ca bhramantikā |
padikā bāhyabhittistu dvipadā karṇavistṛtiḥ || 49 ||
[Analyze grammar]

āyatyā caturo bhāgāvaṇḍabhittervinirgamā |
bhadraṃ suśobhanaṃ tasyā dvidhātavyaṃ dvibhāgikam || 50 ||
[Analyze grammar]

parṇastu padikā pakṣabhadraṃ bhāgārdhanirgatam |
jalāntaraṃ tu bhāgārdhamāyāmakṣepayoḥ samam || 51 ||
[Analyze grammar]

caturbhāgo valasyāsya garbho bhittistu bhāgikī |
yāmāyurvittagostrīṇāṃ valabhī kīrtikārayet || 52 ||
[Analyze grammar]

pūrvataḥ kārayeddvāraṃ caturgarbhe'tra mandire |
ūrdhvamānaṃ tu vakṣyāmaḥ prāsādasyāsya samprati || 53 ||
[Analyze grammar]

pīṭhaṃ dvibhāgikaṃ kāryaṃ vedībandho dvibhāgikaḥ |
jaṅghā padacatuṣkaṃ ca śobhitā rūpakarmaṇā || 54 ||
[Analyze grammar]

padadvayaṃ tu kartavyaṃ sātapatrakam |
kalaśāṇḍakayuktānāmucchrāyastripado budhaiḥ || 55 ||
[Analyze grammar]

kartavyaḥ karṇaśṛṅgāṇāṃ sarveṣāmapi mānataḥ |
catuṣpadoccā valabhī ghaṇṭākalaśasaṃyutā || 56 ||
[Analyze grammar]

mallacchādyatrayaṃ kuryātkarṇaśṛṅgasya copari |
yuktamantarapatreṇa bhāgocchrāyaṃ pṛthakpṛthak || 57 ||
[Analyze grammar]

bhāgenaikena ghaṇṭā syādbhadrā bhyāṃ kalaśāṇḍake |
samūlakalaśe karṇe sūtraṃ sampātayedbudhaḥ || 58 ||
[Analyze grammar]

mallacchādyaṃ vidhātavyaṃ sūtreṇaikena lāñchitam |
prāsādamevaṃ pūrṇāyuryaḥ kuryādbhaktimānimam || 59 ||
[Analyze grammar]

saptakāmaḥ --- puruṣaḥ sarvaloke mahīyate |
pūrṇaḥ || siddhārthamatha vakṣyāmaḥ sarvakāmārthasiddhikam || 60 ||
[Analyze grammar]

kāmāḥ sidhyanti yatkarturihaloke paratra ca |
caturaśre same kṣetre vibhakte daśabhiḥ padaiḥ || 61 ||
[Analyze grammar]

kurvīta ṣaṭpadaṃ garbhaṃ --- cāsya catuṣpadam |
bhāgenaikena ramaṇīṃ bāhyabhittiṃ ca bhāgikīm || 62 ||
[Analyze grammar]

kurvīta dvipadān karṇāñśālāṃ ṣaḍbhiḥ padairbudhaiḥ |
tadūrdhvaṃ karṇaśṛṅgāśca yathāśobhaṃ prakalpayet || 63 ||
[Analyze grammar]

tripadaṃ nirgamaṃ tasyāścatuṣkīśca caturdiśam |
madhye bahiśca kurvīta tasyā dvāracatuṣṭayam || 64 ||
[Analyze grammar]

unnataṃ bhāgaviṃśatyā mānamasyordhvato bhavet |
tripadaḥ pīṭhabandhaḥ syād dviguṇocchrāyabāhyataḥ || 65 ||
[Analyze grammar]

sārdhaṃ bhāgadvayaṃ kāryo vedibandhastu śobhanaḥ |
ardhakumbhekamarde ca mekhalāṃ samasūrakaḥ || 66 ||
[Analyze grammar]

jaṅghā sārdhacaturbhāgā kāryocchrāyeṇa śobhanā |
mekhalāntarapatre ca bhāgenaikena kārayet || 67 ||
[Analyze grammar]

khurakā mekhalā yāvatsaptabhāgāntaraṃ bhavet |
bhāgābhyāṃ rājasenaṃ ca kuryādvedīṃ ca sāsanām || 68 ||
[Analyze grammar]

tribhāgaṃ stambhamutsedhādbhāgasyārdhena hīrakam |
bhāgārdhaṃ stambhaśīrṣaṃ syādbhāgaḥ paṭṭasya connatiḥ || 69 ||
[Analyze grammar]

sūryacchādyo dvibhāgaḥ syādbhāgenaikena lambanā |
śṛṅgotsedhastribhāgaśca kalaśāṇḍakasaṃyutam || 70 ||
[Analyze grammar]

caturbhāgonnataḥ siṃhakarṇaḥ ṣaḍbhāgavistṛtaḥ |
kurvīta śṛṅgayorūrdhvaṃ śobhanāṃ mūlamañjarīm || 71 ||
[Analyze grammar]

aṣṭabhāgapravistīrṇāṃ navabhāgasamucchrita |
skandhaḥ pañcapado jñeyo grīvā cārdhapadocchritā || 72 ||
[Analyze grammar]

aṇḍakaṃ bhāgamātraṃ syādūrdhvaṃ bhāgena candri kā |
vartulaḥ samavistāraḥ kalaśastu dvibhāgikaḥ || 73 ||
[Analyze grammar]

bhadre varāṭakāśceha kartavyā hemakūṭavat |
yaḥ kuryātkārayedyastu siddhāthaṃ sarvakāmadam || 74 ||
[Analyze grammar]

sa bhavetsarvakāmāptiḥ śivaloke ca śāśvataḥ |
siddhārthaḥ || athābhidhīyate sarvapāpaghnaḥ śaṅkhavardhanaḥ || 75 ||
[Analyze grammar]

ālayaḥ sarvadevānāṃ prāsādo bhūbhṛtāṃ priyaḥ |
caturaśre same kṣetre garbhākarṇe viśodhitam || 76 ||
[Analyze grammar]

kārayetpaścātsarvakoṇeṣu lāñchitam |
vistārārdhe bhavedgarbho yaccheṣaṃ tena bhartivaḥ || 77 ||
[Analyze grammar]

dviguṇaṃ kārayedūrdhvaṃ bhāgaviṃśatibhājite |
tulodayo'ṣṭabhāgaḥ syāddvādaśāṃśā ca mañjarī || 78 ||
[Analyze grammar]

kumbhakaṃ kalaśaṃ dvābhyāṃ kapotālīṃ ca kalpayet |
pañcabhāgocchritā jaṅghā madhye'syā grāsapaṭṭikā || 79 ||
[Analyze grammar]

mekhalāntarapatre ca bhāgenaikena kārayet |
bhāgārdhaṃ kārayetprājñaḥ saṃkhyā vartakamañjarīm || 80 ||
[Analyze grammar]

śaṅkhavartakakūṭāṃśca vidadhīta vistarāt |
śatavāstuvibhakte'smin yā mānānusārataḥ || 81 ||
[Analyze grammar]

skandho vidheyo grīvā ca bhagārdhena samucchritā |
candri kā śirasā sārdhaṃ kāryā sārdhapadonnatā || 82 ||
[Analyze grammar]

dvipadaḥ kalaśocchrāyaḥ kartavyaḥ śaṅkhavardhane |
garbhaścācchādanaṃ kuryātsaṃkhyā vartavitānakam || 83 ||
[Analyze grammar]

yaḥ śaṅkhavardhanaṃ kuryātsa bhunakti ciraṃ mahīm |
vaśagā cāsya satataṃ bhavellakṣmījalāñcaliḥ || 84 ||
[Analyze grammar]

śaṅkhavardhanaḥ || trailokyabhūṣaṇaṃ brūmo vanditaṃ tridaśairapi |
āśrayaṃ sarvadevānāṃ pāpasya ca vināśanam || 85 ||
[Analyze grammar]

triṃśaddhastaḥ kanīyān syānmadhyamastridaśādhikaḥ |
pañcāśaddhasta utkṛṣṭastrividhaṃ hastasaṃkhyayā || 86 ||
[Analyze grammar]

caturaśre same kṣetre triṃśadbhaktopakalpayet |
daśabhāgāyataṃ garbhaṃ kandaṃ dviguṇasaptakam || 87 ||
[Analyze grammar]

catuṣpadaṃ kandakartaṃ bhadraṃ cāsya dvibhāgikam |
kurvīta ṣaṭpadāṃ śālāṃ bhāgenaikena nirgatām || 88 ||
[Analyze grammar]

andho'rdhadvipade cāsya dvipadāścātra bhittayaḥ |
śṛṅgamekaṃ bhavenmadhye vistāreṇa catuṣpadam |
madhye śṛṅgasya cāntaḥ --- ṣaḍdārukaṃ bhavet |
dvyaṃśā dvitīyā ramaṇī bāhyabhittirdvibhāgikā || 89 ||
[Analyze grammar]

karṇaśṛṅgadvayaṃ kāryaṃ vistāreṇa catuṣpadam |
dvāḍaśāṃśamitā śālā nirgamo'syāḥ padatrayam || 90 ||
[Analyze grammar]

prākkarṇaśṛṅgamaṣṭāṃstisyādurjanaphalopamam |
dviśṛṅgabhāgena viniṣkrāntaṃ catuṣpadam || 91 ||
[Analyze grammar]

dvipadaṃ tasya bhadraṃ ca nirgamo dvipadaṃ bhavet |
śṛṅgayorubhayormadhye padārdhaṃ pakṣabhadra kam || 92 ||
[Analyze grammar]

padārdhaṃ vārimārgaśca prakṣepaḥ padasaṃmitaḥ |
ūrdhvamānamatha brūmaḥ ṣaṣṭibhāgasamucchritam || 93 ||
[Analyze grammar]

tulodayastato viṃśapañcasūdanumañjarī |
sa nṛptaṃsatyadocchrāyo bhāgeṣveṣu vidhīyate || 94 ||
[Analyze grammar]

tulodayasya madhye tu vedī pañcapadodayā |
tadardhaṃ kumbhakaṃ kuryāttadvatkalaśamekhalā || 95 ||
[Analyze grammar]

ekādaśapadā jaṅghā hīrakaṃ tu padatrayam |
dvau bhāgau mekhalā tadvad dvitīyāpi satārakā || 96 ||
[Analyze grammar]

ūrdhvatastalapaṭṭasya pa---ṣoḍaśabhiḥ padaiḥ |
rājasenaṃ sārdhabhāgaṃ vedī kāryā dvibhāgikā || 97 ||
[Analyze grammar]

padārdhamāsanaṃ sārdhapadaṃ candrā valokanam |
stambhaḥ saptapado dairghyahāra sārdhatribhāgikam || 98 ||
[Analyze grammar]

śīrṣaṃ sārdhapadotsedhaṃ pakṣastu dvipado bhavet |
tripadaṃ chādyakaṃ kuryād bhāgenaikena lambitam || 99 ||
[Analyze grammar]

dvipadāṃ chedahārāṃ tu dvyaṃśā vā santu paṭṭikāḥ |
tadūrdhvaṃ mañjarīṃ kuryāddrāviḍakramabhūṣitam || 100 ||
[Analyze grammar]

saptocchritaṃ koṇakūṭaṃ saghaṇṭākalaśāṇḍakam |
dvitīyāmetadūrdhvaṃ ca tanmānenaiva kārayet || 101 ||
[Analyze grammar]

karṇe karṇaṃ samāśritya ṣaṭpadāni tu kārayet |
ṣaṣṭhāṇḍake dve kurvīta ṣaḍaṇḍakacatuṣṭayam || 102 ||
[Analyze grammar]

evaṃ karṇāṇḍakāni syuścatvāriṃśatsamāsataḥ |
dvādaśāṃśakavistāramucchrāyānnavabhāgikam || 103 ||
[Analyze grammar]

ādyakrame vijānīyād drā viḍābhakriyānvitam |
aṣṭāṇḍakaṃ samutsedhādvistārād daśabhāgikam || 104 ||
[Analyze grammar]

bhadra kramaṃ dvitīyaṃ tu vidyātkarmavibhūṣitam |
vistāro mūlamañjaryā dvāviṃśatyaṃśasaṃmitaḥ || 105 ||
[Analyze grammar]

trayoviṃśatirucchrāyaḥ skandhāścaiva trayodaśa |
grīvā paṭṭadvayotsedhāttripadonnatamaṇḍakam || 106 ||
[Analyze grammar]

karparaṃ dvipadaṃ bhāgacatuṣkaṃ kalaśocchrayaḥ |
prāsādāde dvādaśaitasminnuromañjarikā matāḥ || 107 ||
[Analyze grammar]

aṇḍakānāṃ tu vijñeyaṃ trisaptatyadhikaṃ matam |
trailokyabhūṣaṇaṃ kṛtvā tridaśānandakārakam || 108 ||
[Analyze grammar]

kalpāntaṃ yāvadadhyāste puruṣastridaśālayam |
trailokyabhūṣaṇaḥ || prāsādamatha padmākhyaṃ kathayāmo'śvinoḥ priyam || 109 ||
[Analyze grammar]

caturaśrīkṛte kṣetre saptabhāgavibhājite |
trīn bhāgān madhyame tyaktvā dvau koṇeṣu lāñchayet || 110 ||
[Analyze grammar]

sā dvayedvabhiraṣṭau ca paścādapi ca ṣoḍaśa |
vistārārdhena garbhaḥ syādvistārārdhaṃ tathā bahiḥ || 111 ||
[Analyze grammar]

ūrdhvamānamatha brūmaḥ padmākhyasya yathākramam |
vistārād dviguṇotsedhaṃ bhāgaviṃśatibhājitam || 112 ||
[Analyze grammar]

vedī jaṅghā tathaitasmin kāryā mālātha mañjarī |
grīvāṇḍakalaśāśceha śaṅkhavardhanavartmanā || 113 ||
[Analyze grammar]

padmākhyaḥ kārito yena prāsādo daśa vallabhaḥ |
ātmā samuddhṛtastena pāpapaṅkamahodadheḥ || 114 ||
[Analyze grammar]

padmākhyaḥ || pakṣabāhumatha brūmaḥ prāsādaṃ kulanandanam |
sarvarogaharaṃ puṇyaṃ sarvalokakṣaṇaṃ bhavaṃ || 115 ||
[Analyze grammar]

caturaśrīkṛte kṣetre dvādaśāṃśavibhājite |
aṣṭabhāgāyataṃ garbhaṃ kuryād bhittirdvibhāgikā || 116 ||
[Analyze grammar]

dvipadaṃ kārayetkarṇaṃ bhāgārdhamudakāntaram |
pratyaṅgaṃ sārdhabhāge sā śālā caiva catuṣpadā || 117 ||
[Analyze grammar]

niṣkrāmamubhayorbhāgādbhāgārdhena pṛthakpṛthak |
kartavyā pakṣayorbāhū vistāreṣvaṣṭabhāgikau || 118 ||
[Analyze grammar]

catuṣpadastayorgarbho dvipadā bhittivistṛtiḥ |
caturbhāgaṃ bhavedbhadraṃ koṇaścaiva dvibhāgikaḥ || 119 ||
[Analyze grammar]

ūrdhvamānamatha brūmaścaturviṃśatibhāgikam |
tripado vedikābandho jaṅghā pañcapadonnatā || 120 ||
[Analyze grammar]

dvau bhāgau kalaśaḥ kāryo dvau bhāgau candri kāṇḍakam |
madhye tu mañjarī kāryā ghaṇṭābadha capārśvayoḥ || 121 ||
[Analyze grammar]

pakṣabāhuḥ kṛto yena trigarbhaḥ karmabhūṣitaḥ |
sa trinetrapratāpaḥ syāccaturaṅgavrātanāyakaḥ || 122 ||
[Analyze grammar]

pakṣabāhuḥ || viśālaṃ sampravakṣyāmi viśālairanvitaṃ guṇaiḥ |
dayitaṃ kṛttikāsūnoḥ pūjitaṃ gaṇakinnaraiḥ || 123 ||
[Analyze grammar]

kṣetre daśāṃśaṃ kurvīta ṣaḍbhāgā madhyamañjarī |
bhāgikyo bhittayaḥ kāryā bhramantyabhi tathāvidhāḥ || 124 ||
[Analyze grammar]

bhāgadvayaṃ bhavetkarṇo vārimārgeṇa saṃyutaḥ |
padena tilakaṃ kuryādbhāgārdhena vinirgatam || 125 ||
[Analyze grammar]

āyāmanirgamā cāsya caturbhāgā catuṣkikā |
catuṣpado madhyagarbhaḥ caturdvārasya śasyate || 126 ||
[Analyze grammar]

vistārād dviguṇocchrāyānyūrdhvamānaṃ vidhīyate |
vidadhyādvedikābandhaṃ sārdhabhāgaya saṃmitam || 127 ||
[Analyze grammar]

sārdhaiścaturbhiḥ kurvīta bhāgairjaṅghocchritiṃ budhaḥ |
mālāmantarapatraṃ ca bhāgenaikena kārayet || 128 ||
[Analyze grammar]

sādhadvibhāgikaṃ śṛṅgaṃ kalaśāṇḍakasaṃyutam |
tasyārdhamaparaṃ śṛṅgaṃ tāvanmānaṃ vidhīyate || 129 ||
[Analyze grammar]

ṣaḍbhāgavistṛtāṃ jaṅghāmantaryā bhāgasaptakam |
tadvistāradaśāṃśai syāt ṣaḍbhiḥ skandhasya vistṛtiḥ || 130 ||
[Analyze grammar]

grīvāyāstu vidhātavyā padasyārdhaṃ samunnatiḥ |
bhāgenāṇḍakamucchrāyo bhāgenārdhena candri kā || 131 ||
[Analyze grammar]

dvipadaṃ kalaśaṃ kuryātsamasūtraṃ suśobhanam |
prāsādo'yaṃ viśālaḥ syādevaṃ saptadaśāṇḍakam || 132 ||
[Analyze grammar]

yaḥ karoti sa loke'smin nāgādhipo bhavet |
labhate ca bahūn kāmān dehānte cottamaṃ padam || 133 ||
[Analyze grammar]

viśālaḥ || brūmo'tha lakṣmadayitaṃ prāsādaṃ kamalodbhavam |
siddhagandharvasahitaṃ skando yatra vyavasthitaḥ || 134 ||
[Analyze grammar]

caturaśraṃ samaṃ kṣetraṃ bhuvi dikṣu vidikṣu ca |
kṛtvā vṛttaṃ samālikhya bhāgairdvātriṃśatā bhavet || 135 ||
[Analyze grammar]

bhāgau dvau dvau tataḥ kuryādekaikāṃ dalapaṭṭikām |
karṇaṃ ṣoḍaśabhiḥ kāryādambhojasadṛśākṛtiḥ || 136 ||
[Analyze grammar]

pañcabhirbhājite sīmni garbho bhāgatrayaṃ bhavet |
adhastādāsamattasyātpadmapīṭhaṃ prakalpayet || 137 ||
[Analyze grammar]

kṛtvā dviguṇamūrdhvānadviṃśatyā pravibhājayet |
tulodayo'tha bhāgaḥ syād dvādaśāṃśā ca mañjarī || 138 ||
[Analyze grammar]

vedī jaṅghā ca mālā ca syādyathā śaṅkhavardhane |
tadūrdhvaṃ padmakūṭāni connattaṃ padmapatravat || 139 ||
[Analyze grammar]

bhūmikā pañca kartavyā padahīnā yathottaram |
devikā tasya kartavyā vikāsiśatapatravat || 140 ||
[Analyze grammar]

pādonabhāgo grīvā ca sapādaṃ padamaṇḍakam |
candri kā caiva bhāgena vikāsikamalākṛtiḥ || 141 ||
[Analyze grammar]

dvipadaṃ kalaśaṃ kuryātsābjapatraṃ sapallavam |
ārogyaṃ syātpurodeśe kārite kamalodbhave || 142 ||
[Analyze grammar]

āyuḥśrīvṛddhiputrāḥ syurapayānāṃ ca saṃkhyayā |
kamalodbhavaḥ || haṃsadhvajamatha brūmo haṃsakrīḍāvibhūṣitam || 143 ||
[Analyze grammar]

sevitaṃ surasaṅghena vallabhaṃ padmajanmanaḥ |
vibhajya daśadhā kṣetramārabhya brahmaṇaḥ padāt || 144 ||
[Analyze grammar]

ādāya pārśvayorbhāgāṃstrīṃstrīn vṛttaṃ prakalpayet |
evaṃ garbho vidhātavyaśchādyasya jagatālubhiḥ || 145 ||
[Analyze grammar]

dvipadā bāhyato bhittiḥ karṇaḥ kāryo dvibhāgikaḥ |
bhadraṃ pañcapadaṃ kāryaṃ padārghamudakāntaram || 146 ||
[Analyze grammar]

dvau bhāgau nirgataṃ bhadraṃ stambhadvayasamanvitam |
madhye tu cchādakaṃ kuryādvātocchrāyaṃ dvivistṛtam || 147 ||
[Analyze grammar]

kuryādbhāgaṃ savistāraṃ toraṇaṃ caturunnatam |
varālamakarairyuktaṃ stambheṣu syāttathellikāḥ || 148 ||
[Analyze grammar]

purastānmaṇḍapaṃ prājño ravāyanmānapūrvakam |
ūrdhvamānamatha brūmaḥ sūtraṃ syādbhāgaviṃśatiḥ || 149 ||
[Analyze grammar]

mekhalāvedikājaṅghāḥ śaṅkhavardhanavanmatāḥ |
kartavyāḥ karṇarathikāstripadāḥ kalaśānvitāḥ || 150 ||
[Analyze grammar]

catuṣkikā pañcapadā varāṭīghaṭayānvitā |
kāryā kalaśasaṃyuktā vistārocchrāyayoḥ samā || 151 ||
[Analyze grammar]

kāṇaśṛṅgordvayaḥ kuryādaṣṭāṃśāṃ mūlamañjarīm |
ucchritā navabhirbhāgaiḥ pañcabhaumāstu saṃvṛtāḥ || 152 ||
[Analyze grammar]

prathamā dvipadā bhūmirhemakūṭakriyopamā |
anyāstu padapādārdhahīnāḥ kāryā yathottaram || 153 ||
[Analyze grammar]

mahāratnapunaḥ kāryo bhūmikāparivartane |
bhāgena vedikocchrāyaḥ skandhastu śatavāstuvat || 154 ||
[Analyze grammar]

grīvāṇḍakasamutsedhaṃ vidadhīta padadvayam |
aṇḍake vartanā kāryā kaṅkatīphalasannibhā || 155 ||
[Analyze grammar]

candri kā bhāgamekaṃ ca dvau bhāgau cet --- |
haṃsadhvajaḥ kṛto yena vallabhaḥ padyajanmanaḥ || 156 ||
[Analyze grammar]

sa yāti vividhairyānairdehānte vasu--- gatim |
haṃsadhvajaḥ || atha lakṣmīdharaṃ brūmo yaṃ kṛtvā vijayaṃ naraḥ || 157 ||
[Analyze grammar]

rājyamāyuṣyapūjā ca guṇānāpnoti caiśvarān |
caturaśrīkṛte kṣetre bhakte ṣoḍaśabhiḥ padaiḥ || 158 ||
[Analyze grammar]

kartavyaḥ ṣaṭpadaḥ kando garbhasūtracatuṣpadaḥ |
catusṛṣvapi dikṣu syāttribhirbhāgairbhramantikā || 159 ||
[Analyze grammar]

dvipadā bāhyabhittiḥ syācchubhā kāryā caturdiśam |
karṇeṣu śṛṅgamekaikaṃ dve dve śṛṅge tu madhyage || 160 ||
[Analyze grammar]

dvyaṃśāni tāni vistārāddaśaśṛṅgāṇi dvikrayet |
ṣaṭśālāśca vidhātavyāḥ śubhā dikṣu tisṛṣvapi || 161 ||
[Analyze grammar]

yāmyena caturbhāgā bhāgadvitayanirgatāḥ |
talacchando'yamuddiṣṭo maṇḍapaḥ purato bhavet || 162 ||
[Analyze grammar]

vistārād dviguṇā sāsaḥ prāsādasyāsya cocchrayaḥ |
syāttrayodaśabhāgo'tra pramāṇena tulodayaḥ || 163 ||
[Analyze grammar]

ūrdhvaṃ ca viṃśatipadaṃ vedībandha padatrayam |
utsedhāt ṣaḍpadā jaṅghā bhāgena bharaṇaṃ bhavet || 164 ||
[Analyze grammar]

bhāgaistribhirmekhale dve śṛṅgaṃ ca kalaśaṃ tribhiḥ |
ucchrayeṇa vidhātavyaḥ siṃhakarṇacatuṣpadaḥ || 165 ||
[Analyze grammar]

daśa śṛṅgāṇi kurvīta ghaṇṭā ca vikraye |
caturdaśāṃśavistārā pañcagā mūlamañjarī || 166 ||
[Analyze grammar]

ūrdhvaṃ saptadaśāṃśā ca grīvocchrāyaḥ padadvayam |
aṇḍakaṃ dvipadaṃ kāryaṃ bhāgenaikena karparam || 167 ||
[Analyze grammar]

kalaśaṃ tripadaṃ mūrdhni vartayetsumanoramam |
lakṣmīdharākhyaṃ prāsādaṃ yaḥ kuryādvasudhātale || 168 ||
[Analyze grammar]

akṣaye sa pade tattve līyate nātra saṃśayaḥ |
lakṣmīdharaḥ || mahāvajramatha brūmaḥ pratya pāpaharaṃ śubham || 169 ||
[Analyze grammar]

prāsāde kāraye yatra surendraḥ parituṣyati |
aṣṭau hastān kanīyān syānmadhyo dvādaśa mānataḥ || 170 ||
[Analyze grammar]

uttamaḥ ṣoḍaśa proktastridhaivaṃ karasaṃkhyayā |
svavistārasya sūtreṇa kṣetra mālikhya vartulam || 171 ||
[Analyze grammar]

koṇeṣu lāñchitaṃ kṛtvā bhāgaiḥ ṣaṭtriṃśatā bhajet |
dvipadāḥ karṇikāśceha kāryā dvādaśasaṃkhyayā || 172 ||
[Analyze grammar]

karṇikādvayamadhye tu stambho bhāge ca vartulaḥ |
śatapatrākṛtiḥ kāryā dvau bhāgau mūrdhamānataḥ || 173 ||
[Analyze grammar]

adhastānmekhalāyāśca kamalodbhavavadbhavet |
stambhayetkarṇikāmadhye teṣu kūṭāni kārayet || 174 ||
[Analyze grammar]

kuryādālekhamupari karṇikāyāḥ suśobhanam |
kartavyā bhūmayaḥ pañca krameṇāyatayānvitā || 175 ||
[Analyze grammar]

syādbhāgārdhodayā grīvā vistāreṇa catuṣpadā |
aṇḍakaṃ sādhabhāgena vidhātavyaṃ sakarparam || 176 ||
[Analyze grammar]

bhāgadvayaṃ tu kalaśaḥ śṛṅgakarṇaiḥ sapallavaiḥ |
yaḥ karoti mahāvajraṃ prāsādaṃ purabhūṣaṇam || 177 ||
[Analyze grammar]

tuṣṭodivi sadāmpatyo ramate so'psarogaṇaiḥ |
mahāvajraḥ || ratidehamatha brūmaḥ prāsādaṃ sumanoramam || 178 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇaṃ kāmadevasya mandiram |
aṣṭabhāgīkṛte kṣetre samabhāge samāyate || 179 ||
[Analyze grammar]

dvipadaṃ karṇakūṭaṃ syādvārimārgasamanvitam |
alindasya caturbhāgā vistārāyāmataḥ samāḥ || 180 ||
[Analyze grammar]

bhāgikī bāhyabhittistu śeṣaṃ garbhaṃ prakalpayet |
madhye catuṣkikā kāryā yatra stambhāḥ suśobhanāḥ || 181 ||
[Analyze grammar]

nekarakā trivaktraiśca haste sarvaiḥ sapatrakaiḥ |
pallavairnāgabandhaiśca sālabhañjibhiranvitāḥ || 182 ||
[Analyze grammar]

khellikrā tatra kartavyā makarāsyavinirgatā |
catvāro bāhyato'lindāḥ stambhadvitayabhūkulam || 183 ||
[Analyze grammar]

sadṛśaṃ prathamaṃ kāryaṃ bhavanaṃ karmayuktimat |
dvitīyaṃ bhavanaṃ kāryaṃ bāhyāliṅgavivarjitam || 184 ||
[Analyze grammar]

śeṣaṃ karma tathā kāryaṃ prathamāyāṃ yathā bhavati |
tṛtīyāyāṃ punaḥ kāryā catuḥstambhā catuṣkikā || 185 ||
[Analyze grammar]

khelikātoraṇanyastā samukhāśca varālakāḥ |
stambhānāṃ kuṭakān pūrvān siṃhakarṇaścamadhyataḥ || 186 ||
[Analyze grammar]

madhyallacchādyāni vāyārdhaṃ bhāgocchrāyānyanukramāt |
trīṇi kurvīta yuktāni śubhairantarapatrakaiḥ || 187 ||
[Analyze grammar]

ghaṇṭāṃ ca bhāginīṃ kuryādūrdhvanāmalasārakīm |
candri kāṃ bhāgapādena dvibhāgāṃ kalaśocchritim || 188 ||
[Analyze grammar]

evaṃvidhaṃ yaḥ kurute prāsādaṃ rativallabham |
santoṣayati kandarpaṃ syājjaneṣu sa puṇyabhāk |
ratidehaḥ || siddhikāmamatha brūmaḥ pramathairupaśobhitam |
dhanaputrakalatrāṇi kṛte yatrāpnuyānnaraḥ || 189 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturbhāgavibhājite |
garbhaṃ dvibhāgaṃ kurvīta bhittirbhāgena śobhanam || 190 ||
[Analyze grammar]

bhadraṃ dvibhāgavistāraṃ bhāgenaikena nirgatam |
karṇamekena bhāgena kuryātpratidiśaṃ budhaḥ || 191 ||
[Analyze grammar]

asyordhvaṃ dviguṇaṃ kuryātṣaṣṭhabhāgavibhājitam |
bhāge ca vedikābandhaṃ jaṅghā sārdhapadonnatā || 192 ||
[Analyze grammar]

mekhalāntaradra tre ca pādahīnaṃ padaṃ mate |
syāducchritīścāmā jaṅghā pādonaṃ padapañcakam || 193 ||
[Analyze grammar]

tribhāgavistṛtā grīvā bhāgapādasamucchritā |
padārdhamaṇḍakaṃ prāhuḥ padapādena caṇḍikām || 194 ||
[Analyze grammar]

bhāgasyārdhena kalaśasamucchrāyo mataḥ samaḥ |
guṇasūtrāsyā dvitīyāḥ pañcabhūtikāḥ || 195 ||
[Analyze grammar]

yaḥ siddhikāmaṃ kurute sarvapāpavimocanam |
sarve'sya kāmāḥ sidhyanti ye kecinmanasi sthitāḥ |
siddhikāmaḥ || athābhidhīyate'smābhiḥ prāsādaḥ pañcacāmaraḥ |
yo bhaktyā kārayatyenaṃ sa ciraṃ divi modate || 196 ||
[Analyze grammar]

bhakte dvādaśabhiḥ kṣetre caturaśre samantataḥ |
caturbhāge bhavedgarbho bhittiṃ bhāgena kalpayet || 197 ||
[Analyze grammar]

andhārikā tu bhāgau dvau bāhyabhittistu bhāgikī |
tribhāgairviniṣkrāntaṃ teṣu kāryāścatuṣkikāḥ || 198 ||
[Analyze grammar]

dviguṇaṃ kathite cordhvamānaṃ ghaṇṭāṇḍakānvitam |
pramāṇena vidhātavyo daśa bhāgāstulodayaḥ || 199 ||
[Analyze grammar]

tripado vedikābandho jaṅghā syāt ṣaḍaṃśakaḥ |
mekhalāntarapatre ca bhāgenaikena kārayet || 200 ||
[Analyze grammar]

padatrayeṇa sādūrdhvaṃ śṛṅgaṃ kalaśa cāṇḍakam |
śikharā viṃśatiḥ kāryāḥ sabhittāḥ sarvamaṇḍapaiḥ || 201 ||
[Analyze grammar]

śṛṅgādadho vidhātavyā mallacchādyaṃ manoharam |
evaṃ sarvacatuṣkeṣu mallacchādyāni kārayet || 202 ||
[Analyze grammar]

chādyakaiḥ pañcabhiḥ kāryo madhye prāsādanāyakaḥ |
ghaṭikānāṃ samucchrāyaḥ sapādaṃ padamiṣyate || 203 ||
[Analyze grammar]

ghaṇṭāyāḥ sārdhabhāgena grīvāyāśca padādikā |
kartavyāmalasārī tu pādonāṃśāyabaṇḍikām || 204 ||
[Analyze grammar]

dvipadaḥ kalaśaḥ kāryo bījasvarasamanvitaḥ |
pañcaghaṇṭāvṛtaṃ kṛtvā vimānā pañcacāmaram || 205 ||
[Analyze grammar]

atītavistvayānsarvān lokaḥ prāpnoti sambhava |
pañcacāmaraḥ || nandighoṣamatha brūmo vipakṣabhayanāśanam || 206 ||
[Analyze grammar]

ya enaṃ bhaktitaḥ kuryātsa bhavedajarāmaraḥ |
caturaśre same kṣetre caturbhāgavibhājite || 207 ||
[Analyze grammar]

bhadraṃ dvibhāgavistāraṃ kuryādbhāgavinirgamam |
bhittiratra na kartavyā diśi kasyāmapi dhruvam || 208 ||
[Analyze grammar]

kurvīta rājasenaṃ tu vedicandrā valokanam |
dikṣu kramo'yaṃ sarvāsu tyaktvā mārgacatuṣṭayam || 209 ||
[Analyze grammar]

vistārasadṛśocchrāyā kartavyā pūrvabhūmikā |
vakṣyamāṇairvibhāgaiśca viprabhajyāsaṇāḥ --- || 210 ||
[Analyze grammar]

bhāgena rājasenaṃ syādvedirbhāgadvayena ca |
bhāgena candrā lokaḥ syādardhenāsanapaṭṭakaḥ || 211 ||
[Analyze grammar]

stambhocchrāyastribhirbhāgaistato bhāgena śīrṣakam |
paṭṭocchrāyo bhāgamekaṃ syāccaturviṃśatirdharāḥ || 212 ||
[Analyze grammar]

nānāsaṅghaiḥ pallavaiśca cārukarmakarānanaiḥ |
dvitīyā bhūmikā kāryā stambhaiḥ ṣoḍaśabhiryutā || 213 ||
[Analyze grammar]

evaṃ bhūmau dvitīyāyāmapi karma vidhīyate |
stambhaiścaturbhiḥ saṃyuktā tṛtīyāyāṃ caturthikā || 214 ||
[Analyze grammar]

nandighoṣaḥ kṛto yena mūyaṃ tejo sa jāyate |
karmakṣayāttanuṃ tyaktvā prāpnoti paramaṃ padam || 215 ||
[Analyze grammar]

nandighoṣaḥ || prāsādamabhidhāsyāmo manūtkīrṇaṃ mahādrutam |
vimṛśya buddhyā nipuṇaṃ nirmitaṃ prāksvayambhuvā || 216 ||
[Analyze grammar]

kṣetre ṣaḍbhāgavistāre garbhe bhāgacatuṣṭaye |
kurvīta vṛttaṃ madhye ca navabhirvṛttimālikā || 217 ||
[Analyze grammar]

aṣṭau rathikāḥ kāryāḥ kṣetre dikṣu vidikṣu vā |
ūrdhvamānamatha brūmo dviguṇaṃ dvipadānvitam || 218 ||
[Analyze grammar]

chādyayāvadvidhātavyā tatsārdhāṅgaikapañcakam |
bhāgānaṣṭārdhasahitān kuryādūrdhvaṃ tulodayāt || 219 ||
[Analyze grammar]

sārdhabhāgena kartavyo vedībandhaśca śobhanaḥ |
bhāgadvayaṃ tataḥ sārdhaṃ kāryā jaṅghāsamucchritiḥ || 220 ||
[Analyze grammar]

bhāgārdhaṃ hīrakaṃ kuryānmanojñaṃ kartikānvitam |
mekhalāntarapatre ca bhāgenaikena kārayet || 221 ||
[Analyze grammar]

śṛṅgocchrāyastataḥ kāryaḥ sārdhabhāgadvayonmitaḥ |
madhyena sarvaśṛṅgāṇāṃ mastake vṛttamālikhet || 222 ||
[Analyze grammar]

ṣaḍbhāgavistṛtaṃ tasya ṣaḍbhāgasamucchritam |
yāvanmātrācaretproktā tāvatkāryā ca mañjarī || 223 ||
[Analyze grammar]

tribhaumaṃ pañcabhaumaṃ vicitraṃ kārayedimam |
grīvā syādbhāgapādena vistārāddvipadāyatā || 224 ||
[Analyze grammar]

pādahīnaṃ padaṃ kuryādaṇḍakaṃ manusaṃbhavet |
candri kā bhāgapādena pādonaṃ kuśalaḥ padam || 225 ||
[Analyze grammar]

prāsādaṃ manasāpyevaṃ manukīrtaṇaṃ karoti yaḥ |
sa gaṃdhyā bhavanaṃ śambhorgāṇapatyamavāpnuyāt || 226 ||
[Analyze grammar]

mānakīrṇaḥ || atha suprabhanāmānaṃ prāsādamabhidadhmahe |
yaṃ kṛtvā prabhayānyeṣāṃ prabhā hanti raviryathā || 227 ||
[Analyze grammar]

caturaśrīkṛte kṣetre dvādaśāṃśavibhājite |
kuryāccatuṣpadaṃ garbhaṃ vistāro yāmataḥ samaḥ || 228 ||
[Analyze grammar]

prāsādārdhaṃ bhavetkandaḥ kandabhadraṃ padadvayam |
bhramantī dvipadā dikṣu catasṛṣvapi śobhanā || 229 ||
[Analyze grammar]

padikā bāhyabhittistu dvipadā karṇavistṛtiḥ |
catuṣpadaṃ madhyabhadraṃ viniṣkrāntaṃ tribhiḥ padaiḥ || 230 ||
[Analyze grammar]

asyairvāta punaḥ kāryā dvipadā tu catuṣkikā |
solāyāḥ pārśvataḥ kuryādatibhadra dvayaṃ budhaḥ || 231 ||
[Analyze grammar]

tayoḥ pādena niṣkāsaṃ pārśvayorubhayorapi |
pārśvabhadra sya karṇasya cāntaraṃ padike nayet || 232 ||
[Analyze grammar]

jālairvicitritaṃ kuryānmadhye jyotiryathā bhavet |
evaṃ dikṣu samastāsu kurvītainamanukramāt || 233 ||
[Analyze grammar]

prāsādabhāgavidhinā puraḥ kurvīta maṇḍapam |
catasṛṣvapi mañjaryo dikṣu kāryā yathākramam || 234 ||
[Analyze grammar]

līyamūlasajaṅghātrā svasārdhā ca yathādimam |
ucchrāyo mūlavistārāddviguṇo dvikalādhikaḥ || 235 ||
[Analyze grammar]

tulodayo daśapado mañjarī ṣoḍaśāṃśikā |
vedībandhasamutsedhaḥ sārdhabhāgadvayonmitaḥ || 236 ||
[Analyze grammar]

pañcabhāgocchritā jaṅghā hīraṃ bhāgasamunnatam |
sārdhabhāgena kartavye mekhalāntarapatrake || 237 ||
[Analyze grammar]

karṇaśṛṅgasamutsedhaḥ kalaśāntastribhāgikaḥ |
diṅmañjarī tu kartavyā vistāreṇa catuṣpadā || 238 ||
[Analyze grammar]

udayena vidhātavyā pañcabhāgā pramāṇataḥ |
grīvā padasya pādena kalaśo'rdhapadaṃ bhavet || 239 ||
[Analyze grammar]

vistāro mūlamañjaryāḥ kartavyo daśabhāgikaḥ |
bhāgatrayotsedho grīvā pādena bhāgikā || 240 ||
[Analyze grammar]

aṇḍakaṃ sārdhabhāgena dvipadā kalaśocchritiḥ |
deśāṃśaṣaṭkato mūlāskandhoreṣo'ntako bhavet || 241 ||
[Analyze grammar]

vistāro mūlamañjaryāḥ kartavyo daśabhāgikaḥ |
navāṇḍako'yaṃ kartavyaḥ prāsādaḥ śubhalakṣaṇaḥ || 242 ||
[Analyze grammar]

yaḥ prāsādamimaṃ kuryātsuprabhaṃ bhaktimānnaraḥ |
divyate jāravahasyāsya dehānte muktimāpnuyāt || 243 ||
[Analyze grammar]

śubhalakṣaṇaḥ || surānandamatha brūmaḥ prāsādamatisundaram |
caturaśraṃ samaṃ kṣetre daśadhā pravibhājayet || 244 ||
[Analyze grammar]

ṣaḍbhāgo garbhavistāro dvau bhāgau bhittivistṛtiḥ |
kartavyā sārdhabhāgena bhāgārdhena jalāśrayaḥ || 245 ||
[Analyze grammar]

pratyaṅgasthānakaṃ kuryātsaprasaṃ vṛttabhāgikam |
śālāstribhiḥ padaiḥ kāryāḥ śubharūpāścaturdiśam || 246 ||
[Analyze grammar]

śālāyāḥ pārśvayoḥ kāryo vārimārgaḥ padārdhakaḥ |
parasparaṃ tu niṣkāso bhāgaṃ bhāgaṃ vidhīyate || 247 ||
[Analyze grammar]

ūrdhvamānaṃ vidhātavyaṃ vistārāddviguṇo budhaiḥ |
garbhacchādyaṃ padānyaṣṭau bhāgā dvādaśa mañjarī || 248 ||
[Analyze grammar]

vāstuvistārapādena vedībandho vidhīyate |
catuṣpadordhvato jaṅghā bhāgārdhaṃ grāsapaṭṭikā || 249 ||
[Analyze grammar]

mekhalāntarapatre ca vidhātavye padocchrite |
koṇā dra viḍakūṭasya vṛttastambhā varāṭakā || 250 ||
[Analyze grammar]

madhyāṅgatoraṇānāṃ syudviśatiścaturo bhavet |
ṣaṭpadaḥ skandhavistāro grīvā bhavati bhāgikī || 251 ||
[Analyze grammar]

śiraḥ sārdhaṃ padaṃ jñeyaṃ bhāgamekaṃ ca candri kā |
kalaśaoṃ'śadvayocchrāyaḥ kāryaḥ pallavabhūṣitaḥ || 252 ||
[Analyze grammar]

yaḥ karoti surānandaṃ varadāstasya mātaraḥ |
surāstasya hyanistāryamapamṛtyuṃ haranti ca || 253 ||
[Analyze grammar]

surānandaḥ || atha harṣaṃ pravakṣyāmi sarvalokapraharṣaṇam |
nityaṃ vasati yatra śrīḥ sthānaṃ yadviśvakarmaṇaḥ || 254 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte'ṣṭādaśabhiḥ padaiḥ |
pratikoṇaṃ vidhātavyāḥ karṇabhāgau stribhistribhiḥ || 255 ||
[Analyze grammar]

dvipadaṃ karṇabhadraṃ ca bhāgenaikena nirgatam |
vārimārgaṃ padaṃ kuryātpraveśyayāmataḥ samam || 256 ||
[Analyze grammar]

tribhāgamasya pratyaṅgaṃ padadvitayanirgamam |
vedicandrā valokābhyāṃ pratyaṅge karma kalpayet || 257 ||
[Analyze grammar]

catuṣpadaṃ madhyabhāgaṃ dvipadaṃ cāsya bhadra kam |
vinirgataṃ ca bhāgena vidadhīta vicakṣaṇaḥ || 258 ||
[Analyze grammar]

valabhyaśca dvibhāgāḥ syuḥ khānurūpāścaturdiśam |
garbho bhāgaiścaturbhistu valabhīnāṃ vidhīyate || 259 ||
[Analyze grammar]

dvipadā bāhyato bhittirdvipadā ca bhramantikā |
skandhaḥ syāddaśabhirbhāgairgarbhaḥ ṣaṭ triṃśatā padaiḥ || 260 ||
[Analyze grammar]

ūrdhvapramāṇametasya syāccatvāriṃśatā padaiḥ |
bhāgaiḥ ṣoḍaśabhiścāsya vidadhyācchādanaṃ śubham || 261 ||
[Analyze grammar]

vedībandhaḥ pañcapado jaṅghā cāṣṭapadā bhavet |
śālā cāntarapatraṃ ca kuryādbhāgatrayādbudhaḥ || 262 ||
[Analyze grammar]

ūrdhvamantarapatraṃ syādvidhātavyaṃ yathākramam |
valabhīsaṃvṛtiḥ prājñairucchrāyātpañcabhāgikī || 263 ||
[Analyze grammar]

sā śṛṅgaiḥ siṃhakarṇaiśca kāryo bhāgasamucchritiḥ |
vardhamānena kartavyā tripadā karṇamañjarī || 264 ||
[Analyze grammar]

ūrdhvaṃ padebhyastribhyaḥ syādbhāgena kalaśāṇḍakam |
vistārāt ṣoḍaśapadā kartavyā mūlamañjarī || 265 ||
[Analyze grammar]

ūrdhvaṃ viṃśatibhāgāsya skandho navapadāyataḥ |
grīvā sārdhapadaṃ kāryā tato dvipadamaṇḍakam || 266 ||
[Analyze grammar]

candri kaikena bhāgena kalaśastripadāttataḥ |
harṣaṇaḥ kriyate yatra sa deśaḥ sukhamedhate || 267 ||
[Analyze grammar]

kṣemaṃ gobrāhmaṇānāṃ syātpūrṇakāmaśca pārthivaḥ |
harṣaṇaḥ || idānīṃ durdharaṃ brūmaḥ prāsādaṃ śubhalakṣaṇam || 268 ||
[Analyze grammar]

caturaśre same kṣetre caturviṃśatibhājite |
karṇāḥ ṣaḍāpadāḥ kāryā pratirathaṃ ca dva bhavet || 269 ||
[Analyze grammar]

kartavyāṣṭapadā śālā nirgamo'sya catuṣpadaḥ |
padadvayaṃ viniṣkrāntā sarvataḥ karṇaśobhitā || 270 ||
[Analyze grammar]

dvipadā bāhyabhittiḥ syāccaturbhāgāndhakārikā |
dvipadā kandabhittistu garbhaścāṣṭapadāyataḥ || 271 ||
[Analyze grammar]

ṣaṭpadā kandaśālā ca kandakarṇāḥ padatrayam |
ūrdhvapramāṇaṃ vistārāddviguṇaṃ dvipadādhikam || 272 ||
[Analyze grammar]

viṃśatyama tulocchrāyāḥ śikharaṃ triṃśatā padaiḥ |
kumbhaḥ sārdhadvibhāgaśca kalaśo bhāgamucchritiḥ || 273 ||
[Analyze grammar]

bhāgārdhenāntaraṃ patraṃ bhāgenaikena mekhalā |
daśabhāgocchritā jaṅghā hīrakaṃ bhāgikaṃ bhavet || 274 ||
[Analyze grammar]

bhāgaiścaturbhiḥ kartavyaṃ mekhalādvitayaṃ tataḥ |
adhastādūrdhvapaṭṭasya talapaṭṭhasya copari || 275 ||
[Analyze grammar]

bhavet ṣoḍaśabhirbhāgairanayorantaraṃ dvayoḥ |
dvipado vedikābandho vedī kāyā catuṣpadā || 276 ||
[Analyze grammar]

āsanaṃ caiva bhāgena stambhaḥ pañcapadairbhavet |
bhāgenaikena bharaṇaṃ śīrṣakaṃ bhāgamunnatam || 277 ||
[Analyze grammar]

paṭṭo bhāgadvayotsedhaśchādyaṃ ca tripadāyatam |
mūlabharaṇāni catvāri koṇabhadrā ṇikaṃ bhavet || 278 ||
[Analyze grammar]

karṇaśṛṅgāṇi daśa ca dvayamathasmiṃścaturdiśam |
grīvāṃ bhagasantānāṃ śṛṅgāṇāṃ tripadocchritiḥ || 279 ||
[Analyze grammar]

ṣaṭpadāḥ karṇamañjaryaḥ saptabhāgasamucchritāḥ |
grīvārdhabhāgikī bhāgaḥ syāducchrāyo'ṇḍakasya tat || 280 ||
[Analyze grammar]

padatrayonnatā kāryā siṃhakarṇaścatuṣpadā |
madhye bhadre tadutsedho vistārādardhabhāgikaḥ || 281 ||
[Analyze grammar]

vistāro mūlamañjaryāḥ padaiḥ ṣoḍaśabhirbhavet |
aṣṭādaśabhirucchrāyo grīvā sārdhapadocchritā || 282 ||
[Analyze grammar]

aṇḍakaṃ dvipadaṃ kāryaṃ candri kā padamucchritā |
kalaśaṃ tripadaṃ vidyātsarvalakṣaṇasaṃyutam || 283 ||
[Analyze grammar]

aṇḍakaiḥ saptadaśabhiḥ prāsādo durdharo bhavet |
durdharaṃ yaḥ karotīha bhāgācchaktiṃ samāpnuyāt || 284 ||
[Analyze grammar]

kālena śivasāyujyaṃ nigadhiśca pradyate |
durdharaḥ || idānīṃ durjayaṃ brūmaḥ prāsādaṃ śatrumardanam || 285 ||
[Analyze grammar]

yaṃ kṛtvā durjayaṃ loke bhavetkrīḍati ca kṣitau |
caturaśrīkṛte kṣetre pañcabhāgavibhājite || 286 ||
[Analyze grammar]

garbhaṃ navapadaṃ kuryādbhittiḥ ṣoḍaśabhāgikī |
bhāgena karṇarathikā bhāgābhyāṃ madhyame rathaḥ || 287 ||
[Analyze grammar]

bhāgena nirgamaṃstasya vidhireṣa caturdiśam |
bhadra karṇāntare kuryādvārimārgaṃ padādhikam || 288 ||
[Analyze grammar]

ūrdhvamānaṃ vidhātavyaṃ tvamasmi daśabhāgikam |
vedibandhaḥ sapādāṃśau jaṅghāṃsau pādasaṃyutau || 289 ||
[Analyze grammar]

mekhalāntarapatre tu padārdhena prakalpayet |
śikharaḥ sārdhaṃ bhāgaṣaṭkochrito bhavet || 290 ||
[Analyze grammar]

tripadaḥ skandhavistāro rekhā padmadalākṛtiḥ |
bhūmayaḥ pañca kartavyā nyūnamānā yathākramam || 291 ||
[Analyze grammar]

prathamā sādhabhāgānyā padapādonitā kramāt |
skandha pādonabhāgena syād grīvārdhaṃ padena ca || 292 ||
[Analyze grammar]

aṇḍakaṃ tvekabhāgena karparaṃ cārdhabhāgikam |
bhāgotsedhastu kalaśaḥ samavṛttaḥ suśobhanaḥ || 293 ||
[Analyze grammar]

durjayaḥ kriyate yatra pure vā nagare'thavā |
na bhavet tatra durbhikṣaṃ na ca vyādhikṛtaṃ bhayam || 294 ||
[Analyze grammar]

durjayaḥ || brūmastrikūṭaṃ brahmādyaiḥ sevitaṃ tridaśaistribhiḥ |
phalaṃ kratusahasrasya yena mokṣaṃ ca vindati || 295 ||
[Analyze grammar]

sasādhyatulyannibhajaṃ kṣetramiṣṭapramāṇataḥ |
tato'sya bāhumekaikaṃ caturbhirvibhajetpadaiḥ || 296 ||
[Analyze grammar]

dvibhāgaṃ madhyamaṃ bhadraṃ bhāgikīṃ karṇapakṣikām |
ardhena garbhamardhena kuryādbhittitrayaṃ budhaḥ || 297 ||
[Analyze grammar]

vistāraṃ paścadhā bhaktā kuryād dviguṇamucchrayam |
vedibandho vidhātavyaḥ sapādaṃ bhāgamucchritaḥ || 298 ||
[Analyze grammar]

jaṅghā sapādau bhāgau dvau kāryā tasya samucchritiḥ |
mekhalāntarapatre ca bhāgasyārdhena kārayet || 299 ||
[Analyze grammar]

mañjarī bhāgaṣaṭkena pañcabhāgavibhājitā |
āsaprantātstambhaskandhaḥ kāryaḥ pūrvoktavartmanā || 300 ||
[Analyze grammar]

pādabhāgena tu grīvāmardhabhāgena cāṇḍakam |
candri kā bhāgapādena kalaśaṃ bhāgamucchritam || 301 ||
[Analyze grammar]

trikūṭaṃ kārayedyastu brahmeśānaharipriyam |
siddhā bhūtvā purīṃ teṣāṃ yātyasau nātra saṃśayaḥ || 302 ||
[Analyze grammar]

trikūṭaḥ || idānīmabhidhāsyāmaḥ prāsādaṃ navaśekharam |
caturaśraṃ bhajetkṣetraṃ viṃśatyakonayā padaiḥ || 303 ||
[Analyze grammar]

karṇāścatuṣpadā kāryāsteṣāṃ bhadraṃ dvibhāgikam |
vinirgataṃ padārdhena jalamārgasta--- || 304 ||
[Analyze grammar]

---bhāgāyatā kāryā sā bhavehi vicakṣaṇaiḥ |
śālā karṇapadādvatu pratyaṅgaṃ bhāgamānataḥ || 305 ||
[Analyze grammar]

tripado rathakaḥ kāryo mañjarīṇāṃ catuṣṭayam |
catuṣpadā bhavedbhittirgarbhaścaikādaśāṃśakaḥ || 306 ||
[Analyze grammar]

catvāriṃśatpadādūrdhvaṃ yāvatskandhaṃ samastakam |
tulodayaḥ ṣoḍaśabhirmañjarī cāṣṭakaistribhiḥ || 307 ||
[Analyze grammar]

catuṣpado vedibandho jaṅghā sāṣṭapadā bhavet |
bhāgena bharaṇe tryaṃśaṃ mekhalāntarapatrakam || 308 ||
[Analyze grammar]

ucchrāyataḥ pañcapadā kartavyā karṇamañjarī |
grīvādhabhāgena bhavedaṇḍakaṃ caiva bhāgikam || 309 ||
[Analyze grammar]

bhāgena candri kāmūrdhvaṃ bhāgena kalaśaṃ tathā |
sapādamudayaṃ śālā mañjaryā vistṛte viduḥ || 310 ||
[Analyze grammar]

grīvā pādena bhāgena sapādāsamatāṇḍakam |
bhāgāddhi candri kā bhāgadvayena kalaśodayaḥ || 311 ||
[Analyze grammar]

vistāro mūlamañjaryāḥ kāryaḥ pañcadaśāṃśakaḥ |
tathā saptadaśocchrāyaḥ skandhāyāmo navāṃśakaḥ || 312 ||
[Analyze grammar]

grīvā cāsyārdhabhāgena sārdhadvipadamaṇḍakam |
vaṇḍikā sārdhabhāgena tripadaḥ kalaśodayaḥ || 313 ||
[Analyze grammar]

evaṃ yaḥ kārayatyenaṃ prāsādaṃ navaśekharam |
navabhiḥ sahitāṃ khaṇḍaiḥ sa bhunakti vasundarām || 314 ||
[Analyze grammar]

navaśekharaḥ || puṇḍarīkamatha brūmo yaśaso vardhanaṃ param |
yasmin kṛte sthirā kīrtirbhavedyāvadvasundharā || 315 ||
[Analyze grammar]

caturaśraṃ samaṃ kṣetraṃ vibhajetpañcabhiḥ padaiḥ |
tripadaṃ kalpayedgarbhaṃ tasya bhittiṃ ca bhāgikām || 316 ||
[Analyze grammar]

tripadaṃ tasya bhadraṃ syātsādhabhāgavinirgamam |
bhadre ṣu vartulaṃ dikṣu rathikānāṃ catuṣṭayam || 317 ||
[Analyze grammar]

bhāgenaikena rathikā mūlacchando'yamīritaḥ |
ūrdhvamānaṃ bhavedyasya dviguṇo daśabhāgikam || 318 ||
[Analyze grammar]

bhāgenocchālakaṃ vidyādbhāgārdhena tu mekhalā |
vedibandhaṃ na kurvīta jaṅghā sārdhadvibhāgikā || 319 ||
[Analyze grammar]

mekhalā cārdhabhāgena bhavetsāntarapatrakā |
padāni pañca sārdhāni mañjaryāḥ syātsamucchritiḥ || 320 ||
[Analyze grammar]

tripadaḥ skandhavistāro grīvā vā padasādikāḥ |
aṇḍakaṃ syātpadārdhena bhāgapādena candri kā || 321 ||
[Analyze grammar]

bhāgocchrāyastu kalaśaḥ kartavyaḥ śubhalakṣaṇaḥ |
madhyena mūlamañjaryāstripadā bhadra mañjarī || 322 ||
[Analyze grammar]

sārdhā tripadocchrāyā grīvā bhāgasamucchritā |
aṇḍakaṃ ca tribhāgena kalaśo bhāgamucchritiḥ || 323 ||
[Analyze grammar]

pañcāṇḍaḥ puṇḍarīko'yaṃ kartavyaḥ śubhavardhanaḥ |
puṇḍarīkaḥ || sunābhamatha brūmo vandito devadānavaiḥ || 324 ||
[Analyze grammar]

vallabhaṃ lokapālānāṃ pṛṇyamutkṛṣṭalakṣaṇam |
vibhajet saptadaśabhiḥ samakṣetraṃ caturbhujam || 325 ||
[Analyze grammar]

pañcabhāgāyatāḥ koṇā garbhaḥ kāryastribhiḥ padaiḥ |
ubhayoḥ koṇayormadhye saptabhāgikamantaram || 326 ||
[Analyze grammar]

vyakṣepātkarṇayormadhye prāñchayet padamantaram |
bhāgapraveśaṃ bhāgārdhe vistāramudakāntaram || 327 ||
[Analyze grammar]

dvipadā bāhyabhittiḥ syāttripadātha bhramantikā |
pañcabhāgāyato madhye bhavetprāsādanāyakaḥ || 328 ||
[Analyze grammar]

tripadastasya garbhastu bhittirbhāgaṃ vidhīyate |
tripadaṃ karṇabhadraṃ ca bhāgenaikena nirgatam || 329 ||
[Analyze grammar]

padapramāṇakoṇāṃstu catvāropaniveśayet |
yathā kandastathā koṇo vibhāgaiḥ sa vidhīyate || 330 ||
[Analyze grammar]

pañca garbhāstu kartavyāḥ samamānaprakalpitāḥ |
dviguṇaṃ cordhvamānaṃ syād grīvāṇḍakavivarjitam || 331 ||
[Analyze grammar]

tribhiḥ padairvedibandho jaṅghā saptapadā bhavet |
padatrayeṇa kartavyaṃ mekhalādvitayaṃ budhaiḥ || 332 ||
[Analyze grammar]

ūrdhvato bāhyacchandasyā kartavyā karṇamañjarī |
ṣaṭpadāḥ karṇamañjaryo dvipadaṃ kalaśāṇḍakam || 333 ||
[Analyze grammar]

dvādaśā saptavistārā kartavyā mūlamañjarī |
trayodaśapadocchrāyā grīvāsyā bhāgamucchritā || 334 ||
[Analyze grammar]

aṇḍakaṃ dvipadotsedhaṃ bhāgotsedhā tu candri kā |
kalaśastripadotsedho vartulaḥ śubhalakṣaṇaḥ || 335 ||
[Analyze grammar]

yāvat kṣitiryāvadabdhiryāvacchaśidivākarau |
kartāsya tāvaddivyāste yāvatsuraguruḥ surāḥ || 336 ||
[Analyze grammar]

sunābhāḥ || māhendra matha vakṣyāmaḥ prāsādaṃ bhūṣaṇaṃ kṣiteḥ |
sevitaṃ yakṣagandharvaiḥ phaṇīndrai śca mahāprabhaiḥ || 337 ||
[Analyze grammar]

māhendraṃ pañcadaśabhirbhāgaiḥ prājño vibhājayet |
navabhāgāyataṃ garbhaṃ kuryādbhittiṃ tribhāgikīm || 338 ||
[Analyze grammar]

vistāreṇāsya vikhyātā tajjñaiḥ śālā padatrayam |
śālāyāḥ pārśvayoḥ kāryau rathau sārdhapadau budhaiḥ || 339 ||
[Analyze grammar]

rathaśālāntareṇaiva kartavyamudakāntaram |
rathasyāprātaḥ pañcāri gṛhakāryaṃ padārdhakam || 340 ||
[Analyze grammar]

pratyaṅgāni padaṃ sādhaṃ --- jalāntaram |
dvipadaṃ karṇamānaṃ ca kāryaṃ koṇacatuṣṭaye || 341 ||
[Analyze grammar]

bhāgenānyonyameteṣāṃ vidhātavyo vinirgamaḥ |
ūrdhvamānaṃ tu kartavyaṃ dviguṇaṃ sīmavistṛteḥ || 342 ||
[Analyze grammar]

tulodayo daśāṃśaḥ syādviṃśatyaṃśā ca mañjarī |
vedibandhaṃ prakurvīta sādhabhāgadvayaṃ budhaḥ || 343 ||
[Analyze grammar]

jaṅghayostu samucchrāyamardhapañcamabhāgikam |
bhāgena bharaṇaṃ kurgāllāñchitaṃ patrabhaṅgibhiḥ || 344 ||
[Analyze grammar]

tadūrdhvaṃ mekhalā kāryā bhāgadvitayamucchritā |
ūrdhvato mañjarī kāryā krameṇaiva manoharā || 345 ||
[Analyze grammar]

navabhāgāyataṃ ruddho grīvā bhāgasamunnatā |
aṇḍakaṃ dvipadotsedhaṃ candri kā bhāgamucchritā || 346 ||
[Analyze grammar]

dvipadaṃ kalaśaṃ kuryādvistārotsedhataḥ samāḥ |
latāḥ sapta vidhātavyā reṣā brūma kulākṛti || 347 ||
[Analyze grammar]

madhye latāyāḥ karṇasya velakaḥ ṣaḍvidhaḥ kramaḥ |
pratyaṅge tilakā kūṭāḥ pañcālārdhā dvipakṣakaḥ || 348 ||
[Analyze grammar]

koṇe varāṭakā kūṭāḥ kāryā māhendra mandire |
kṛtvā mahendraṃ rājā syādmāhendra sya vaseddivi || 349 ||
[Analyze grammar]

mahendraḥ || atho brūmo varāṭākhyaṃ prāsādaṃ śubhalakṣaṇam |
dayitaṃ kinnarendrā ṇāṃ nāgānāṃ cātivallabham || 350 ||
[Analyze grammar]

caturaśraṃ samaṃ kṣetraṃ vibhajeddaśabhiḥ padaiḥ |
kuryāt ṣaḍbhiḥ padairgarbhaṃ bhittiṃ bhāgadvayena ca || 351 ||
[Analyze grammar]

dvipadaṃ karṇavistāraṃ kuryātkoṇacatuṣṭayam |
udakāntaravistāramardhabhāgapraveśakam || 352 ||
[Analyze grammar]

pañcabhāgāyataṃ bhadra mantaraṃ vārimārgayoḥ |
vistārārdhena kartavyastasya bhadra sya nirgamaḥ || 353 ||
[Analyze grammar]

kuryānmadhye'ṣṭabhirbhāgaiḥ sapādairvṛttamuttamam |
sahito vārimārgeṇa talacchando'yamīritaḥ || 354 ||
[Analyze grammar]

ūrdhvapramāṇametasya vistārāddviguṇaṃ bhavet |
tulocchrāyo'ṣṭabhirbhāgaiḥ padāni dvādaśordhvataḥ || 355 ||
[Analyze grammar]

padatritayamutsedhātkartavyaṃ bhadra pīṭhakam |
vistārārdhārdhamutsedhaṃ vedibandhasya kārayet || 356 ||
[Analyze grammar]

caturbhāgocchritāṃ jaṅghāṃ hīrakaṃ cārdhabhāgikam |
mekhalāntarapatraṃ ca kuryādbhāgamucchritam || 357 ||
[Analyze grammar]

tripadaṃ śṛṅgamutsedhād grīvā ca kalaśāṇḍakam |
ṣatadūrdhvaṃ pañcavistārā syāduromañjarī śubhā || 358 ||
[Analyze grammar]

grīvā kāryā padārdhena bhāgenaikena cāṇḍakam |
kalaśaoṃ'śocchrito'ṣṭāṃśavistārā mūlamañjarī || 359 ||
[Analyze grammar]

tasyāḥ kāryaḥ samutsedhaḥ pramāṇānnavabhāgikāḥ |
skandhaḥ pañcapado grīvā pādahīnaṃ padaṃ bhavet || 360 ||
[Analyze grammar]

sapādaṃ padamañjaryā padasyārdhena candri kā |
kalaśo dvipadocchrāyaḥ prāsāde syādvarāṭake || 361 ||
[Analyze grammar]

varāṭaṃ kārayedyastu prāsādaṃ bhaktimānnaraḥ |
sa yāti yānairvividhaiḥ svargaṃ prāpnoti cākṣayam || 362 ||
[Analyze grammar]

varāṭaḥ || sumukhasyādhunā lakṣma prakāmāgatamucyate |
bhāgairekonaviṃśatyā caturaśre vibhājite || 363 ||
[Analyze grammar]

tatraikādaśabhirgarbhaścaturbhirbhittiraṃśakaiḥ |
koṇo dvibhāgikastatra bhāgapādo jalāntaram || 364 ||
[Analyze grammar]

bhāgārdhena praveśo'sya caturaṃśakavistṛtam |
bhadra mevaṃ vinirdiṣṭamardhabhāgena nirgatam || 365 ||
[Analyze grammar]

pādonabhāgadvitayādantare karṇabhadra yoḥ |
trayaḥ pratirathāḥ kāryāḥ sahitāḥ salilāntaraiḥ || 366 ||
[Analyze grammar]

ardhabhāgo'rdhabhāgaśca mithasteṣāṃ vinirgamaḥ |
ūrdhvamānaṃ bhavedasya dviguṇaṃ dvikalādhikam || 367 ||
[Analyze grammar]

aṃśakaiḥ pañcamaścaiva vidheyo'sya tulodayaḥ |
vibhāgaiḥ pañcaviṃśatyā tadūrdhvaṃ mañjarī bhavet || 368 ||
[Analyze grammar]

vedībandho vidheyo'sya sārdhabhāgacatuṣṭayāt |
jaṅghāśairaṣṭabhiḥ sādhaṃ varaṇḍī tu dvibhāgikā || 369 ||
[Analyze grammar]

latābhirnavabhiryuktā prāgvat kāryāsya mañjarī |
syaḍekādaśabhirbhāgairetatskandhasya vistṛtiḥ || 370 ||
[Analyze grammar]

caturguṇena sūtreṇa veṇukośaṃ samālikhet |
koṇāsannapratiratho drā viḍo'sya vidhīyate || 371 ||
[Analyze grammar]

bhūmikā nava kartavyāḥ śeṣaṃ kāryaṃ mahendra vat |
pādonabhāgadvitayā grīvāsya ca vidhīyate || 372 ||
[Analyze grammar]

sārdhabhāgadvayamitaṃ vidadhyādaṇḍakaṃ śubham |
caṇḍikā sārdhabhāgena kalaśaścāṇḍakaistribhiḥ || 373 ||
[Analyze grammar]

ityeṣa kathitaḥ samyakprāsādaḥ sumukhābhidhaḥ |
ya enaṃ kārayedbhaktyā sa kāmānaśnute'khilān || 374 ||
[Analyze grammar]

bhuktveha vipulān bhogān padamabhyeti śāśvatam || sumukhaprāsādaḥ || caturmukhā śrīdharādīnāṃ ye proktāstān pracakṣmahe || 375 ||
[Analyze grammar]

lakṣaṇairadhunā samyag devānāmanivartanāt |
yatsyādvijayabhadra sya rūpaṃ tasminnathāsthite || 376 ||
[Analyze grammar]

vijayo nāma kartavyaḥ prāsādo devatāpriyaḥ |
karṇe kesari -- sarvato bhadra kaḥ punaḥ || 377 ||
[Analyze grammar]

niveśanīyo rathakaiḥ sarvalakṣaṇasaṃyutaḥ |
tasyopari vidhātavyā mañjarī cārurūpiṇī || 378 ||
[Analyze grammar]

vistārādudayāttasyāḥ kurvītaikakalādhikam |
skandhastu ṣaṭpadaḥ kāryo grīvā bhāgasamucchritā || 379 ||
[Analyze grammar]

aṇḍakaṃ sārdhabhāgena candri kāpi ca tatsamā |
tasyā eva hi madhye tu kuryādāmalasārakam || 380 ||
[Analyze grammar]

sārdhabhāgadvayotsedhaṃ kalaśaṃ ca tadūrdhvataḥ |
drā viḍaiśca varāṭaiśca prakurvītāsya mañjarīm || 381 ||
[Analyze grammar]

---prapannā nāpi janmani janmani |
nandaḥ || mahāghoṣābhidhāno'tha prāsādaḥ kathyate'paraḥ || 382 ||
[Analyze grammar]

nandighoṣasya saṃsthāne rūpe cāsya vyavasthitaḥ |
asya kartṛṣu sarveṣu bhadrā ṇi viniveśayet || 383 ||
[Analyze grammar]

bhadre catuṣkikā kāryā dvipadāyāmanirgamā |
bhāgikī bhittirantaśca śeṣaṃ garbhagṛhaṃ smṛtam || 384 ||
[Analyze grammar]

śṛṅgāṇi karṇe kurvītetyeṣā prathamabhūmikā |
dvitīyā tu punaḥ kāryā bhittivinyāsavarjitā || 385 ||
[Analyze grammar]

caturdiśaṃ vidhātavyaṃ vedīcandrā valokanam |
vidadhīta catuḥstambhāṃ tṛtīyāmapi bhūmikām || 386 ||
[Analyze grammar]

chādyakairūrdhvena tasyā kāryā saṃvaraṇā budhaiḥ |
kārayennandighoṣaṃ yaḥ prāsādamimamuttamam || 387 ||
[Analyze grammar]

vibhūtirvāñchitā tasya kule'pi na vinaśyati |
mahāghoṣaḥ || prāsādo miśrakeṣveva vṛddhirāgo vidhīyate || 388 ||
[Analyze grammar]

strīnisasya saṃsthānaṃ yattadasyāpi kīrtitam |
garbhakandaṃ parityajya stambhaiḥ ṣoḍaśabhirvṛtam || 389 ||
[Analyze grammar]

asya madhyaṃ vidhātavyaṃ śeṣaṃ ca śrīnivāsavat |
uroghaṇṭābhiraṣṭābhiraśvaśālābhireva ca || 390 ||
[Analyze grammar]

asya bhadrā ṇi kurvīta sarvālaṅkāravanti ca |
vasundharasya ye bhedāstaiḥ sarvairanvitaḥ śubhaḥ || 391 ||
[Analyze grammar]

kalaśairekaviṃśatyā vṛddhirāmaḥ praśasyate |
prāsādasyāsya kartā ca yāvaccandrā rkatārakam || 392 ||
[Analyze grammar]

tāvadindra iva svarge krīḍatyapsarasāṃ gaṇaiḥ |
vṛddhirāmaḥ || 393 ||
[Analyze grammar]

vṛddhirāmasya saṃsthāne prāsādaḥ syādvasundharaḥ || 394 ||
[Analyze grammar]

bāhyabhittīḥ parityajya garbhabhittirvidhīyate |
vedikākālarūpādyo bhadra toraṇabhūṣitaḥ || 395 ||
[Analyze grammar]

etadbhedasamāyuktaḥ prāsādaḥ syādvasundharaḥ |
bhaktyā yaḥ kārayedenaṃ so'dhitiṣṭhatyasaṃśayam || 396 ||
[Analyze grammar]

duṣprāpamapi devānāṃ mahādevasya mandiram |
vasundharaḥ || prāsādaṃ mudganāmānamidānīmabhidadhmahe || 397 ||
[Analyze grammar]

caturaśrīkṛte kṣetre ṣaḍbhirbhāgairvibhājite |
kurvīta bhāgikīṃ bhittiṃ garbhaṃ caivāsya vartulam || 398 ||
[Analyze grammar]

bhadraṃ catuṣpadaṃ vṛttaṃ nirgameṇa padadvayam |
svastikaśca samākārāścatvāro rathikāḥ smṛtāḥ || 399 ||
[Analyze grammar]

karṇāśca sarve kartavyā aśribhiḥ ṣaḍbhirāvṛtāḥ |
jaṅghā vedī ca pīṭhaṃ ca tatra kīrtinibhāni ca || 400 ||
[Analyze grammar]

vistṛtānyekabhāgena dvibhāgotsedhavanti ca |
karṇakūṭāni kurvīta sapatrāmakarāṇi ca || 401 ||
[Analyze grammar]

bhadraṃ catuṣpadāyāmaṃ pañcabhāgasamucchritam |
grīvāṇḍakaṃ sakalaśaṃ kuryātsārdhapadadvayam || 402 ||
[Analyze grammar]

vistāraṃ mūlamañjaryāḥ ṣaṭpadaṃ ---mālikhet |
ucchrayaṃ daśabhirbhāgairgrīvākalaśasaṃyutam || 403 ||
[Analyze grammar]

mañjarīmatra kurvīta mannakīrtte yathā kṛtā |
prāsādraṃ --- yo bhaktitaḥ kārayedimam || 404 ||
[Analyze grammar]

gāyanti tasya kinnaryo divi candrā malaṃ yaśaḥ |
mudgaprāsādaḥ || 405 ||
[Analyze grammar]

idānīṃ ma--- hacchālaṃ surālayam || 406 ||
[Analyze grammar]

kamalodbhavasaṃsthāne kurvītemaṃ yathāsthitam |
diksūtre karṇasūtreṇa ratha---t || 407 ||
[Analyze grammar]

karṇānte bhadra madhye ca kārayedudakāntaram |
padapādena vistīrṇaṃ prakṣepeṇa padārdhakam || 408 ||
[Analyze grammar]

karṇādha --- tavyā ṣaḍbhiramṛliṅgavṛttāḥ |
pīṭhaṃ vedī ca jaṅghā ca mekhalāntarapatrakam || 409 ||
[Analyze grammar]

kamalodbhavavatkāryaṃ bahudhā ka---ṣitam |
kartavyaśikharaṃ kuryāt --- || 410 ||
[Analyze grammar]

ilikāmakaragrāsairvarālaiḥ sāsuraiścitā |
kathitā puṣpake yādṛgjaṅghātādṛgiheṣyate || 411 ||
[Analyze grammar]

ūrdhvapīṭhapramāṇasya tathāvacchādakasya ca |
yanmadhyaṃ tatra kurvīta ṣaḍdārukaniveśanam || 412 ||
[Analyze grammar]

ruṣṭikātoraṇaścārusālabhañjāvirājitam |
vedikārājasenāḍhyaṃ śamūtedvavalokanam || 413 ||
[Analyze grammar]

sastambhaśīrṣabharaṇaṃ paṭṭaraṅgopaśobhitam |
mlallaṃ cchādyaṃ vidhātavyaṃ siṃhakarṇavibhūṣitam || 414 ||
[Analyze grammar]

siṃharūpaiḥ samākrāntaṃ vicitraiśca varālakaiḥ |
tryaṃśocchritaṃ karṇakūṭaṃ kuryāddvipadavistṛtam || 415 ||
[Analyze grammar]

grīvāṇḍakasametaṃ ca varaṇḍyāṃ kalaśānvitam |
karṇāḥ pṛthakpṛthakceha syuḥ ṣaṭpañcāśadaṇḍakāḥ || 416 ||
[Analyze grammar]

uromañjarikābhiste tisṛbhiḥ syurvibhūṣitāḥ |
karṇānte mūlarekhā ca vistārātsaptabhāgikā || 417 ||
[Analyze grammar]

sārdhabhāgāṣṭakaṃ cāsyā vidhātavyā samucchritiḥ |
uromañjarikā kāryā catasro'nudiśaṃ tathā || 418 ||
[Analyze grammar]

prathamā syādurorekhā dvādaśāṇḍakabhūṣitā |
caturdaśāṇḍakā cānyā tṛtīyā ṣoḍaśāṃśakā || 419 ||
[Analyze grammar]

aṣṭādaśāṇḍakopetā caturthī parikīrtitā |
ṣaṭtriṃśatāṇḍakairyuktā mūlarekhā vidhīyate || 420 ||
[Analyze grammar]

grīvā padaṃ syātpādonaṃ sapādaṃ padamaṇḍakam |
lavalīphalatulyaṃ taccandri kā ca padocchritā || 421 ||
[Analyze grammar]

dvipadaṃ kalaśaṃ vidyātsamavṛttaṃ manoramam |
ardhotu dva vidhātavyaṃ bujaṃ tasya copari || 422 ||
[Analyze grammar]

vicitrabhūmike saptadaśammillikhyarākṣaṇaṇyapi |
stambhairvividhavinyāsairbahubhaṅgavinirmitaiḥ || 423 ||
[Analyze grammar]

bhūṣitaiḥ karmabhiścitraiḥ sarvatra śubhalakṣaṇaiḥ |
candra śālādisaṃyuktaistoraṇaiścārucāmaraiḥ || 424 ||
[Analyze grammar]

tathākṣatamukagrāsairghanarūpatayā sthitaiḥ |
vyālairvyālolajijhaiśca makaragrāsasaṃyutaiḥ || 425 ||
[Analyze grammar]

madāndhālikulākīrṇagajavakravibhūṣitaiḥ |
vidyādharavadhūvṛndaiḥ krīḍārambhavibhūṣitaiḥ || 426 ||
[Analyze grammar]

surāṇāṃ sundarībhiśca vīṇāhastaiśca kinnaraiḥ |
siddhagandharvayakṣāṇāṃ vṛndaiśca paritaḥ sthitaiḥ || 427 ||
[Analyze grammar]

apsarobhiśca divyābhirvimānāvalibhistathā |
cārucāmīkarāndolākrīḍāsaktaiśca niḥsarām || 428 ||
[Analyze grammar]

nāgakanyākadambaiśca sarvataḥ samalaṅkṛtam |
evaṃvidhābhiḥ sarvatra bhūmikābhirnirantaram || 429 ||
[Analyze grammar]

alaṅkṛto vidhātavyo meruḥ prāsādanāyakaḥ |
madhyamadviguṇairjyeṣṭhaḥ kartavyo meruraṇḍakaiḥ || 430 ||
[Analyze grammar]

kanīyān madhyamārdhenetyaṇḍakasthitirīritā |
uttameṣūttamaṃ nyasyenmadhyameṣu ca madhyamam || 431 ||
[Analyze grammar]

adhameṣvadhamaṃ liṅgamevamanyeṣu dhāmasu |
merostu trividhasyāpi liṅgamuttamamṛddhidam || 432 ||
[Analyze grammar]

anyathāvihita---diroṣakṛt |
meruṃ merūpamaṃ divyaṃ yaḥ kārayati pārthivaḥ || 433 ||
[Analyze grammar]

sa prāpnoti parāṃ muktiṃ --- sadāśivām |
meruṃ pradakṣiṇīkṛtya kāñcanaṃ yatphalarddhibhāk || 434 ||
[Analyze grammar]

śaileṣṭakādārumaye kṛte'smiṃstatphalarddhibhāk |
meruḥ || 435 ||
[Analyze grammar]

lakṣaṇaṃ mandarasyātha prāsādasyābhidhīyate || 436 ||
[Analyze grammar]

siddhipradasya puṇyastutasya tridaśairapi |
caturaśrīkṛtekṣetre --- bhāgavibhājite || 437 ||
[Analyze grammar]

garbhaḥ kāryaścaturbhāgo bhittirekāṃśavistṛtā |
andhārikaikabhāgena bāhyabhittistu bhāgikī || 438 ||
[Analyze grammar]

koṇeṣu rathikāḥ kāryāḥ padadvitayasaṃmitāḥ |
catvāro maṇḍapāḥ kāryāḥ ṣaṭtriṃśatpadasaṃmitāḥ || 439 ||
[Analyze grammar]

caturdiśamalindāśca vidhātavyāścatuṣpadāḥ |
bhāgena nirgatāste sarvataḥ śubhalakṣaṇāḥ || 440 ||
[Analyze grammar]

asyordhvamānaṃ kartavyaṃ vistarāddviguṇaṃ budhaiḥ |
karṇāvedhaśca vistārasīmā sarvatra gṛhyate || 441 ||
[Analyze grammar]

prāsāde mūlamānaṃ yattacca samyak prakalpayet |
dvipadaṃ pīṭhamutsedhātkāryaṃ prāṅmunato bahiḥ || 442 ||
[Analyze grammar]

tatpadmairaṅkitaṃ kāryaṃ siṃhairapi ca mandire |
padārdhaṃ khurakaḥ kāryaḥ prāsādasamavarjitaḥ || 443 ||
[Analyze grammar]

sārdhaṃ padadvayaṃ kāryo vedībandhaḥ suśobhanaḥ |
caturbhāgonnatā jaṅghā bhāgārdhaṃ rūpapaṭṭikā || 444 ||
[Analyze grammar]

mekhalāntarapatraṃ ca kāryaṃ padasamucchritam |
padadvayāyatāni syuḥ karṇe śṛṅgāṇi mānataḥ || 445 ||
[Analyze grammar]

ucchrayastripadasteṣāṃ grīvāṇḍakalaśaiḥ saha |
mūlarekhā vidhātavyā karṇakūṭasya copari || 446 ||
[Analyze grammar]

navabhāgocchritā śastā vistāreṇāṣṭabhāgikā |
vistāraṃ daśadhā kṛtvā taiḥ ṣaḍbhiḥ skandhavistṛtaiḥ || 447 ||
[Analyze grammar]

latāḥ pañca vidhātavyāḥ śrīvatse kathitā yathā |
kurvīta pañcabhaumaṃ vā saptabhaumamathāpi vā || 448 ||
[Analyze grammar]

grīvā pādonabhāgā syātsapadamaṇḍakam |
candri kaikapadā kāryā kalaśo dvipadodayaḥ || 449 ||
[Analyze grammar]

triśvaraṃ tripadaṃ kuryāttatraikaṃ bhāgamutsṛjet |
śukanāsotsṛtaṃ kuryātsiṃhasthānavibhūṣitam || 450 ||
[Analyze grammar]

kanakābharaṇairyuktaḥ pumānyadvadvirājate |
tathā prāsādarājo'yaṃ śobhate citrakarmabhiḥ || 451 ||
[Analyze grammar]

mañjarīṃ daśadhā kṛtvā karmaśobhāṃ prakalpayet |
bhāgairbhadra sya vistāraḥ ṣaḍbhirbhāgena nirgamaḥ || 452 ||
[Analyze grammar]

bhāgikyau rathike tatra kuryādbhāgādvinirgamaḥ |
bhāgadvayamitān karṇān vidikṣu ca niveśayet || 453 ||
[Analyze grammar]

śālāścatasraḥ kartavyā yuktāḥ kūṭairmanoramaiḥ |
nīrāntarāṇi tā aṣṭau mañjaryā dviguṇānvitā || 454 ||
[Analyze grammar]

kūṭe'rdhe prathamā bhūmiḥ kāryā bhāgadvayocchritā |
padapādavihīnāstu krameṇopari bhūmikāḥ || 455 ||
[Analyze grammar]

ardhabhāgocchritā grīvā bhāgikocchrāyamaṇḍakam |
bhāgena kalaśaḥ kāryaḥ sarvalakṣaṇasaṃyutaḥ || 456 ||
[Analyze grammar]

vistārārdhena kartavyo vedībandho vibandhuraḥ |
ṣaḍguṇenaiva sūtreṇa madhyarekhāṃ samālikhet || 457 ||
[Analyze grammar]

dvitīyāmālikhetpañcaguṇitena vicakṣaṇaḥ |
sārdhatriguṇasūtreṇa --- rekhāṃ samālikhet || 458 ||
[Analyze grammar]

mañjarībhirvicitrābhiḥ sarvatraiva virājitaḥ |
prāsādo mandaraḥ kāryaḥ pramāṇenāmunā śubhaḥ || 459 ||
[Analyze grammar]

mandaraṃ mandarākāraṃ kṛtvā prāsādamuttamam |
prāpnotīha paraṃ saukhyaṃ paratra ca śubhāṃ gatim || 460 ||
[Analyze grammar]

mandaraḥ || kathayāmo'tha kailāsamaśeṣasurasevitam |
pramathapravarairjuṣṭaṃ prāsādaṃ puṇyavardhanam || 461 ||
[Analyze grammar]

caturaśrīkṛte kṣetre śatadhā pravibhājite |
śālā ṣaḍbhāgavistārā kartavyā bhāganirgamā || 462 ||
[Analyze grammar]

kalātribhāgikā kuryātsalilāntarasaṃyutān |
ārabhya brahmaṇaḥ sthānātsamā iva pādadvayam || 463 ||
[Analyze grammar]

bhramayitvā samaṃ vṛttaṃ garbhamaṃśaṃ prakalpayet |
tathā bhittirvidhātavyā samantādardhabhāgikā || 464 ||
[Analyze grammar]

bhāgikā bāhyabhittiḥ syātbhadra bhūṣitā |
antarāle tu sarvatra vidadhyādandhakārikām || 465 ||
[Analyze grammar]

alindakāścaturbhāgāḥ kartavyā diktraye budhaiḥ |
bhāgadvayena niṣkrāntāḥ sarvataḥ śubhalakṣaṇāḥ || 466 ||
[Analyze grammar]

caturthokāṃ vidhātavyāsteṣu stambhadvayānvitāḥ |
mukhe tu maṇḍapaḥ kāryaḥ stambhapaṅktivirājitaḥ || 467 ||
[Analyze grammar]

athordhvamānaṃ vakṣyāmaḥ kailāsasya yathāsthitam |
pīṭhaṃ tasya pade dve tu kartavyaṃ gaṇabhūṣitam || 468 ||
[Analyze grammar]

padasyārdhena kartavyaḥ khurakastu khurāditi |
tadūrdhvaṃ dviguṇā jñeyā prāsādasya samucchritiḥ || 469 ||
[Analyze grammar]

ekena kumbhakaḥ kāryo bhāgena samavarjitaḥ |
masūrakastu bhāgena pādonena vidhīyate || 470 ||
[Analyze grammar]

kāryaṃ padasya pādena tataścāntarapatrakam |
mekhalārdhapadena syāccandra śālāvibhūṣitā || 471 ||
[Analyze grammar]

jaṅghā tadūrdhvaṃ kartavyā sārdhaṃ padacatuṣṭayam |
bhāgenaikena kurvīta mekhalāntarapatrakam || 472 ||
[Analyze grammar]

karṇaśṛṅgaṃ tribhirbhāgaiḥ kuryātsakalaśāṇḍakam |
tadūrdhvaṃ dvipadāni syuḥ kūṭānyucchrāyamānataḥ || 473 ||
[Analyze grammar]

pūrvoktānāmamīṣāṃ ca prakṣepaḥ syātpadāṃśataḥ |
caturdhā kūṭavistāraṃ saṃvibhajya padadvaye || 474 ||
[Analyze grammar]

saṃdra syāditiktayani siṃhakrāntāni kārayet |
vistāraṃ mūlamañjaryāḥ kuryāt ṣaḍbhāgasaṃmitam || 475 ||
[Analyze grammar]

saptabhāgikamucchrāyaṃ kailāse'syāḥ prakalpayet |
bhāgārdhena bhavedbhāgikocchrāyamaṇḍakam || 476 ||
[Analyze grammar]

caṇḍikāmardhabhāgena kalaśaṃ sārdhabhāgikam |
kurvīta śikharaṃ cāsya svastikasya yathoditam || 477 ||
[Analyze grammar]

yuktaṃ bhūmībhiraṣṭābhirmañjarībhiralaṅkṛtam |
siṃhakarṇairvicitraiśca bhadrā ṇyasya vibhūṣayet || 478 ||
[Analyze grammar]

kartavyaḥ skandhavistārastasminpadacatuṣṭayam |
vidadhīta samālekhasūtreṇa triguṇena ca || 479 ||
[Analyze grammar]

evaṃ --- kailāsaṃ vidadhāti yaḥ |
vibhūtiṃ labhate so'tra sukhasaubhāgyasaṃyutām || 480 ||
[Analyze grammar]

kāmānavāpya vividhān kīrtimārogyameva ca |
bhuktvā bhogāṃśca kailāse kalpānte yāvadīpsitam || 481 ||
[Analyze grammar]

śārvaṃ padamavāpnoti śāntaṃ dhruvamanāmayam |
kailāsaḥ || triviṣṭapamatha brūmaḥ prāsādamamarapriyam || 482 ||
[Analyze grammar]

sevitaṃ yakṣagandharvasiddhavidyādharādibhiḥ |
caturaśrīkṛte kṣetre viṃśatyaṃśavibhājite || 483 ||
[Analyze grammar]

ṣaḍbhāgavistṛtā śālā syāccaturbhāganirgamā |
caturaṃśatī koṣṭhakānāṃ dvāsaptatyadhikā bhavet || 484 ||
[Analyze grammar]

āśātrayasthitairbhadraiḥ sārdhamevaṃ prajāyate |
kuryādgarbhagṛhāṇyaṣṭau dikṣuṣvāsvapi tāni tu || 485 ||
[Analyze grammar]

koṇe tu ṣoḍaśāṃśāni tanmadhye caturaoṃ'śakān |
bhittirdvādaśabhirbhāgairgarbhāṇāmiti nirṇayaḥ || 486 ||
[Analyze grammar]

catuḥṣaṣṭipadaḥ kāryo madhye prāsādanāyakaḥ |
padaiḥ ṣoḍaśabhistasya madhye garbhaṃ prakalpayet || 487 ||
[Analyze grammar]

dvibhāgavistṛtā bhittiḥ kartavyā tasya bāhyataḥ |
catudviśatiṃ bhramantī sya --- pañcapadāyatā || 488 ||
[Analyze grammar]

valabhīḥ kārayettadvaddvibhāgeṣu caturṣvapi |
pratyaṅgaṃ dvipadaṃ karṇaśālāvalabhikāntare || 489 ||
[Analyze grammar]

tacca dvipadamuddiṣṭaṃ jalamārge padārdhike |
padairdvādaśabhirdikṣu catasṛṣvapi maṇḍapān || 490 ||
[Analyze grammar]

prāsādasya prakurvīta karmaśobhāvibhūṣitān |
mūlāprāsādagarbhasya kuryāddvāracatuṣṭayam || 491 ||
[Analyze grammar]

vijñeye tacca digbhadre sūtramārgānusārataḥ |
jalāntarāṇi kurvīta pratyaṅge pārśvayorapi || 492 ||
[Analyze grammar]

bāhyabhittiṃ tu kurvīta bhāgenaikena saṃmitām |
evaṃ vibhajya kurvīta purato mukhamaṇḍapam || 493 ||
[Analyze grammar]

ūrdhvamānamathastriṃśā tatra pīṭhaṃ catuṣpadam |
madhyaprāsādajaṅghā ca tadvadeva samucchritā || 494 ||
[Analyze grammar]

ataḥ padaiḥ syādvistārāddviguṇā śikharonnatiḥ |
tasyāśca madhye kurvīta ṣoḍaśāṃśaṃ tulodayam || 495 ||
[Analyze grammar]

tulodayasya madhye dve vedībandhaṃ sapañcakām |
jaṅghā cāṣṭapadā kāryā madhye cāsanapaṭṭikā || 496 ||
[Analyze grammar]

eṣāmantarapatraṃ ca kartavyaṃ tripadocchritam |
tulodayasyopariṣṭāt pramāṇamatha kathyate || 497 ||
[Analyze grammar]

catuṣpadeṣu karṇeṣu kūṭaṃ pañcapadodayam |
grīvā padasya pādonatribhiḥ pādaistathāṇḍakam || 498 ||
[Analyze grammar]

candri kākalaśotsedhaṃ pāḍenaikena kalpayet |
pratyaṅge tilakāstryaṃśā ghaṇṭākalaśasaṃyutāḥ || 499 ||
[Analyze grammar]

madhye tu valabhīśṛṅgamunnataṃ saptabhiḥ padaiḥ |
ūrdhvatastilakānāṃ syāduromañjarikā daśa || 500 ||
[Analyze grammar]

vistāreṇa padānyūrdhvaṃ bhaveddvādaśabhāgikā |
skandhapaṭṭādivistāro grīvā pādonabhāgikā || 501 ||
[Analyze grammar]

aṇḍakaṃ sārdhabhāgena candri kā bhāgamucchritā |
dvipadaḥ kalaśocchrāyastadvadbījapūrakam || 502 ||
[Analyze grammar]

vistāro mūlamañjaryāḥ kāryaḥ ṣoḍaśabhiḥ padaiḥ |
ucchrāyaḥ saptadaśabhiḥ skandho navapadaḥ smṛtaḥ || 503 ||
[Analyze grammar]

kāryā saptalatopetā praśastā mūlamañjarī |
grīvāsya bhāgikā bhāgadvayamāmalasārakam || 504 ||
[Analyze grammar]

candri kā bhāgamekaṃ syāttripadā kalaśocchritiḥ |
uktā yā mūlamañjaryaḥ prākprāsādeṣu tāsviyam || 505 ||
[Analyze grammar]

kārye māhāmākārā cārukarmopaśobhitā |
bāhyabhittisamāyuktaṃ prāsādasya caturdiśam || 506 ||
[Analyze grammar]

mallacchādyaṃ prakurvīta yathāśobhaṃ vicakṣaṇaḥ |
sarvataścārurūpādyairvicitraiḥ śubhalakṣaṇaiḥ || 507 ||
[Analyze grammar]

vibhūṣayetsiṃhakarṇairmallacchādyaṃ manoharaiḥ |
valabhītrayasaṃyuktaṃ karṇakūṭacatuṣṭayam || 508 ||
[Analyze grammar]

yathāśobhaṃ vidhātavyaṃ prāsāde'smiṃstriviṣṭape |
vāstau śatapade yāni marmāṇyuktāni sarvataḥ || 509 ||
[Analyze grammar]

utsṛjya tāni yatnena parikarmātra kārayet |
prāsādaṃ kārayitvainamuktarūpaṃ triviṣṭapam || 510 ||
[Analyze grammar]

labheteha yaśo rājyaṃ paratrānantyameva ca |
kṛtvā triviṣṭapaṃ divyaṃ prāsādaṃ purabhūṣaṇam || 511 ||
[Analyze grammar]

vasettriviṣṭape tāvadyāvadābhūtasaṃplavam |
tasyānte tu pare tattve layamāpnoti mānavaḥ || 512 ||
[Analyze grammar]

triviṣṭapaḥ || athābhidhīyate samyakprāsādaḥ pṛthivījayaḥ |
kinnarāsurayakṣādyairvanditaḥ surasattamaiḥ || 513 ||
[Analyze grammar]

caturaśrīkṛte kṣetre vibhāgāṣva vibhājite |
caturbhāgā bhavecchālā sapādāṃśavinirgatā || 514 ||
[Analyze grammar]

karṇaśṛṅgadvayaṃ kāryaṃ pratyekaṃ bhāgavistṛtam |
pādonapadaniṣkrāntaṃ --- || 515 ||
[Analyze grammar]

bhāgaiścaturbhirgarbhaḥ syādbhittiḥ kāryā tu bhāgikā |
bhramantikāpi bhāgena bāhyabhittiśca bhāgikī || 516 ||
[Analyze grammar]

bhāgadvayena kurvīta diktraye'sya catuṣkikām |
purato maṇḍapaṃ kuryādupetaṃ karmaśobhayā || 517 ||
[Analyze grammar]

evaṃ vibhāgān saṃkalpya yathoddeśaṃ vicakṣaṇaḥ |
mandarasyeva kurvīta karmaśobhāṃ samantataḥ || 518 ||
[Analyze grammar]

ūrdhvato yatpramāṇaṃ syāttadasyehābhidhīyate |
adhastānnāgapīṭhaḥ syātpramāṇena padadvayam || 519 ||
[Analyze grammar]

hīrakaṃ bhāgapādena tasya madhye niveśayet |
vistārāddviguṇaṃ cordhvamānaṃ bhāgārdhasaṃyutam || 520 ||
[Analyze grammar]

ūrdhvamānasya madhye syātṣaṭpadānibarhaṇādayaḥ |
vedībandhaśca tanmadhye kartavyaḥ sārdhabhāgikaḥ || 521 ||
[Analyze grammar]

tato hīrakasaṃyuktā jaṅghā padacatuṣṭayā |
mekhalāntarapatraṃ ca kāryaṃ bhāgārdhasaṃmitam || 522 ||
[Analyze grammar]

bhāgadvayena kartavyaṃ vedikā rājaserakā |
candrā valokaṃ bhāgena vidadhīta vicakṣaṇaḥ || 523 ||
[Analyze grammar]

kuryātpadasya pādena tatraivāsanapaṭṭakam |
padadvayena sāṃśena stambhamūrdhvaṃ niveśayet || 524 ||
[Analyze grammar]

ardhabhāgena kurvīta bharaṇaṃ stambhaśīrṣake |
ardhabhāgena paṭṭaṃ ca chādyaṃ sārdhapadāyatam || 525 ||
[Analyze grammar]

dve santa paṭhikā kāryā tato bhāgārdhasaṃmitā |
ūrdhvamantarapatrasya kathamotha yathākramam || 526 ||
[Analyze grammar]

kuryād grīvāṇḍakalaśaṃ candri kābhiḥ samaṃ budhaḥ |
ucchrāyaṃ karṇaśṛṅgāṇāṃ sārdhabhāgaṃ pramāṇataḥ || 527 ||
[Analyze grammar]

stambhasūtreṇa kartavyaṃ naṣṭaśṛṅgaṃ vicakṣaṇaiḥ |
kūṭāni pañca kurvīta yathāvatprathamakṣitau || 528 ||
[Analyze grammar]

prā trīṇi bhūmau dvitīyāyāṃ tṛtīyāyāṃ tu kūṭakam |
kuryāttulyasamucchrāyavistāraṃ tacca mānataḥ || 529 ||
[Analyze grammar]

karṇe karṇe tu kūṭāni bhavantyevaṃ pṛthaṅnava |
śukanāsonnatiḥ kāryā sārdhabhāgadvayaṃ budhaiḥ || 530 ||
[Analyze grammar]

syāduromañjarī pūrvā naṣṭaśṛṅgasya copari |
vistārāttripadā sā syātsārdhabhāgatrayonnatā || 531 ||
[Analyze grammar]

bhāgaṃ sapādaṃ kurvīta grīvāṃ sakalaśāṇḍakam |
dvitīyaśṛṅgasyordhvaṃ syāduromañjarikāparā || 532 ||
[Analyze grammar]

vistīrṇā caturo bhāgānkāryā pañcapadocchritā |
skandhāvarohaṇagrīvācandri kākalaśaiḥ saha || 533 ||
[Analyze grammar]

eteṣāṃ tu samucchrāyaḥ sādhabhāgaṃ vidhīyate |
uraḥśikharakāṇyaṣṭāvevaṃ kuryāccaturdiśam || 534 ||
[Analyze grammar]

tṛtīyakarṇaśṛṅgasya syādūrdhvaṃ mūlamañjarī |
sā bhavetṣaṭpadocchrāyā padapañcakavistṛtā || 535 ||
[Analyze grammar]

tripadaḥ skandhavistāro dikṣu syāccatasṛṣvapi |
kūṭaiśca vividhanyāsairalaṅkurvīta mañjarīm || 536 ||
[Analyze grammar]

ardhabhāgocchritā grīvā sārdhāṃśadvayavistṛtā |
aṇḍakasya samucchrāyastribhāgonapadaṃ bhavet || 537 ||
[Analyze grammar]

karparaṃ cārdhabhāgena kalaśaḥ padamucchritaḥ |
navabhiḥ śikharairyuktaḥ kartavyo'yaṃ samantataḥ || 538 ||
[Analyze grammar]

vedībandhastu sarvatra kartavyaḥ śatavāstuvat |
kuryāttena vibhāgena kalaśānapi śobhanān || 539 ||
[Analyze grammar]

mañjarīḥ padmapatrāgratulyāḥ sarvatra kārayet |
aṇḍakāni bhavantyatra catvāriṃśacca pañca ca || 540 ||
[Analyze grammar]

evaṃvidhaṃ vidhatte yaḥ prāsādaṃ pṛthivījayam |
pṛthvīṃ vijayate kṛtsnāṃ nirgitāriḥ sa pārthivaḥ || 541 ||
[Analyze grammar]

anyo'pi kaścidyaḥ kuryādvarṇācchatabhaktimānimam |
so'pi saukhyamavāpnoti paścādante paraṃ padam || 542 ||
[Analyze grammar]

pṛthivījayaḥ || ataḥ paraṃ pravakṣyāmi prāsādaṃ kṣitibhūṣaṇam |
amarairvanditaṃ sarvaistathā cāpsarasāṃ gaṇaiḥ || 543 ||
[Analyze grammar]

caturaśrīkṛte kṣetre dvādaśāṃśavibhājite |
bhadre pañca padāni syuḥ koṇe kāryaṃ padatrayam || 544 ||
[Analyze grammar]

garbhaṃ ṣodaśabhirbhāgaistasya kuryādvicakṣaṇaḥ |
kartavyā padaviṃśatyā kandabhittiḥ samantataḥ || 545 ||
[Analyze grammar]

prāsādasyāsya kartavyā ramaṇī tu padadvayam |
paṭṭikā bāhyabhittiḥ syāddvipado bhadra nirgamaḥ || 546 ||
[Analyze grammar]

jalāntaraṃ tu bhāgastu---gavākṣakāḥ |
bhadrā ṇāṃ madhyataḥ pañca prakāśāḥ sumanoramāḥ || 547 ||
[Analyze grammar]

bāhyālindaṃ prakurvīta vedījālavibhūṣitam |
tasyopariṣṭātkurvīta mālyucchrāyaṃ suśobhanam || 548 ||
[Analyze grammar]

ūrdhvamānamatha brūmaḥ prāsāde kṣitibhūṣaṇe |
kṣurakaṃ tasya kurvīta tripadaṃ pīṭhasaṃyutam || 549 ||
[Analyze grammar]

asyocchrāyastataḥ sārdhapadāḥ syāt pañcaviṃśatiḥ |
etanmadhye tu daśabhiḥ padaiḥ kāryastulodayaḥ || 550 ||
[Analyze grammar]

rekhā pañcadaśāṃśā syātskandhaśīrṣaṃ padārdhakam |
vedībandhastu kartavyaḥ sādhabhāgadvayaṃ budhaiḥ || 551 ||
[Analyze grammar]

jaṅghā ṣaḍbhāgikocchrāyā bhāgārdhe ṣecarāḥ śubhāḥ |
mekhalāntarapatraṃ ca padenaikena kārayet || 552 ||
[Analyze grammar]

kāryā catuṣkikā pañcavistārā tripadocchritā |
tadūrdhvataḥ kramaḥ kāryo dvipado'nyo'dhikaṃ padam || 553 ||
[Analyze grammar]

bhūmayaḥ pañca kartavyā nyūnā ca yathottaram |
prathamā bhūmikā kāryā sārdha dvibhāgāstu gavākṣa bhāgatrayaṃ budhaiḥ || 554 ||
[Analyze grammar]

sapādāstu trayo bhāgā dvitīyāyā samudāhṛtā |
tṛtīyā tripadā--- parā || 555 ||
[Analyze grammar]

--- pañcamī bhūmiriṣyate |
pādahīnapadaṃ grīvā sapādapadamaṇḍakam || 556 ||
[Analyze grammar]

candri kā bhāgamekaṃ syātpadmapatranibhā śubhā |
tripadaṃ kalaśaṃ vidyānmātuliṅgasamanvitam || 557 ||
[Analyze grammar]

drā viḍaṃ nāgaraṃ vāpi vārāṭaṃ vāstu śobhanam |
yadekaṃ tevate kartuṃ tadrū paṃ taṃ prakalpayet || 558 ||
[Analyze grammar]

nānāprakāraiḥ stambhaiśca nānābhūṣaṇabhūṣitaiḥ |
kalaśaiḥ padmapatraiśca hīrakaiścopaśobhitam || 559 ||
[Analyze grammar]

kṛtrimagrāsayuktābhiścandra śālābhiranvitam |
makaragrāsasaṃyuktaistoraṇairlakṣaṇānvitaiḥ || 560 ||
[Analyze grammar]

koṇotkaṇṭhairvicitraiśca rūpaiścitraiśca śobhitam |
karma ramyaṃ prakurvīta yathāvadvittavistṛtam || 561 ||
[Analyze grammar]

guṇavān nṛpatiryadvadbhūṣayatyakhilāṃ mahīm |
kṣitiṃ vibhūṣayatyevaṃ prāsādaḥ kṣitibhūṣaṇaḥ || 562 ||
[Analyze grammar]

dra vyeṣu reṇusaṃkhyā yā sudhāyāmapi yāvatī |
tāvadyugasahasrāṇi kartā śivapade vaset || 563 ||
[Analyze grammar]

kṣitibhūṣaṇaḥ || saṃsthānaṃ sarvatobhadra syādhunā parikīrtyate |
caturaśrīkṛtaṃ kṣetraṃ vibhajeddaśabhiḥ padaiḥ || 564 ||
[Analyze grammar]

tatra garbho bhavettāvān yāvatsyādbrahmaṇaḥ padam |
bhittiśceti padaṃ padam || 565 ||
[Analyze grammar]

bhāgaṣaṭkena bhadraṃ syātsārdhabhāgavinirgatam |
karṇaṃ dvibhāgikaṃ kuryāt---lamāgrasamanvitam || 566 ||
[Analyze grammar]

padapādasya pādena vistāro jalavartmanaḥ |
yatraikameva bhadraṃ syāccārustambhairalaṅkṛtam || 567 ||
[Analyze grammar]

saṃmodadaṃ syāṭtadvastu dhanadhānyasukhāvaham |
caturbhirvistṛtaṃ bhāgaiḥ sārdhabhāgavinirgatam || 568 ||
[Analyze grammar]

bhadra syaivāgrato bhadraṃ tacchā bāhyodaraṃ viduḥ |
vistārāddviguṇaścāsya samucchrāyaḥ prakīrtitaḥ || 569 ||
[Analyze grammar]

kumbhakaṃ bhāgikaṃ kuryādbhāgārdhena masūrakam |
bhāgapādena kurvīta tataścāntarapatrakam || 570 ||
[Analyze grammar]

mekhalāyāḥ samucchrāyamardhabhāgena kārayet |
caturbhāgonnatā jaṅghā prāsakiṅkiṇikānvitā || 571 ||
[Analyze grammar]

padaṃ pādavihīnaṃ syātsthāneṣu hīrakam |
mekhalāntarapatraṃ ca padādhena samughṛcchritam || 572 ||
[Analyze grammar]

tribhāgavinataṃ kuryādbhāge candrā valokanam |
ūrdhvamāsanapaṭṭasya stambhaṃ kuryātpadadvayam || 573 ||
[Analyze grammar]

hīragrahaṇaśīrṣāṃ ca padenaikena kārayet |
bhāgenaikena kurvīta paṭṭapiṇḍaṃ vicakṣaṇaḥ || 574 ||
[Analyze grammar]

dvipadaṃ chādyavistāraṃ tadardhena tulasvanamaḥ |
jaṭharaṃ bāhyasīmā ca bhittayaścāndhakārikā || 575 ||
[Analyze grammar]

jaṅghotsedhaśca karṇaśca---yathā bhavet |
koṇeṣu rathikāḥ kāryāḥ kalaśāntāḥ padatrayam || 576 ||
[Analyze grammar]

dvitīyā dvipadocchrāyā rathikā parikīrtitā |
ucchrāyaḥ siṃhakarṇasya prathamasya padatrayam || 577 ||
[Analyze grammar]

padadvayaṃ dvitīyasya tata eva samunnatiḥ |
śṛṅgāṇāṃ syānmithaḥ kṣepo bhāgaṃ pa--- yathottaram || 578 ||
[Analyze grammar]

bhāgānsaptocchritaṃ kuryācchikharaṃ vistṛtaṃ ṣaṭ |
ardhabhāgocchritā grīvā syādekaṃ bhāgamaṇḍakam || 579 ||
[Analyze grammar]

candri kārdhapadena syātsārdhaṃ tu kalaśaḥ padam |
mañjarīḥ padmapatrāgre tulyāḥ sarvatra kārayet || 580 ||
[Analyze grammar]

adhastādbhadra pīṭhaṃ tu vāstupādena śobhanam |
yaḥ kuryātsarvatobhadraṃ sarvalakṣaṇasaṃyutam || 581 ||
[Analyze grammar]

jayaśrīrjāyate tasya --- |
sarvatobhadraḥ || brūto vimānaṃ dasyā sādasyātha lakṣaṇam || 582 ||
[Analyze grammar]

gaṇagandharvajuṣṭasya vallabhasya divaspateḥ |
caturaśrīkṛte kṣetre śatadhā pravibhājite || 583 ||
[Analyze grammar]

vimānaṃ vibhajet prājñaḥ śreyaḥpuṣṭisukhāvaham |
bhadaiścaturbhistaṃ kuryātkarṇaprāggrīvakaistathā || 584 ||
[Analyze grammar]

vistārādhaṃ bhavedgarbho yaccheṣaṃ tena bhittayaḥ |
triṃśadvā mato jyeṣṭho madhyamaḥ pañcaviṃśatiḥ || 585 ||
[Analyze grammar]

kanīyāṃstu vidhātavyaḥ ṣoḍaśāpyekaviṃśatiḥ |
jātiśuddho bhavedeko mañjarībhistathāparaḥ || 586 ||
[Analyze grammar]

miśrakasya vimānasya traividhyamiti kīrtitam |
jyeṣṭho miśrako nirmāgeḥ sarvaḥ kailāsa dra vān || 587 ||
[Analyze grammar]

madhyamo jātiśuddhastu mañjarībhirvivarjitaḥ |
kanīyāṃśca vidhātavyo mañjarībhiralaṅkṛtaḥ || 588 ||
[Analyze grammar]

karṇaprāggrīvavistāraḥ kartavyo bhāgasammitaḥ |
bhāgārdhaṃ kṣobhaṇā kāryā yaccheṣaṃ tacca karṇavat || 589 ||
[Analyze grammar]

bhāgasyārdhena kurvīta tasmādbhadra sya nirgamam |
miśrakasya caturbhāgaḥ prāggrīvo vistareṇa tu || 590 ||
[Analyze grammar]

mūlasūtrānusāreṇa pārśvayoḥ padikau rathau |
ūrdhvamānaṃ vimānasya yathāvadatha kathyate || 591 ||
[Analyze grammar]

dvipadaṃ pīṭhamākhyātaṃ kinnarairupaśobhitam |
skandhaṃ yāvacca bhāgānāṃ dvāviṃśatirudāhṛā || 592 ||
[Analyze grammar]

vedībandho tu --- sārdhabhāgadva --- bhavet |
caturbhāgo'tra --- chādyā bhāgārdhena --- kinnarāḥ || 593 ||
[Analyze grammar]

mekhalāntarapatraṃ ca padamekaṃ samunnatam |
rūpāṇi jaṅghāgātre syurvā cāriṇāṃ rathake || 594 ||
[Analyze grammar]

starasekā tasya madhye syānmakaragrāsabhūṣitā |
bhallikātoraṇaiścārughaṇṭācamarakinnaraiḥ || 595 ||
[Analyze grammar]

ūrdhvaṃ tulāpramāṇasya caturbhomaṃ tu prathama |
bhūmikāyāṃ caturbhāgasamunnatā || 596 ||
[Analyze grammar]

sordhabhāgā tvaparā vistārā sārdhabhāgikī |
saṃkṣepaḥ prathamo'syāḥ kalaśānte padaṃ bhavet || 597 ||
[Analyze grammar]

tṛtīyā tripadā kāryā sapādapadavistṛtā |
padārdhena tu saṃkṣepastasyāḥ kāryo vicakṣaṇaiḥ || 598 ||
[Analyze grammar]

caturthī tripadā kāryā bhūmirmekhalayā saha |
lalitā mañjarībhiśca nīlotpaladalākṛtiḥ || 599 ||
[Analyze grammar]

sīmnaḥ pañcaguṇaṃ sūtraṃ rekhāntaṃ tatra vartayet |
vyāsahavasamamātrā praveśaḥ prathamo bhuvaḥ || 600 ||
[Analyze grammar]

tato'rdhavṛddhivṛddhau dvāvanyasturyastu tatsamaḥ |
padārdhaṃ vedikotsedha vistārātpañcabhāgikī || 601 ||
[Analyze grammar]

grīvā pādonabhāgaṃ syātsapādaṃ bhagamaṇḍakam |
kaṅkatīphalarūpaṃ ca mandārakusumākṛti || 602 ||
[Analyze grammar]

candri kā grīvayā tulyā kalaśo dvipadonnataḥ |
vimānaṃ chandakaṃ kuryātsarvalakṣaṇasaṃyutam || 603 ||
[Analyze grammar]

aśvamedhapradhānairyadiṣṭaiḥ kratuśatairbhavet |
tadekena vibhānena phalamāpnoti mānavaḥ || 604 ||
[Analyze grammar]

vimānam || nandanasyātha vakṣyāmaḥ prāsādasyeha lakṣaṇam |
dvāviṃśatikaraṃ kṣetramaṣṭadhā pravibhājayet || 605 ||
[Analyze grammar]

caturbhāgapravistāraṃ tasya bhadraṃ prakalpayet |
bhāgenaikena niṣkrāntaṃ prāgrīvaṃ cāsya śobhanam || 606 ||
[Analyze grammar]

mūlakarṇasya padikau kartavyau pārśvagau rathau |
ṣaḍaṅgulaṃ tryaṅgulaṃ vā caturaṅgulameva ca || 607 ||
[Analyze grammar]

jalāntaraṃ prakurvīta dīyate tatra mañjarī |
gabhaścaturbhirbhāgaiḥ syāccheṣaṃ bhittyandhakārikā || 608 ||
[Analyze grammar]

dvipadaṃ kandabhadraṃ syātpadapādena nirgatam |
purato maṇḍapaṃ cāsya sugrīvaṃ nāma kārayet || 609 ||
[Analyze grammar]

dvaiguṇyaṃ mūrdhavistārārdhe bha---vedikā |
rekhāmasya tathā kuryātkailāsasya yathoditā || 610 ||
[Analyze grammar]

bhūmayaḥ ṣaḍ vidhātavyā dvādaśāṇḍāḥ pṛthakpṛthak |
nandayatyeṣa kartāramiha loke pare ca yat || 611 ||
[Analyze grammar]

nandano nāma tenoktaḥ prājñaiḥ prāsādasattamaḥ |
nandanaḥ || abhidadhmaḥ prāsādaṃ svastikaṃ svastidāyakam || 612 ||
[Analyze grammar]

devāsuragaṇairvandya pakṣasiddhamahoragaiḥ |
jyeṣṭhamadhyakaniṣṭhasya talacchando'sya yadeśaḥ || 613 ||
[Analyze grammar]

yādṛgūrdhvapramāṇaṃ ca tatsamyagihakathyate |
caturaśre same kṣetre pañcaviṃśatihastake || 614 ||
[Analyze grammar]

sūtrapātaṃ prakurvīta karṇatiryaṅmukhāyatam |
tataḥ sīmārdhasūtreṇa vṛttamālikhya niścitam || 615 ||
[Analyze grammar]

dvātriṃśatā samantādre khābhirvibhajettataḥ |
vṛttaṃ tathomughātākṣirdirvidasthābhiraṅkayet || 616 ||
[Analyze grammar]

dikkarṇasūtrayormadhyaṃ tato sevatrayaṃ budhaḥ |
kuryāddvātriṃśadevaṃ syurbhāgāstulyapramāṇakāḥ || 617 ||
[Analyze grammar]

aindra yādiṣvīśaparyantāsvaṣṭau śālāḥ prakalpayet |
śālāntareṣu kurvīta koṇānaṣṭau yathākramam || 618 ||
[Analyze grammar]

koṇātkoṇaṃ nayetsūtraṃ tyaktvā śālādvayaṃ muhuḥ |
vidikṣvaṣṭasu sūtrāgraṃ padmapatravadānayet || 619 ||
[Analyze grammar]

koṇāśca rathikāścaiva bhavantyevaṃ sulakṣaṇāḥ |
caturaśrā bhavantyaṣṭau śālā bhāgadvayāyatāḥ || 620 ||
[Analyze grammar]

dvyaṃśāni karṇabhadrā ṇi padmapatranibhāni ca |
ūrdhvamānaṃ bhavatyasya dviguṇaṃ hyūrdhvamā---nāt || 621 ||
[Analyze grammar]

viṃśatyā vibhajedūrdhvaṃ tatrāṣṭa ṣṭāṃśastulodayaḥ |
śeṣāṃ tu mañjarīṃ kuryādāskandhāvadhi buddhimān || 622 ||
[Analyze grammar]

vistārapañcamāṃśena pīṭhocchrāyaṃ prakalpayet |
tripadaṃ vedikābandhaṃ suekeṇa samanvitam || 623 ||
[Analyze grammar]

jaṅghāṃśalaṃbanāṃ kuryāccaturbhāgasamucchritām |
mekhalāntarapatraṃ ca bhāgenaikena kārayet || 624 ||
[Analyze grammar]

dvādaśāṃśocchritā rekhā kāryā sapta ca bhūmayaḥ |
ardhabhāgocchritā grīvā vistāreṇa catuṣpadā || 625 ||
[Analyze grammar]

skandhaḥ ṣaḍbhāgavistāraḥ kāryo vṛttaḥ suśobhanaḥ |
samālikhedeṣu kośaṃ vistārāttriguṇātmanā || 626 ||
[Analyze grammar]

sūtreṇa yena vā skandho bhavet ṣaḍbhāgavistṛtaḥ |
hastaiḥ syātpañcaviṃśatyā jyeṣṭhaḥ ṣoḍaśabhiḥ paraḥ || 627 ||
[Analyze grammar]

kanīyān svastiko jñeyaḥ karairdvādaśabhiḥ punaḥ |
bhāgaṣaṭkasamucchrāyā jaṅghā jyeṣṭhasya kīrtitā || 628 ||
[Analyze grammar]

madhyamādhamayoḥ pañcacaturbhāgocchritā kramāt |
svastike kārite svasti sarvalokasya jāyate || 629 ||
[Analyze grammar]

viśeṣataśca bhūpānāṃ kartuśca syāt samīhitam |
svastikam || muktakoṇamatha brūmaḥ prāsādaṃ syātsa ca tridhā || 630 ||
[Analyze grammar]

hastaiḥ krameṇa jyeṣṭhādiḥ ṣoḍaśadvādaśāṣṭabhiḥ |
jyeṣṭho daśa bhāgānsyānmadhyamastu caturdaśa || 631 ||
[Analyze grammar]

kanīyān daśa bhāgānsyātsadastasyābhidhīyate |
caturaśrīkṛte kṣetre bhakte'ṣṭādaśabhiḥ padaiḥ || 632 ||
[Analyze grammar]

koṣṭhakānāṃ vidhātavyaṃ caturviṃśaṃ śatatrayam |
bhāgaṣaṭtriṃśatā kuryānmadhye garbhagṛhaṃ śubham || 633 ||
[Analyze grammar]

bāhyabhittistathāndhārī madhyabhittiriti trayam |
pṛthakpṛthak syāddvipadavistāraṃ parimāṇataḥ || 634 ||
[Analyze grammar]

caturbhāgāyatā śālā bhāgenaikena nirgatā |
śālāyā bhūṣaṇaṃ bhadraṃ vidhāyaitatpadadvayam || 635 ||
[Analyze grammar]

tatpārśvadvitaye kuryāttvadhike bhāgike budhaḥ |
vāryantarāṇi kurvīta dikṣvaṣṭacatasṛṣvapi || 636 ||
[Analyze grammar]

vāryantarānantaraṃ tu bhāgadvitayasaṃmitān |
aṣṭau kurvīta rathikāṃścaturdiśamanuttamān || 637 ||
[Analyze grammar]

koṇe dvibhāgikaiḥ kuryādra thānāmāṃsasaṃmitā |
koṇe rathānparityajya śeṣaṃ kuryādyathoditam || 638 ||
[Analyze grammar]

madhyamo'yaṃ samākhyātaḥ kanīyān kathyate'dhunā |
caturaśrīkṛte kṣetre daśabhāgavibhājite || 639 ||
[Analyze grammar]

caturbhāgā bhavecchālā bhāgenaikena nirgatā |
ekabhāgapramāṇāni pārśve vāryantarāṇi ca || 640 ||
[Analyze grammar]

teṣāṃ madhye prakurvīta sarojadalasaṃnibham |
rathakarṇonyarṇe yathāvacca salilāntarabhūṣaṇam || 641 ||
[Analyze grammar]

bhāgārdhaṃ kṣobhaṇā kāryā catuṣkoṇe vyavasthitā |
sādhabhāgonmitānkuryātkarṇaprāggrīvakānśubhān || 642 ||
[Analyze grammar]

vāryantarāṇāṃ proktā bhūṣaśrobhikanīyasi |
prāsāde madhyame'pyeṣā jyāyasyapi ca kalpyavai || 643 ||
[Analyze grammar]

trividho'yaṃ samākhyāto muktakoṇaḥ samāsataḥ |
ūrdhvamānaṃ bhavedasya vistārāddviguṇocchrayam || 644 ||
[Analyze grammar]

asistu paścadaśabhistanmadhyaṃ syāttulodayaḥ |
catuṣpado vedibandho jaṅghā sārdhaiśca saptabhiḥ || 645 ||
[Analyze grammar]

mekhalāntarapatraṃ cārdhahīrakaṃ padam |
tripadā karṇaśṛṅgāsya kalaśāntasamucchrayān || 646 ||
[Analyze grammar]

siṃhakarṇaśca kartavyaḥ sva---bhāge samunnataḥ |
ūrdhvataḥ karṇaśṛṅga vidheyā mūlamañjarī || 647 ||
[Analyze grammar]

sāvaṣo vistaro---padānyaṣṭādaśocchritāḥ |
caturdiśaṃ samāyāmaḥ skandhaḥ syānnavabhāgikaḥ || 648 ||
[Analyze grammar]

mañjaryāstryaṃśapuremanaḥ śukanāsasamucchritiḥ |
grīvā--mena bhāgena kuryāddvipadamaṇḍakam || 649 ||
[Analyze grammar]

caṇḍikāṃ sārdhabhāgena tripadaṃ kalaśocchrayam |
yannaraḥ kaścinmuktakoṇaṃ mahāyaśāḥ || 650 ||
[Analyze grammar]

saṃprāpno te mahāsaukhyaṃ vimuktaḥ sarvapātakaiḥ |
sarvadvandvavinirmuktaḥ sarvakilbiṣavarjitaḥ || 651 ||
[Analyze grammar]

sarvapāpavinirmukto bhogaṃ mokṣaṃ ca vindati |
muktakoṇaḥ || śrīvatsamatha vakṣyāmaḥ prāsādaṃ surapūjitam || 652 ||
[Analyze grammar]

caturaśrīkṛte kṣetre daśadhā pravibhājite |
ṣaḍbhirbhāgairbhavedgarbho bhittiḥ kāryā dvibhāgikī || 653 ||
[Analyze grammar]

rathakaṃ tripadaṃ kuryātpratyaṅgātsārdhabhāgikāt |
dvipadaṃ karṇamasyāhurvidikṣu catasṛṣvapi || 654 ||
[Analyze grammar]

bhāgārdhaṃ kṣobhaṇā kṣepāttadardhārdhaṃ jalāntaram |
prakṣepaḥ syātpadārdhena padamānasya bāhyataḥ || 655 ||
[Analyze grammar]

dve pade nirgataṃ cāsya śukanāsaṃ niveśayet |
vāstuvistārapādena kartavyā dvāravistṛtiḥ || 656 ||
[Analyze grammar]

dvārocchrāya vistārātkartavyo dviguṇo budhaiḥ |
ūrdhvamānamatha brūmaḥ śrīvatsasya yathoditam || 657 ||
[Analyze grammar]

pīṭhaṃ prāsādapādena khurakaśca padārdhakaḥ |
vistārāddviguṇaṃ kartavyaṃ kumbhakāditaḥ || 658 ||
[Analyze grammar]

aṃśairdvādaśabhisteṣu kuryācchikharamāyatam |
aṣṭabhāgaṃ tulocchrāyaṃ vedī sārdhadvibhāgikī || 659 ||
[Analyze grammar]

kumbhakaṃ padikaṃ kuryātpādonāṃśaṃ masūrakam |
pādonaṃ pādena syāt mekhalāntarapatrakam || 660 ||
[Analyze grammar]

caturbhāgocchritā jaṅghā bhāgārdhaṃ hīrakaṃ bhavet |
mekhalāntarapatraṃ tu bhāgenaikena kārayet || 661 ||
[Analyze grammar]

ṣaḍbhāgavistṛtaṃ skandhaṃ bhājayeddaśabhiḥ padaiḥ |
yathā mūle tathā skandhe'pyaṅgapratyaṅgakalpanā || 662 ||
[Analyze grammar]

skandhapārśve tu yā rekhā vyaktāśca skandhabāhyataḥ |
bhajettā daśabhirbhāgai rūḍhamevaṃ vibhājayet || 663 ||
[Analyze grammar]

ūrdhvādhaḥ pratibhāgastatrāsyātpatrasaṃhatiḥ |
tadākṛtiṃ bāhyarekhāṃ gātre gātre prakalpayet || 664 ||
[Analyze grammar]

anumātraguṇaṃ sūtraṃ tribhāgena samanvitam |
bhramayetkoṇarekhā syātpratyaṅgestatrapañcakān || 665 ||
[Analyze grammar]

ṣaḍguṇena tu sūtreṇa ratharekhāṃ samālikhet |
atra syurbhūmayaḥ sapta prathamāṃśadvayocchritā || 666 ||
[Analyze grammar]

dvitīyā padapādārdhahīnā bhūmistato bhavet |
pādadvayaṃ bhāgahīnaṃ tṛtīyāyāṃ bhavedbhuvi || 667 ||
[Analyze grammar]

sārdhabhāgavihīnaṃ ca caturthī syātpadadvayam |
pañcamā sārdhabhāgena padaṃ syātskandhaśīrṣakam || 668 ||
[Analyze grammar]

evaṃ parasparaṃ bhāgaṃ pādārdhena jitā bhuvaḥ |
tribhāgīkṛtya śikharaṃ tatraikaṃ bhāgamutsṛjet || 669 ||
[Analyze grammar]

śukanāsocchritiḥ śeṣaṃ siṃhenādhiṣṭhitā bhavet |
pādonabhāgā grīvāṇḍaṃ sapādaṃ padamucchritam || 670 ||
[Analyze grammar]

rekhā --- vidhātavyaṃ --- nyūnādhikamaṇḍakam |
sapādabhāgamānena kartavyaṃ candri kādvayam || 671 ||
[Analyze grammar]

padmapatrākṛtiṃ kuryānmadhye cāmalasārikām |
dvipadaṃ kalaśaṃ kuryādbījapūrakavarjitam || 672 ||
[Analyze grammar]

śrīvatsaṃ kārayedyastu prāsādamatisundaram |
kulānāṃ śatamuddhṛtya sa vrajatyamarāvatīm || 673 ||
[Analyze grammar]

śrīvatsaḥ || atha haṃsasya vakṣyāmaḥ prāsādasyeha lakṣaṇam |
caturaśrīkṛte kṣetre caturbhirvibhajet padaiḥ || 674 ||
[Analyze grammar]

bhāgaiścaturbhirgarbhaḥ syādbhittirdvādaśabhāgikī |
bhāgadvayena bhadrā ṇi tataśca parikalpayet || 675 ||
[Analyze grammar]

caturbhāgena niṣkrāmasteṣāṃ garbhasya śasyate |
bhāgasya ṣoḍaśāṃśena kuryād nīrantarāṇi ca || 676 ||
[Analyze grammar]

pīṭhikā vedikābandho jaṅghā mekhalayā saha |
ūrdhvamānaṃ ca kartavyaṃ svastikasya yathoditam || 677 ||
[Analyze grammar]

madhye kinnararūpāṇi padmapatrāṇi cāpyadhaḥ |
upari vyālahārāśca pīṭhamevaṃ vibhūṣayet || 678 ||
[Analyze grammar]

tribhaumaṃ pañcabhaumaṃ vā kuryādenaṃ vicakṣaṇaḥ |
nāgaraṃ drā viḍeśceti karṇe karṇe niveśayet || 679 ||
[Analyze grammar]

bhūmikābhāñji kūṭāni kuryādekāntarāṇi ca |
rathike rathikā kuryād vinyanāgarakarmaṇā || 680 ||
[Analyze grammar]

vistārārdhena vedī syād grīvā cāsya padārdhikā |
aṇḍakaṃ padikaṃ kāryaṃ kaṅkatīphalasannibham || 681 ||
[Analyze grammar]

--- caṇḍikā kalaśaḥ syātpadocchritaḥ |
yathā virājate haṃsomāśirasi sthitaḥ || 682 ||
[Analyze grammar]

prāsādo'pi tathā haṃsaḥ puramadhye virājate |
haṃsākhyamenaṃ prāsādaṃ kārayedyo bharottamā || 683 ||
[Analyze grammar]

tāvatsvarge vasecchrīmān yāvadindrā ścaturdaśa |
haṃsaḥ || rucakākhyamatha brūmaḥ prāsādaṃ purabhūṣaṇam || 684 ||
[Analyze grammar]

ādau samastavastūnāṃ kalpitaṃ padmajanmanā |
caturaśrīkṛte kṣetre caturbhirbhājite padaiḥ || 685 ||
[Analyze grammar]

bhāgamekaṃ bhavedbhittistasya garbhaḥ padadvayam |
vedībandhaṃ tathā jaṅghāṃ mekhalāmūrdhvamekhalām || 686 ||
[Analyze grammar]

mānamūrdhvamadhaścāsya śrīvatsasyeva kārayet |
koṇeṣu stambhakāḥ kāryā hāi hīisārṣasamanvitā || 687 ||
[Analyze grammar]

madhye tu rathikā kāryā cārakarmavibhūṣitā |
caturbhaumamidaṃ kāryaṃstavaivasaṭa karmaṇā || 688 ||
[Analyze grammar]

yuktaṃ madhye tu rathikā pratibhūmi vidhīyate |
rucakaḥ kārito yena prāsādaḥ śubhavāstuni || 689 ||
[Analyze grammar]

kulānāṃ tāritaṃ tena śatamātmā tathoddhṛtaḥ |
rucakaḥ || vardhamānamatha brūmo dharmārogyayaśaskaram || 690 ||
[Analyze grammar]

tasyāṣṭhaguṇamaiśvaryaṃ bhavedyaḥ kārayedyadi |
caturaśraṃ samaṃ kṣetraṃ bhājayeddaśabhiḥ padaiḥ || 691 ||
[Analyze grammar]

tato bhāgacatuṣkeṇa kartavyo madhyamo rathaḥ |
ekaikena vibhāgena dvau rathau vāmadakṣiṇau || 692 ||
[Analyze grammar]

karṇāstu padā kāryā varjaṃ cāridharmabhiḥ |
bhadra sya nirgamaṃ tatra bhāgenaikena kārayet || 693 ||
[Analyze grammar]

bhāgasyārdhena pārśvastharathakānāṃ vinirgatam |
vistārārdhena garbhaḥ syādyaccheṣaṃ tena bhittayaḥ || 694 ||
[Analyze grammar]

ūrdhvamānaṃ bhavedasya svastikasya yathoditam |
vardhamāno'yamākhyāto yaśolakṣmīvivardhanaḥ || 695 ||
[Analyze grammar]

vardhamānaḥ || garuḍasyādhunā brūmaḥ prāsādasyeha lakṣaṇam |
prāsādaḥ sarvadaivāyaṃ garuḍadhvajavallabhaḥ || 696 ||
[Analyze grammar]

dvāviṃśatipadaṃ kṣetraṃ bhaktālyā samāyatam |
pūrvāpareṇa daśabhirbhāgairbhūyo vibhājitam || 697 ||
[Analyze grammar]

kurvīta madhye prāsādaṃ tasmiñśatapadaṃ budhaḥ |
dvipadaṃ bhittivistāraṃ karṇāṃścāpi dvibhāgikān || 698 ||
[Analyze grammar]

utsṛṣṭamūlaprāsādamubhayorapi pakṣayoḥ |
agrataḥ pṛṣṭhataścāpi dvau dvau bhāgau parityajet || 699 ||
[Analyze grammar]

śeṣeṇa ṣaṭpadau --- sahasāyāmavistṛtī |
garbhaḥ ṣoḍaśabhirbhāgairbhittiḥ syātpadametayoḥ || 700 ||
[Analyze grammar]

rīvatsahaṃsarucakavardhamāneṣu ko'pi yaḥ |
rocate garuḍaṃ kuryāttamekaṃ svecchayā budhaḥ || 701 ||
[Analyze grammar]

tasya pakṣau vidhātavyau nirgatau vāmadakṣiṇam |
evamete trayo garbhā garuḍe parikīrtitāḥ || 702 ||
[Analyze grammar]

garuḍaḥ || prāsādasya gajasyātha lakṣaṇaṃ sampracakṣmahe |
catuḥṣaṣṭipadaṃ kṣetraṃ vidhāya vibhajedgajam || 703 ||
[Analyze grammar]

tataḥ sīmādhasūtreṇa pṛṣṭhato vṛttamālikhet |
garbhaṃ kuryāttadardhena --- rekhākṛtiṃ ta --- || 704 ||
[Analyze grammar]

ūrdhvapramāṇamadhunā gajasya spaṣṭamucyate |
stambhāścatuṣpadocchrāyāḥ kāryāḥ koṇacatuṣṭaye || 705 ||
[Analyze grammar]

jaṅgheyamasya nirdiṣṭā khallastambhāntaraṃ bhavet |
paṭṭikāntarapatrābhyāṃ samabhāgena mekhalā || 706 ||
[Analyze grammar]

agrataḥ śūrasenaṃ syātpṛṣṭhatastu gajākṛtiḥ |
gajaḥ || prāsādasyādhunā lakṣma siṃhasaṃjñasya kathyate || 707 ||
[Analyze grammar]

caturaśraṃ samaṃ kṣetraṃ vibhajennandane yathā |
garbho bhāgaiścaturbhiḥ syātkañcabhittistu bhāgikī || 708 ||
[Analyze grammar]

bhāgenāndhārikā kāryā bāhyabhittiśca bhāgikī |
bhadraṃ bhāgaiścaturbhiḥ syādbhāgenaikena nirgatam || 709 ||
[Analyze grammar]

karṇastu dvipadaḥ kāryo jalamārgasamanvitaḥ |
dvipadaṃ pīṭhamutsedhātsiṃharūpairadhiṣṭitam || 710 ||
[Analyze grammar]

khurakaṃ ca padārdhena kuryātpīṭhasya madhyataḥ |
kuryādūrdhvaṃ ---vistārāddviguṇaṃ kalayādhikam || 711 ||
[Analyze grammar]

dvipadaṃ vedikābandhaṃ jaṅghā cāsya catuṣpadam |
mekhalāntarapatraṃ ca vidadhyādbhāgikodayam || 712 ||
[Analyze grammar]

tryaṃśāni karṇaśṛṅgāṇi grīvāṇḍakalaśaiḥ saha |
siṃhakarṇastu kartavyaḥ samucchrāyāccatuṣpadaḥ || 713 ||
[Analyze grammar]

siṃharūpasamākrānte prāsāde siṃhasaṃjñite |
ūrdhvataḥ karṇaśṛṅgasya ṣaṭpadā mūlamañjarī || 714 ||
[Analyze grammar]

saptabhāgasamutsedhā latābhiḥ pañcabhiryutā |
grīvocchrāyastu kartavyaḥ padaṃ pādena varjitam || 715 ||
[Analyze grammar]

aṇḍakaṃ tu padotsedhaṃ rekhāyāṃ ca dvinissṛtam |
pādonabhāgamucchrāyaścandri kāyāḥ prakīrtitaḥ || 716 ||
[Analyze grammar]

dvipadaṃ kalaśaṃ kuryādbījapūrakasaṃyutam |
yadāmaṃ kārayetsa syādajeyaḥ puruṣo dhruvam || 717 ||
[Analyze grammar]

vyavahāre nṛpakule saṅgrāme śakrasaṃsadi |
siṃhaḥ || idānīṃ padmakaṃ brūmaḥ prāsādaṃ padamasannibham || 718 ||
[Analyze grammar]

yaḥ kasān kārayatyenaṃ sa kāmāllaṃ bhate'khilān |
caturaśrīkṛte kṣetre --- dikṣu vidikṣu vā || 719 ||
[Analyze grammar]

nyasyetpṛthakpṛthaksūtrāṇyatha vṛttaṃ prasādhayet |
didhisūtrayormadhye caturaśraṃ tu romakam || 720 ||
[Analyze grammar]

tulyaprāmāṇyavinyasyetsyurdvātriṃśadamīritaḥ |
vistṛtānyatha bhāgau dvau karṇapatrāṇi ṣoḍaśa || 721 ||
[Analyze grammar]

padmapatrasamānāni vārimārgānvitāni ca |
garbhaḥ syādbāhya saṃmohā sīmādhaṃ yaccheṣaṃ tena bhittayaḥ || 722 ||
[Analyze grammar]

ṣaḍaṣṭadvādaśakaraḥ padmo jyeṣṭhādikaḥ kramāt |
dvātriṃśat ṣoḍaśāṣṭau ca tasya syū rathakāḥ kramāt || 723 ||
[Analyze grammar]

jalāntarāṇi caitasya śrīvatsasyeva kārayet |
pīṭhakaṃ vedikābandhaṃ jaṅghāśekharacandri kāḥ || 724 ||
[Analyze grammar]

aṇḍakaṃ kalaśaṃ grīvāmetasyocchrayamānataḥ |
kurvīta svastikasyeva svavistārānusārataḥ || 725 ||
[Analyze grammar]

padmaḥ || athābhidhīyate samyak prāsādo nandivardhanaḥ |
nandayatyeṣa kartāraṃ putradāradhanādibhiḥ || 726 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhajet ṣoḍaśabhiḥ padaiḥ |
śatadvayaṃ vibhāgāḥ syuḥ ṣaṭpañcāśattathā paraiḥ || 727 ||
[Analyze grammar]

garbhaḥ śatapadaḥ kāryo bhittiśca tripadāyatā |
karṇapramāṇaṃ tripadaṃ vavabandhasamanvitam || 728 ||
[Analyze grammar]

bhāgāyataṃ bhāgapadaṃ vistīrṇaṃ vārivartma ca |
vibhajetpañcadhā karṇaṃ tasya bhadraṃ tribhiḥ padaiḥ || 729 ||
[Analyze grammar]

bhāgaṃ bhāgaṃ bhavetkarṇe bhāgārdhaṃ bhadra nirgamaḥ |
pratyaṅgaṃ dvipadaṃ kuryādvārimārgeṇa saṃyutam || 730 ||
[Analyze grammar]

nirgamāṃ sārdhabhāgena pārśvayorubhayorapi |
śālāṣaṭpadavistārā pratyaṅgā bhāganirgatam || 731 ||
[Analyze grammar]

bhadraṃ tadagrataḥ kuryādvistāreṇa catuṣpadam |
bhāgārdhanirgamaṃ samyagdikṣu sarvāsvayaṃ vidhiḥ || 732 ||
[Analyze grammar]

karṇasyārdhe nayedgarbhādvṛttaṃ tatpūrvamālikhet |
anusāreṇa vitaredaṅgapratyaṅganirgamam || 733 ||
[Analyze grammar]

sārdhabhāgaṃ gajādhāraṃ sābjapatraṃ samekhalam |
kuryātpadaṃ pādahīnaṃ jaṅghākumbhasamucchritam || 734 ||
[Analyze grammar]

bhāgapādena kaṇakaṃ pādonāntarapatrakam |
tadardhaṃ grāsahāraṃ ca bhāgārdhaṃ khurakaṃ tathā || 735 ||
[Analyze grammar]

khurakeṇa samaṃ proktā pīṭhasyaiṣā samucchritiḥ |
vistārāddviguṇaścāyaṃ syādūrdhvakalpayādhakaḥ |
tulodayo vidhātavyastrayodaśabhiraṃśakaiḥ |
viṃśatyaṃśaṃ tu śikharaṃ --- ścatuṣpadam || 736 ||
[Analyze grammar]

pādonabhāgadvitayaṃ kumbhakaṃ teṣu kārayet |
bhāgenaikena kalaśamardhenāntarapatrakam || 737 ||
[Analyze grammar]

pādahīnapadaṃ kāryā mekhalāsya suśobhanā |
jaṅghā ṣaḍbhāgikocchrāyā bhāgārdhaṃ grāsapaṭṭikā || 738 ||
[Analyze grammar]

hīrakaṃ caikabhāgena karṇasthaṃ parikīrtitam |
mekhalāntarapatraṃ ca sādhabhāgasamunnatam || 739 ||
[Analyze grammar]

jaṅghāmadhye tu kartavyā rathakā rathakāstathā |
vṛttastambhaiḥ samakarairgrāsairmuktāvarālakaiḥ || 740 ||
[Analyze grammar]

jaṅghā tu saṃvṛtā kāryā mallacchādyairvibhūṣitā |
jalāntareṣu rūpāṇi kuryātsaṅghāṭakaiḥ śubhaiḥ || 741 ||
[Analyze grammar]

kuryāttulodayasyordhvamimi bhūmibhiraṣṭabhiḥ |
skandhāṣṭāṃśo'sya dūrādyā---sapadatrayam || 742 ||
[Analyze grammar]

dvitīyā tripadā proktā tṛtīyā pādavarjitā |
sārdhadvyaṃśā caturthī ca pādonā pañcamī tataḥ || 743 ||
[Analyze grammar]

ṣaṣṭhī tu dvipadā kāryā pādonā saptamī tataḥ |
aṣṭamī tu kṛtiḥ kāryā sārdhabhāgena saṃmitā || 744 ||
[Analyze grammar]

ekaikasyāḥ padārdhena prakṣepaḥ syātparasparam |
koṇe kūṭāni kurvīta pratyaṅge tikā lakāni ca || 745 ||
[Analyze grammar]

bhadre kurvīta rathikā vividhāḥ karmasaṅkulāḥ |
rathasya pārśvayorlekhāḥ kartavyāścobhayorapi || 746 ||
[Analyze grammar]

vedikāsya vidhātavyā bhāgamekaṃ samunnatā |
grīvā tāvadbhāgamekamaṇḍakaṃ dvipadodayam || 747 ||
[Analyze grammar]

kuryātsāmalasāriṃ ca candri kāṃ sārdhabhāgikām |
kalaśastripadaḥ kāryo bījapūraṃ bahistataḥ || 748 ||
[Analyze grammar]

purataḥ śūrasenaṃ syānmadhye rūpasamākulam |
miśrakasya vimānasya sadṛśaṃ kārayedamum || 749 ||
[Analyze grammar]

bhūṣaṇaṃ bhavanasyāsya prāsādaṃ nandivardhanam |
prāsādaviṃśatiriyaṃ parikīrtiteha |
mervādikā sakalanākasadāmabhīṣṭā || tattvena vetti ya imāṃ sa samagraśilpi- |
vargāgraṇīrbahumataśca bhavennṛpāṇām || 750 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 57b: (appendix)

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: