Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne kalpakṣobho nāma sargaḥ |
ekonatriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athākṛṣṭavati prāṇān svayambhuvi nabhobhuvaḥ |
virāḍātmani tatyāja vātaskandhasthitiṃ sthirām || 1 ||
[Analyze grammar]

te hi tasya kila prāṇāstenākrānteṣu teṣvapi |
ṛkṣacakrasthitiṃ ko'nyaścakre bhūtaikadhāriṇīm || 2 ||
[Analyze grammar]

vātaskandhe samākrānte brahmaṇā prāṇamārute |
śamaṃ gantuṃ parityajya saṃsthitiṃ kṣobhamāgate || 3 ||
[Analyze grammar]

nirādhārāḥ savātāgnideholmukavadāpatan |
vyomnastārāstaroḥ puṣpanikarā iva bhūtale || 4 ||
[Analyze grammar]

kālapākagalanmūlā jagatṣaṇḍaphalādayaḥ |
praśāntapavanādhārā vimānāvalayo'patan || 5 ||
[Analyze grammar]

praśamonmukhatāṃ yāte brāhme saṅkalpanendhane |
siddhānāṃ gatayaśśemuriddhānāmarciṣāmiva || 6 ||
[Analyze grammar]

prabhramantyo'mbare kalpamārutaistanutūlavat |
svaśaktyapacaye mūkāḥ siddhasantatayo'patan || 7 ||
[Analyze grammar]

sakalpadrumajālāni sendrādinagarāṇi ca |
peturbhūkampalolasya śirāṃsyamarabhūbhṛtaḥ || 8 ||
[Analyze grammar]

rāmaḥ |
vakṣi saṅkalpamātrātmā virāḍbrahmā jagadvapuḥ |
kimaṅgaṃ tasya bhūlokaḥ kiṃ svargaḥ kiṃ rasātalam || 9 ||
[Analyze grammar]

kathametāni cāṅgāni brahmaṃstasya sthitāni vā |
kathaṃ vā so'ntare tasya svasyaiva vapuṣaḥ sthitaḥ || 10 ||
[Analyze grammar]

brahmā saṅkalpamātrātmā nirākṛtiridaṃ sthitam |
jagadityeva jāto me niścayaḥ kathayetarat || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
ādau tāvadidaṃ nāsanna sadāste nirāmayam |
cinmātraparamākāśamāśākośaikapūrakam || 12 ||
[Analyze grammar]

tatsvāmākāśatāṃ caitaccetyamityavabudhyate |
svarūpamajahannityaṃ cittvādbhavati cetanam || 13 ||
[Analyze grammar]

viddhi tvaṃ cetanaṃ jīvaṃ sa ghanatvānmanaḥ sthitam |
etāvati sthite jāle na kiñcitsākṛti sthitam || 14 ||
[Analyze grammar]

śuddhaṃ vyomaiva cidvyoma sthitamātmani pūrvavat |
yadetatpratibhātaṃ tu tadananyacchivāttataḥ || 15 ||
[Analyze grammar]

atha tanmana ābhogi bhāvitāhaṅkṛti sphurat |
saṅkalpātmakamākāśamāste timitamavyayam || 16 ||
[Analyze grammar]

tatsaṅkalpacidābhāsanabho'hamiti bhāvitam |
asantamevānubhavatsanniveśaṃ khameva khe || 17 ||
[Analyze grammar]

vetti bhāvitamātmānaṃ paśyatyanubhavatyapi |
saṅkalpakātmakaṃ śūnyameva deha iti sthitam || 18 ||
[Analyze grammar]

śūnyameva yathākāri saṅkalpanagaraṃ bhavān |
paśyatyevamajo dehaṃ khe khamevānubhūtavān || 19 ||
[Analyze grammar]

saṃvido nirmalatvātsa yāvadicchaṃ tathāvidham |
anubhūyānubhavanaṃ svecchayaivopaśāmyati || 20 ||
[Analyze grammar]

yadā tvatra parijñānamasmadādestadātatam |
idaṃ saṃsaraṇaṃ viddhi śūnyaṃ satyamiva sthitam || 21 ||
[Analyze grammar]

yathābhūtaparijñānādatra śāmyati vāsanā |
advaitānnirahaṅkārāttato mokṣo'vaśiṣyate || 22 ||
[Analyze grammar]

evameṣa sa yo brahmā sa evedaṃ jagatsthitam |
virājo brahmaṇo rāma deho yastadidaṃ jagat || 23 ||
[Analyze grammar]

saṅkalpākāśarūpasya tasya yā bhrāntirutthitā |
tadidaṃ jagadābhāti tadbrahmāṇḍamudāhṛtam || 24 ||
[Analyze grammar]

sarvamākāśamevedaṃ saṅkalpakalanātmakam |
vastutastvasti na jagattvattāmatte ca na kvacit || 25 ||
[Analyze grammar]

kva cinmātre'male vyomni kathaṃ vā kena vā jagat |
kiṃ jāyate kimatrāsti kāraṇaṃ sahakāri yat || 26 ||
[Analyze grammar]

ato'līkamidaṃ jātamalīkaṃ paridṛśyate |
alīkaṃ svadate'līkameva naśyati śūnyakam || 27 ||
[Analyze grammar]

jagadādikayā bhāsā cinmātraṃ svadate svataḥ |
ātmanātmāmbare dvaitaṃ spandaneneva mārutaḥ || 28 ||
[Analyze grammar]

idaṃ kiñcinnakiñcidvā dvaitādvaitavivarjitam |
cidākāśaṃ jagadviddhi śūnyamacchaṃ nirāmayam || 29 ||
[Analyze grammar]

śāntāśeṣaviśeṣo'haṃ tena rāghava saṃsthitaḥ |
sannevāsannivātastvamevamevāssva nirmamaḥ || 30 ||
[Analyze grammar]

nirvāsanaśśāntamanā maunī vigatacāpalaḥ |
sarvaṃ kuru yathāprāptaṃ kuru vā mātra kiṃ grahaḥ || 31 ||
[Analyze grammar]

anādinityānubhavo ya ekaḥ sa eva dṛśyaṃ na tu dṛśyamanyat |
satyānubhūteranubhūtayo yāḥ suvistṛtā dṛśyamahādṛśastāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 229

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: