Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajāvabodhanaṃ nāma sargaḥ |
ekonaśatatamaḥ sargaḥ |
śikhidhvajaḥ |
ābrahmastambaparyantaṃ yadyayaṃ bhāsate bhramaḥ |
arthakriyāsamarthaśca tatsthitaṃ duḥkhakāraṇam || 1 ||
[Analyze grammar]

kumbhaḥ |
evaṃ jagadbhramasyāsya tānavaṃ tāvadāgatam |
śilībhūtasya śītena salilasyeva sūṣmaṇā || 2 ||
[Analyze grammar]

ajñānaṃ śithilībhūtameva naṣṭaṃ vidurbudhāḥ |
na nāśena vinodeti pūrvasaṃsthānavicyutiḥ || 3 ||
[Analyze grammar]

tanutvaṃ sargabodhasya yattadeva hi kāraṇam |
sargopaśamasampatteḥ pratipatteḥ pare pade || 4 ||
[Analyze grammar]

tānavaṃ dṛśyate yasya tasyānukramataḥ svayam |
pūrvasaṃsthānavigamātpraśamo'pyupapadyate || 5 ||
[Analyze grammar]

anenaiva krameṇainaṃ tvamādipuruṣaṃ nṛpa |
bhramākārodayaṃ viddhi mṛgatṛṣṇāmbvivoditam || 6 ||
[Analyze grammar]

eṣā pitāmahābhāve'pyasatī bhūtasantatiḥ |
na kadācana tatsiddhaṃ yadasiddhena sādhyate || 7 ||
[Analyze grammar]

ayaṃ bhūtopalambho hi mṛgatṛṣṇāmbvivoditaḥ |
vicārādvilayaṃ yāti śuktau rajatadhīriva || 8 ||
[Analyze grammar]

kāraṇābhāvataḥ kāryamabhūtvā bhavatīti yat |
mithyājñānādṛte tasya na rūpamupapadyate || 9 ||
[Analyze grammar]

mithyādṛṣṭiḥ prekṣitā ca na kadācana vidyate |
mṛgatṛṣṇāmbhasā kena ghaṭakāḥ paripūritāḥ || 10 ||
[Analyze grammar]

śikhidhvajaḥ |
sraṣṭurādyasya paramaṃ brahma kasmānna kāraṇam |
anantamajamavyaktamīśvaraṃ śāntamacyutam || 11 ||
[Analyze grammar]

kumbhaḥ |
hetutvābhāvato brahma kāryatvābhāvatastataḥ |
advaitaikyāvikārātma na kāryaṃ na ca kāraṇam || 12 ||
[Analyze grammar]

akartṛkarmakaraṇamakāraṇamabījakam |
apratarkyamavijñeyaṃ brahma kartṛ kathaṃ bhavet || 13 ||
[Analyze grammar]

akāraṇatvātkāryatvarahitaṃ tad yadā bhavet |
advaitaikyamanādyantaṃ tadā tadupalambhanam || 14 ||
[Analyze grammar]

apratarkyamavijñeyaṃ yacchivaṃ śāntamavyayam |
tatkathaṃ kasya keneva kartṛ bhoktṛ kadā bhavet || 15 ||
[Analyze grammar]

ato nedaṃ kṛtaṃ kiñcijjagadādi na vidyate |
na kartāsti na bhoktāsti sarvaṃ śāntamajaṃ śivam || 16 ||
[Analyze grammar]

kāraṇābhāvataḥ kāryaṃ na kasyacididaṃ jagat |
akāryatvācca nāstyetatsarga itthaṃ na vidyate || 17 ||
[Analyze grammar]

yadā na kasyacitkāryaṃ kāraṇasya jagattadā |
padārthābhāvasaṃsiddhistatsiddhau kasya vedanam || 18 ||
[Analyze grammar]

evaṃ tu vedanābhāve nāstyahantvasya kāraṇam |
ataśśuddho'si mukto'si kevoktirbandhamokṣayoḥ || 19 ||
[Analyze grammar]

śikhidhvajaḥ |
āṃ prabuddho'smi bhagavanyuktamuktaṃ tvayottamam |
kāraṇābhāvataḥ kartṛ neha brahmeti vedmyaham || 20 ||
[Analyze grammar]

kartrabhāvājjagannāsti tena nāsti padārthadṛk |
nātaścittādi tadbījaṃ nāto'hantādi kiñcana || 21 ||
[Analyze grammar]

evaṃ sthite viśuddho'smi vibuddho'smi na cāsmi ca |
namo mahyaṃ paraṃ naumi nakiñcidapi bodhataḥ || 22 ||
[Analyze grammar]

padārthavedanaṃ mithyaivāsadevāvabhāsate |
ahamādyalametena śāntamāse khakośavat || 23 ||
[Analyze grammar]

jagatpadārthapravibhāgadṛṣṭiḥ sadeśadikkālakalākriyaughā |
aho nu kālena cireṇa śāntā brahmaiva vā nūnamavasthiteti || 24 ||
[Analyze grammar]

śāmyāmi nirvāmi paraṃ sthito'smi na yāmi nodemi na cāstamemi |
tiṣṭhāmyaniṣṭhaṃ ca yathāsthitātmā śivaṃ śubhaṃ pāvanamaunamasmi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 99

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: