Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyopākhyāne cittānuśāsanaṃ nāma sargaḥ |
tryaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
vītahavyo mahābuddhirvindhyādrau kandarodare |
kṣurāgraśitayā buddhyā bhūyaścedaṃ vyacārayat || 1 ||
[Analyze grammar]

mūrkhendriyagaṇāśeṣe samagraracanānvite |
sarvasaṅkalpavalite sarvāṅkuraparāvṛte || 2 ||
[Analyze grammar]

samagraparivāre'smin sarvanāśe tavotthite |
nūnamevābhyudetyātmā tamasīva kṣate raviḥ || 3 ||
[Analyze grammar]

nityodito'pi bhavato nodeti parameśvaraḥ |
ravirandhekṣaṇasyeva vāsanāvalitātmanaḥ || 4 ||
[Analyze grammar]

vāsanāmalasaṃśāntau tvaṃ samūlaṃ vinaśyasi |
tataḥ prakaṭatāmeti brahma bṛṃhitacidghanam || 5 ||
[Analyze grammar]

bandho hi vāsanāmātraṃ tatkṣayo mokṣa ucyate |
vāsanārajjuvicchedavilāsenodito bhava || 6 ||
[Analyze grammar]

indriyālī vibhau dṛṣṭe kṣīyate sahavāsanā |
āndhyasaṅkalpanā kāle nāndhyakṣaya ivodite || 7 ||
[Analyze grammar]

ātmalābhe kṣayaṃ yāti manaṣṣaṣṭhendriyāvalī |
indriyāvalināśe ca svātmanātmopalabhyate || 8 ||
[Analyze grammar]

satataṃ śreyase tasmāddvayameva samācaret |
ātmalābhendriyavaśāvabhyāsenaiva sidhyataḥ || 9 ||
[Analyze grammar]

svayaṃ guṇasamāhāraḥ kṣīyate dṛṣṭa ātmani |
śārvaro bhūtasaṃrambho divākara ivodite || 10 ||
[Analyze grammar]

yasmindṛṣṭe kṣayaṃ yāti yaḥ sa tena satā kṣayī |
kathaṃ sambandhamāyāti cetanena jaḍātmakaḥ || 11 ||
[Analyze grammar]

prakāśasyāprakāśena śītalenoṣṇarūpiṇaḥ |
jīvatā pramṛtasyeva na sambhavati saṅgamaḥ || 12 ||
[Analyze grammar]

kva samagrakalātītaḥ kva samagrakalānvitaḥ |
kva nityaḥ samprakāśātmā kvānityastimirākṛtiḥ || 13 ||
[Analyze grammar]

nityamastamitākāraḥ kva nityoditacidvapuḥ |
kva cāsajjaḍamūkāndhaḥ kva sarvālokacidghanaḥ || 14 ||
[Analyze grammar]

ātmendriyagaṇairyukta ityanarthāya niścayaḥ |
yāvadajñānamevāntarbālānāmeva valgati || 15 ||
[Analyze grammar]

tajjñānāmātmanā saṅgo nendriyāṇāmiti sthite |
akṣagrāme kṣayaṃ yāte paramātmamayaṃ jagat || 16 ||
[Analyze grammar]

yayāyuktyā mudhaiṣā te śaṅkā sphurati pīvarī |
ātmā kalaṅkita iti sā vinaṣṭājñatādhunā || 17 ||
[Analyze grammar]

anigīrṇaviṣo mūrkhaḥ sa yāto viṣamūrchanām |
ātmendriyaśaṭhairyukta iti yenāśrito'ntaram || 18 ||
[Analyze grammar]

duḥkhiṣvindriyamūrkheṣu sukheṣūpahateṣu vā |
sākṣiṇo'kṣīṇasadvṛtterātmanaḥ kimivāgatam || 19 ||
[Analyze grammar]

cittendriyātmanāṃ saṅga iti no sambhavatyalam |
sambandhābhāvasaṃsiddhau bhoktṛtākartṛte katham || 20 ||
[Analyze grammar]

nātaḥ kartā na bhoktāsmi na mokṣo'sti na bandhanam |
nāhamasmi na cānyo'sti saṃvidātmāstyalepakaḥ || 21 ||
[Analyze grammar]

sa evāhaṃ sa eva tvaṃ sa jagatso'mbaraṃ sa bhūḥ |
sarvaṃ nūnaṃ sa eveti nirṇīte kiṃ vimuhyasi || 22 ||
[Analyze grammar]

saṃvidaścyavanaṃ duḥkhaṃ saṃvido mā cyuto bhava |
etāvataikadhyānena nityadhyāno bhavātmadṛk || 23 ||
[Analyze grammar]

abhāve duḥkhadasyāntardṛśyādṛśyasya vastunaḥ |
saṅkalponmukhatāṃ viddhi duḥkhadāṃ saṃvidaścyutim || 24 ||
[Analyze grammar]

jaḍeṣūpalabhedeṣu manodehendriyādiṣu |
kīdṛśī kartṛtā citta kathaṃ vyomni vanaṃ bhavet || 25 ||
[Analyze grammar]

nirastakalanāpaṅke mananadhvaṃsarūpiṇi |
na caivātmani kartṛtvaṃ sambhavatyambarāṅgavat || 26 ||
[Analyze grammar]

ayaṃ kevalamātmaiva nānānānātayātmani |
sphuratyabdhirivāmbhobhirmudhā lokaḥ kadarthitaḥ || 27 ||
[Analyze grammar]

ābhāsamātre sarvasmin sphuratyasmiṃścidātmani |
dvitīyā nāsti kalanā taptāṅgāra ivāmbudhau || 28 ||
[Analyze grammar]

kalanārahite deve dehe manasi vā jaḍe |
saṃvitsaṃvedyanirmuktā sārā sundara netarat || 29 ||
[Analyze grammar]

idamanyadidaṃ cānyacchubhaṃ vāśubhameva vā |
iti saṅkalpanā nāsti yathā nabhasi kānanam || 30 ||
[Analyze grammar]

saṃvedyarahitaṃ saṃvinmātramevedamātatam |
tatrāyamahamanyo'yamiti saṅkalpanā katham || 31 ||
[Analyze grammar]

anādimati nīrūpe sarvage vitatātmani |
āropayetkaḥ kalanāmṛgvedaṃ vyomni ko likhet || 32 ||
[Analyze grammar]

nityodite sakalavastupadārthasāre deve sthite bharitanirbharabhūridikkam |
ātmanyasattvamiti sādhu gate'malatvātkṣīṇau sukhāsukhalavau mama vai samoham || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 83

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: