Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajaviśrāntirnāma sargaḥ |
śatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti brahmaṇi viśrāntimavāpya sa śikhidhvajaḥ |
muhūrtamāsītsaṃśāntamanā nirvāṇadīpavat || 1 ||
[Analyze grammar]

nirvikalpasamādhānapariṇatyāstamīyivān |
svalīlayeti kumbhena sa jhagityeva bodhitaḥ || 2 ||
[Analyze grammar]

kumbhaḥ |
rājannajñānanidrātaḥ prabuddho'si śivaḥ sthitaḥ |
kāryaṃ nāstamayeneto na cānastamayena te || 3 ||
[Analyze grammar]

sakṛdeva vibhātātmā tiṣṭhāniṣṭhapadātmakaḥ |
kalākalananirmukto jīvanmukto'ṅga sāmpratam || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
kumbhena bodhitastvevaṃ sa babhūva prabodhavān |
vinirgato rarājoccairmahāmohasamudgakāt || 5 ||
[Analyze grammar]

viśrāntadhīḥ kṣaṇenaiva paśyandṛśyasya vastunaḥ |
asattāmeva muktātmā līlayā samuvāca ha || 6 ||
[Analyze grammar]

śikhidhvajaḥ |
jñātaprāyamapīdaṃ tu yatpṛcchāmi taducyatām |
bhūyo nipuṇabodhāya mama mānada mohahan || 7 ||
[Analyze grammar]

śive śānte nirābhāse pare'nullaṅghitātmani |
draṣṭṛdarśanadṛśyākhyo viśvātmā pratyayaḥ kutaḥ || 8 ||
[Analyze grammar]

kumbhaḥ |
sādhu pṛṣṭaṃ mahārāja rājase bodhabhāsvatā |
etadeva hi te śiṣṭaṃ jñatāyāstadidaṃ śṛṇu || 9 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
sarvaṃ sarvaprakārāḍhyaṃ kalpānte tatpraṇaśyati || 10 ||
[Analyze grammar]

tataḥ stimitagambhīraṃ na tejo na tamastatam |
mahākalpavilāsānte satsāramavaśiṣyate || 11 ||
[Analyze grammar]

cinmātramamalaṃ kāntamābhātamamalaṃ nabhaḥ |
samastakalanonmuktaṃ yuktaṃ paramayā śriyā || 12 ||
[Analyze grammar]

yadekoditamatyacchaṃ śāntamātatamujjvalaṃ |
paramātmātmakaṃ tejaḥ stimitaṃ jñaptimātrakam || 13 ||
[Analyze grammar]

apratarkyamavijñeyaṃ samaṃ śivamaniṅganam |
brahma nirvāṇamāpūrṇamāghūrṇadiva sampadā || 14 ||
[Analyze grammar]

aṇīyasāmaṇīyastatsthaviṣṭhaṃ ca sthavīyasām |
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi || 15 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ sūkṣmaṃ tasyāgre yadidaṃ nabhaḥ |
aṇoḥ pārśve mahāmeruriva sthūlātma lakṣyate || 16 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ sthūlaṃ tasyāgre yadidaṃ jagat |
paramāṇuvadābhāti kvacideva na bhāti vā || 17 ||
[Analyze grammar]

īdṛśaṃ tadgariṣṭhaṃ ca jagadrājyaṃ yadakṣatam |
buddhvaitadamalaṃ śāntaṃ jarattṛṇalavāyate || 18 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ śreyastasmin sati yadīśvare |
jagatpadārthasārthaśrīḥ svasattodeti vedanāt || 19 ||
[Analyze grammar]

tatsāramekameveha vidyate bhūpate tatam |
ekamekāntabuddhyāttaṃ naikamapyadvitāvaśāt || 20 ||
[Analyze grammar]

tasmāddvitīyā kalanā kācinnāma na vidyate |
ātmatattvamalaṃ bhātaṃ tadevāpūrṇamakṣatam || 21 ||
[Analyze grammar]

saṃsthitaṃ sarvadā sarvaṃ sarvākāramivoditam |
avācyatvādalabhyatvāttanna kāryaṃ na kāraṇam || 22 ||
[Analyze grammar]

pratyakṣāderagamyatvātkimapyekam taduttamam |
sarvaṃ sarvātmakaṃ sūkṣmamacchānubhavamātrakam || 23 ||
[Analyze grammar]

tasyānākhyasya rūpasya nirgatasya pramādṛśaḥ |
sato vāpyasato vāpi kathaṃ kāraṇatā bhavet || 24 ||
[Analyze grammar]

yadvai na kasyacidbījamanākhyatvānna kāraṇam |
na kiñcijjāyate tasmātpramāṇātigatātmanaḥ || 25 ||
[Analyze grammar]

akartṛkarmakaraṇaṃ satyaṃ cidghanamakṣatam |
ātmarūpamanābhāsaṃ svasaṃvedanalakṣaṇam || 26 ||
[Analyze grammar]

tasmānna jāyate kiñcitparasmādbrahmaṇo mune |
kathaṃ kila vadāvyakte syājjanyajanakakramaḥ || 27 ||
[Analyze grammar]

na kiñcijjāyate śānte na ca kiñcitpralīyate |
svasattayā sthitaṃ brahma na bījaṃ na ca kāraṇam || 28 ||
[Analyze grammar]

śuddhānubhavamātraṃ tattasmādanyanna vidyate |
kiñcijjagadahantādi tadevānantamasti hi || 29 ||
[Analyze grammar]

śikhidhvajaḥ |
śive jagadahantādi mune nāstīti vedmyaham |
sargavedanamābhāti kathametadvadāśu me || 30 ||
[Analyze grammar]

kumbhaḥ |
citsāraṃ tadanādyantaṃ tatsvasaṃvidi tiṣṭhati |
tattadbhavanamatyacchaṃ tattāmātraṃ jagadviduḥ || 31 ||
[Analyze grammar]

citsvātmakacanaṃ nāma yadasambhavacetyadṛk |
tadahaṃvedanaṃ viddhi virāḍātma jagatsthitam || 32 ||
[Analyze grammar]

vātasya vātaspandasya yathā bhedo na vidyate |
śūnyatvakhatvopamayościnmātrāhantvayostathā || 33 ||
[Analyze grammar]

jale'sti deśakālātte yathormyādi sakāraṇam |
pare'styadeśakālātte tathā jagadakāraṇam || 34 ||
[Analyze grammar]

śikhidhvajaḥ |
jalādau yattaraṅgādi tatsakāraṇamastviha |
pare jagadahantādi nākāraṇamavaimyaham || 35 ||
[Analyze grammar]

kumbhaḥ |
idānīṃ bhavatā jñātametatsatyaṃ mahīpate |
idaṃ jagadahantādi neha kiñcana vidyate || 36 ||
[Analyze grammar]

jagacchabdārtharahitaṃ jagadasti śivātmakam |
vyomnyeva nirmitaṃ śāntaṃ vyomnaḥ sūkṣmatareṇa vā || 37 ||
[Analyze grammar]

yathā nabhasi śūnyatvaṃ tathedaṃ brahmaṇi sthitam |
sadasadvasturūpeṇa na vā rūpeṇa kenacit || 38 ||
[Analyze grammar]

evaṃrūpaṃ jagadidaṃ samyagjñānācchivaṃ bhavet |
samyagjñānaprabhāveṇa viṣamapyamṛtaṃ bhavet || 39 ||
[Analyze grammar]

asamyagjñānamakhilaṃ jagadduḥkhapradaṃ param |
viṣabuddhyāmṛtamapi bhuktaṃ viṣarasāyate || 40 ||
[Analyze grammar]

īśvaratvād yathā vetti yad yadeṣa cidīśvaraḥ |
tattathaivāśu bhavati tādṛgrūpatayā śivam || 41 ||
[Analyze grammar]

yathā jvālābhramālā vā vicitrākāravibhramaiḥ |
tiṣṭhatyananyarūpaiva brahmasattā tathaiva hi || 42 ||
[Analyze grammar]

yatparaṃ citsvarūpeṇa sthitamātmani mantharam |
tattenedamahantādi jagadādyeva lakṣyate || 43 ||
[Analyze grammar]

kevalaṃ paramevetthaṃ paramaṃ bhāsate śivam |
kuto jagadahantādi praśna eveha nocitaḥ || 44 ||
[Analyze grammar]

yadvastu vidyamānaṃ satpraśnastatra virājate |
prekṣitaṃ yattu nāstyeva prekṣāpraśnena tatra kim || 45 ||
[Analyze grammar]

sanniveśaṃ vinā sattā yathā hemno na vidyate |
tathā jagadahambhāvaṃ vinā neśasya saṃsthitiḥ || 46 ||
[Analyze grammar]

akāraṇatvānnāstīdaṃ brahmaivetthaṃ vijṛmbhate |
ajṛmbhamāṇamevāhaṃjagattveneha saṃsthitam || 47 ||
[Analyze grammar]

yanmayā eva tenaiva mithaḥ sampreritāśayam |
camatkurvantyamī bhāvāḥ pañceṣu mithunaughavat || 48 ||
[Analyze grammar]

cinmātra eva cinmātraṃ cinmātreṇaiva cīyate |
nānātmanevānānaiva svātmanātmāpyanātmavat || 49 ||
[Analyze grammar]

pūrṇātpūrṇamuddharanti pūrṇātpūrṇāni cakrire |
bhavanti pūrṇātpūrṇāni pūrṇamevāvatiṣṭhate || 50 ||
[Analyze grammar]

cinmātrameva kacati yaccinmātratayātmani |
akacattveva tannāma kacitaṃ sargavedanam || 51 ||
[Analyze grammar]

ahaṃ citā cidevāsau bhavatīva svayaṃ svataḥ |
abhavantyeva rūpaṃ svamatyajantī nirāmayam || 52 ||
[Analyze grammar]

cito rūpamanādyantaṃ manorūpamanantakam |
samrāṭcharīramābhāsi bhavatīva svayambhuvaḥ || 53 ||
[Analyze grammar]

paśyatyathāsadevedaṃ svarūpatvātsadeva vā |
bhāvanādghanatāmeti dṛśyaṃ bhavati ca kramāt || 54 ||
[Analyze grammar]

śāntaṃ jagatprasararūpatayā svabhāvaśabdārthamuktamidamavyapadeśyamekam |
vastusthitaṃ nijacamatkaraṇāvalokarūpaṃ jagattvarahitānubhavātmatattvam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 100

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: