Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyopākhyāna indriyānuśāsanayogopadeśo nāma sargaḥ |
caturaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
bhūyo munivaro dhīro dhiyā dhavalayeddhayā |
svamindriyagaṇaṃ guptaṃ bodhayāmāsa sādhvidam || 1 ||
[Analyze grammar]

tavendriyagaṇa svārthaṃ śṛṇu vakṣyāmyatisphuṭam |
śrutvā tadbhāvatāmetya parāṃ nirduḥkhatāṃ vraja || 2 ||
[Analyze grammar]

bhavatāmātmasattaikā duḥkhāyaivānapāyinī |
asatyāmātmanaḥ sattāṃ tadbhavantastyajantviti || 3 ||
[Analyze grammar]

madīyenopadeśena sattaiṣā bhavatāṃ kṣayam |
gataiveti sphuṭaṃ matto yūyaṃ hyajñānasambhavāḥ || 4 ||
[Analyze grammar]

svasattāsphuṭataivātiduḥkhāya tava cittaka |
taptakvāthe jatūllāso dāhāyaiva svapārśvayoḥ || 5 ||
[Analyze grammar]

paśya tvayi sati bhrātarjaḍakallolasaṅkulāḥ |
viśanti kālajaladhiṃ saṃsārasaritāṃ gaṇāḥ || 6 ||
[Analyze grammar]

patantyahamahamikāvihitānyo'nyavellanāḥ |
kuto'pi duḥkhāvalayo dhārā āsāragā iva || 7 ||
[Analyze grammar]

parisphuratyaparyantā hṛdayonmūlanodyatā |
ākrandakāriṇī krūrā bhāvābhāvaviṣūcikā || 8 ||
[Analyze grammar]

kāsaśvāsaraṇadbhṛṅge kalevarajaraddrume |
vikasatyamaloddyotā jarāmaraṇamañjarī || 9 ||
[Analyze grammar]

kallolavyālavalite śarīraśvabhrakoṭare |
khanatīhānakhī khātaṃ cintācapalagargaṭī || 10 ||
[Analyze grammar]

lobhalaṭvā laṭatpakṣā tīkṣṇayā dvandvatuṇḍayā |
kāyajīrṇadrumādasmādguṇapadmāni kṛntati || 11 ||
[Analyze grammar]

hṛdayāvakaraṃ kīrṇamitaścetaśca karkaśaḥ |
apavitroddhurākāraḥ kurute kāmakukkuṭaḥ || 12 ||
[Analyze grammar]

mahatyāṃ mohayāminyāmulbaṇo'jñānakauśikaḥ |
śmaśāna iva vetālaḥ parivalgati hṛddrume || 13 ||
[Analyze grammar]

etāścānyāśca bahvyo'pi tvayīndriyagaṇe sati |
piśācā iva śarvaryāṃ pravalgantyaśubhaśriyaḥ || 14 ||
[Analyze grammar]

tvayi tvasati he sādho sarvā eva śubhaśriyaḥ |
prabhāta iva padminyaḥ sālokaṃ vikasantyalam || 15 ||
[Analyze grammar]

praśāntamohamihikaṃ rājate hṛdayāmbaram |
nirmalālokavalitaṃ nīrajaskaṃ tatāntaram || 16 ||
[Analyze grammar]

aśaṅkitaṃ nabhaḥkośapatitopalapūravat |
nāpatanti vikalpaughāściraṃ vaikalyakāriṇaḥ || 17 ||
[Analyze grammar]

sarvasyāhlādanī śītā maitrī paramapāvanī |
abhyudeti hṛdo hṛdyā sutaroriva mañjarī || 18 ||
[Analyze grammar]

antaśchidravatī jāḍyayuktā guptaguṇā svayam |
cintā śoṣamupāyāti himadagdheva padminī || 19 ||
[Analyze grammar]

ālokaḥ sphuṭatāmantarāyātyajñānasaṅkṣaye |
praśāmyatyambude vyomni śaradīvārkamaṇḍalam || 20 ||
[Analyze grammar]

prasannasphāragambhīramakṣubdhamaparāhatam |
hṛdayaṃ samatāmeti śāntavāta ivārṇavaḥ || 21 ||
[Analyze grammar]

amṛtāpūrapūrṇena nityānandamayena ca |
sthīyate puruṣeṇāntaśśītena śaśinā yathā || 22 ||
[Analyze grammar]

saṃvidaṃśaikaviśrāntaṃ samagraṃ sacarācaram |
bhāvyate bharitākāraṃ vapurānandamantharam || 23 ||
[Analyze grammar]

na bhavatyastasaṅgānāmāśāpāśavidhāyinām |
dagdhānāmiva parṇānāṃ janmanāṃ punarāgatiḥ || 24 ||
[Analyze grammar]

puṃsā kṣapitasaṃsārajarājanmamahādhvanā |
apunarbhramaṇāyātmadrume viśramyate ciram || 25 ||
[Analyze grammar]

evamprāyāstathānyāśca bhavanti guṇasampadaḥ |
asati tvayi sarvāśin sarvāśākṣaṇadākṣaye || 26 ||
[Analyze grammar]

pakṣayoretayościtta sattāsattāsvarūpayoḥ |
yenaiva paśyasi śreyastamevāṅgīkuru kṣaṇāt || 27 ||
[Analyze grammar]

svātmābhāvastava sukhaṃ manye mānavatāṃ vara |
tameva bhāvayābhāvaṃ sukhatyāgo hi mūḍhatā || 28 ||
[Analyze grammar]

yadi tvasti bhavatsatyamantarbhāvitacetanam |
jīvatastattavātyantamabhāvaṃ ka ivecchati || 29 ||
[Analyze grammar]

kiṃ tu nāstyasi satyena vadāmi tava sundara |
tena mithyaiva jīvāmītyāsthayā mā bhavāsukhi || 30 ||
[Analyze grammar]

prakrame vāsi nāstyeva yā vā bhrāntyā tvadastitā |
sāpīdānīṃ vicāreṇa bhṛśaṃ saṅkṣayamāgatā || 31 ||
[Analyze grammar]

etāvadeva te rūpaṃ sādho yadavicāraṇam |
vicāre vihite samyaktvamarūpamasatsthitam || 32 ||
[Analyze grammar]

avicārātprajātaṃ tvamanālokāttamo yathā |
vicāreṇopaśāntaṃ tvamālokena tamo yathā || 33 ||
[Analyze grammar]

etāvantaṃ sakhe kālaṃ babhūvālpavivekitā |
tāvataivātipīnatvamabhūdduḥkhaikakāraṇam || 34 ||
[Analyze grammar]

mohasaṅkalpamātreṇa bālavetālavadbhavat |
babhūvātyantasaṅkalpe kṣīṇe tvayi bhavatsthitam || 35 ||
[Analyze grammar]

idānīmuditaṃ nityaṃ tvaṃ prāgrūpe kṣayaṃ gate |
vivekasya prasādena vivekāya namo namaḥ || 36 ||
[Analyze grammar]

babhūvithāprabuddhaṃ tvaṃ cittakātyantabodhataḥ |
cittatāyāṃ vinaṣṭāyāṃ sthitastvaṃ parameśvaraḥ || 37 ||
[Analyze grammar]

prāksvarūpavilāsaste śreyasi sthitimāgataḥ |
samastavāsanonmuktaḥ sampratyasi maheśvaraḥ || 38 ||
[Analyze grammar]

yasyāvivekādutpattiḥ sa vivekādvinaśyati |
prakāśena prayātyantamanālokodbhavaṃ tamaḥ || 39 ||
[Analyze grammar]

anicchato'pi te sādho vicāre sthitimāgate |
arthato'yamupāyāto vināśaḥ sukhasiddhaye || 40 ||
[Analyze grammar]

tasmānnāstyasi nirṇītamiti siddhāntayuktibhiḥ |
mitrendriyeśvara svasti bhavatastvastamāgatam || 41 ||
[Analyze grammar]

nityaṃ pūrvamabhūtāya nāstirūpāya samprati |
bhaviṣyate ca nodarkaḥ svamanaḥ svasti te'stviti || 42 ||
[Analyze grammar]

parinirvāmi śānto'smi diṣṭyāsmi vigatajvaraḥ |
svātmanyevāvatiṣṭhe'haṃ turyarūpe pade sthitaḥ || 43 ||
[Analyze grammar]

ato nāstyeva nāstyeva saṃsārī cittasaṃsthitiḥ |
ātmā tvastyeva cāstyeva yasmādanyanna vidyate || 44 ||
[Analyze grammar]

ayamātmeti kalanā manye no nirmalāntarā |
pratiyogivyavacchedakalanaikasya vā kutaḥ || 45 ||
[Analyze grammar]

ahaṃ tenāyamātmeti kalanāmanudāharan |
maunī svātmani nirvāmi taraṅga iva vāriṇi || 46 ||
[Analyze grammar]

saṃśāntavāsanamanāśritacetanāṃśamaprāṇasañcaraṇamastavināśadoṣam |
saṃvedyavarjitamupetya susaṃvidaṃśaṃ śāmyāmi maunamayameva nirīhamantaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 84

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: