Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne nirvāṇaṃ nāma sargaḥ |
triṃśaduttaradviśatatamaḥ sargaḥ |
rāmaḥ |
bandhamokṣajagadbuddhirna śūnyā nāpi sanmayī |
nāstameti na codeti kimapyādyamasau kila || 1 ||
[Analyze grammar]

upadiṣṭamidaṃ brahmaṃstvayā buddhamalaṃ mayā |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam || 2 ||
[Analyze grammar]

sargādisambhramadṛśaśśūnyatādidṛśastathā |
na kāścana vibho satyā asatyā na ca kāścana || 3 ||
[Analyze grammar]

evaṃ sthite tu yatsatyaṃ tatsarvaṃ buddhavānaham |
tathāpi bhūyo bodhāya sargānubhava ucyatām || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
sarvaṃ sarvaprakārāḍhyaṃ deśakālakriyādimat || 5 ||
[Analyze grammar]

tasya nāśe mahānāśe mahāpralayanāmani |
brahmopendramarudrudramahendrapariṇāmini || 6 ||
[Analyze grammar]

śiṣyate śāntamatyacchaṃ kimapyajamanādimat |
yato vāco nivartante kimanyadavagamyate || 7 ||
[Analyze grammar]

sarṣapāpekṣayā meruryathātivitatākṛtiḥ |
tathākāśamapi sthūlaṃ śūnyaṃ sad yadapekṣayā || 8 ||
[Analyze grammar]

amāne'kalite somye'kāle'pariṇate ciram |
śānte tasminpare vyomanyādye hyanubhavātmani || 9 ||
[Analyze grammar]

asaṅkalpo mahāśānto dikkālairamitākṛtiḥ |
antarmahāṃścidākāśo vettīva paramāṇutām || 10 ||
[Analyze grammar]

asatyāmeva tāmantarbhāvayan svapnavatsvataḥ |
tataḥ sa brahmaśabdārthāṃ vetti cidrūpatāṃ tatām || 11 ||
[Analyze grammar]

vidbhāvo'nubhavatyantaścittvāccidaṇutāṃ nijām |
tāmeva paśyatīvātha tato draṣṭeva tiṣṭhati || 12 ||
[Analyze grammar]

yathā svapne mṛtiṃ paśyatyeka evātmanātmanaḥ |
mṛta eva mṛterdraṣṭā tathā cidaṇurātmani || 13 ||
[Analyze grammar]

tataścidbhāva eṣo'ntareka eva dvitāmiva |
paśyan kharūpa evāste draṣṭṛdṛśyamiva sthitaḥ || 14 ||
[Analyze grammar]

cidbhāvaśśūnya evātinirākāro'pyaṇuṃ tanum |
paśyandṛśyamivodeti draṣṭeva ca tadā dvitā || 15 ||
[Analyze grammar]

prakāśamaṇumātmānaṃ paśyaṃstadanubhāvataḥ |
ucchūnatāṃ cetayate bījamaṅkuratāmiva || 16 ||
[Analyze grammar]

deśakālakriyādravyadraṣṭṛdarśanadṛgdṛśaḥ |
arthāntarasvabhāvena tiṣṭhantyanuditābhidhāḥ || 17 ||
[Analyze grammar]

cidaṇuryatra bhāto'sau deśo mitimupāgataḥ |
yadā bhātastadā kālo yadbhānaṃ sā kriyā smṛtā || 18 ||
[Analyze grammar]

upalabdhaṃ vidurdravyaṃ draṣṭṛtātropalabdhṛtā |
ālokanaṃ darśanatā dṛgālokanakāraṇam || 19 ||
[Analyze grammar]

evamucchūnatā bhāti mitānantātha vā kramāt |
asatyaiva nabhasyeva nabhorūpaiva niṣpramā || 20 ||
[Analyze grammar]

cidaṇorbhāsanaṃ bhātaṃ tatpradeśena dehagam |
yena paśyati taccakṣustacchrotraṃ yena ca śrutiḥ || 21 ||
[Analyze grammar]

yena jighrati tadghrāṇaṃ yena spṛśati carma tat |
rasyate yena sā jihvā saṅgraho'kṣadṛśāmiti || 22 ||
[Analyze grammar]

cidaṇupratibhāse'ntaḥ prathamaṃ nāmavarjitam |
tanmātravṛndameteṣāmetadākāśarūpi tat || 23 ||
[Analyze grammar]

cidaṇupratibhākāśapiṇḍa ekaghanasthitiḥ |
anusandhānavivaśaścetatīndriyapañcakam || 24 ||
[Analyze grammar]

evaṃ cidanusandhānaṃ dṛśyapoṣamupaityalam |
tadeva jñānamityuktaṃ buddhirityabhidhīyate || 25 ||
[Analyze grammar]

tato manastayā rūḍhamahaṅkārapadaṃ gatam |
deśakālapariccheda ityaṅgīkṛta ātmanā || 26 ||
[Analyze grammar]

cidaṇorasya bhāvasya pratyagraṃ yatra vedanam |
sa tatrottarakālena pūrvābhikhyāṃ kariṣyati || 27 ||
[Analyze grammar]

anyasminnekadeśe'sāv ūrdhvābhikhyāṃ kariṣyati |
evaṃ digabhidhānādi kalpayiṣyati sa kramāt || 28 ||
[Analyze grammar]

deśakālakriyādravyaśabdānāmarthavedanam |
bhaviṣyati svayamasāvākāśaviśado'pi san || 29 ||
[Analyze grammar]

itthaṃ svānubhavenaiṣa vyomnyeva vyomarūpadhṛt |
ātivāhikanāmāntardehaḥ sampadyate citaḥ || 30 ||
[Analyze grammar]

eṣa eva ciraṃ kālaṃ tatra bhāvanayā tayā |
gṛhṇāti niścayaṃ pūrṇamādhibhautikamātmanaḥ || 31 ||
[Analyze grammar]

vyomnā vyomnyeva racito nirmaleneti vibhramaḥ |
asatāsatsamāstīrṇaṃ tāpanadyā jalaṃ yathā || 32 ||
[Analyze grammar]

saṅkalpanāmupādatte svadehe gaganākṛtiḥ |
śiraśśabdārthadāṃ kāñcitpādaśabdārthadāṃ kvacit || 33 ||
[Analyze grammar]

uraḥpārśvādiśabdārthamayīṃ kvacidanābilām |
bhāvābhāvagrahotsargaśabdādyarthamayīmapi || 34 ||
[Analyze grammar]

niyatākārakalanāṃ deśakālādiyantritām |
viṣayonmukhatāṃ yātāmindriyavrātavedhitām || 35 ||
[Analyze grammar]

so'ṇuḥ paśyatyathākāramātmanaḥ svātmakalpitam |
hastapādādikalitaṃ cittādikalanānvitam || 36 ||
[Analyze grammar]

evaṃ sampadyate brahmā tathā sampadyate hariḥ |
evaṃ sampadyate rudra evaṃ sampadyate krimiḥ || 37 ||
[Analyze grammar]

na ca kiñcana sampannaṃ yathāsthitamavasthitam |
śūnyaṃ śūnye vilasitaṃ jñaptau jñaptirvijṛmbhitā || 38 ||
[Analyze grammar]

praticchandaśśarīrāṇāṃ bījaṃ trailokyavīrudhām |
sargārgaḍaprado mukteḥ saṃsārāsāravāridaḥ || 39 ||
[Analyze grammar]

kāraṇaṃ sarvakāryāṇāṃ netā kālakriyādiṣu |
sa cādyaḥ puruṣaḥ svairamityanutthita utthitaḥ || 40 ||
[Analyze grammar]

nāsya bhūtamayo deho nāsyāsthīni śarīrake |
avaṣṭabdhumasau muṣṭyā śakyate na ca kenacit || 41 ||
[Analyze grammar]

tenābdhimeghasaṅgrāmasiṃhagarjorjitātmanā |
api suptanareṇeva nūnaṃ maunavatā sthitam || 42 ||
[Analyze grammar]

jāgrataḥ svapnasandṛṣṭayodhārabhaṭavedanam |
yathā smṛtigataṃ nāsanna sattadvadasau sthitaḥ || 43 ||
[Analyze grammar]

bahuyojanalakṣaughapramāṇo'pi bṛhadvapuḥ |
paramāṇvantare māti lomāntassthajagattrayaḥ || 44 ||
[Analyze grammar]

kulaśailaguṇaughātmā bṛhadvṛndātmako'pi san |
tulāyāṃ dhānakāmātramapi nāpūrayatyajaḥ || 45 ||
[Analyze grammar]

jagatkoṭiśatābhogavistīrṇo'pyaṇumātrakam |
vastuto vyāptavāneṣa na deśaṃ svapnaśailavat || 46 ||
[Analyze grammar]

svayambhūreṣa kathito virāḍeṣa sa ucyate |
brahmāṇḍātmā jagaddeho vastutastu nabhomayaḥ || 47 ||
[Analyze grammar]

sanātana iti prokto rudra ityapi sañjñitaḥ |
indropendramarunmeghaśailajālādidehakaḥ || 48 ||
[Analyze grammar]

tejo'ṇumātraprathitaṃ cetitvā prathamaṃ vapuḥ |
krameṇa sphārasaṃvittirmahānahamiti sthitaḥ || 49 ||
[Analyze grammar]

spandasaṃvedanāttena spanda ityanubhūyate |
yaḥ sa evānilābhikhyo vātaskandhātmanā sthitaḥ || 50 ||
[Analyze grammar]

prāṇāpānaparispando vedanādanubhūyate |
tena yaḥ so'yamākāśe vātaskandha udāhṛtaḥ || 51 ||
[Analyze grammar]

cittvād ye kalpitāstena bāleneva piśācakāḥ |
tejaḥkaṇā asanto'pi ta ete dhiṣṇyatāṃ gatāḥ || 52 ||
[Analyze grammar]

prāṇāpānaparāvartadolā tadudaroditā |
vātaskandhābhidhāṃ dhatte jagattaddhṛdayaṃ bṛhat || 53 ||
[Analyze grammar]

praticchandaśśarīrāṇāṃ prathamaṃ bījameṣa saḥ |
jagadgatānāṃ sarveṣāmākalpavyavahāriṇām || 54 ||
[Analyze grammar]

praticchandād yadaitasmādutthitā jagadātmanaḥ |
dehāstadā yathā bāhyamantareṣāṃ tathā sthitam || 55 ||
[Analyze grammar]

citistasyādyabījasya pūrvameva yathoditā |
tathaivādyāpi jīve'ntastathodeti tadīhitā || 56 ||
[Analyze grammar]

śleṣmapittānilāstasya candrārkapavanāstrayaḥ |
grahā ṛkṣagaṇāstasya prāṇe ṣṭhīvanaśīkarāḥ || 57 ||
[Analyze grammar]

tasyāsthīnyadrijālāni medaso jālikā ghanāḥ |
śiraḥ pādau tvacaṃ dehātpaśyāmastasya no vayam || 58 ||
[Analyze grammar]

vapurvirājo jagadaṅga viddhi saṅkalparūpasya hi kalpanātma |
ākāśaśailāvanisāgarādi sarvaṃ cidākāśamataḥ praśāntam || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 230

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: