Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāghavapraśno nāma sargaḥ |
pañcamaḥ sargaḥ |
vasiṣṭhaḥ |
idamuttamasiddhāntasundaraṃ sundarākṛte |
upaśāntiprakaraṇaṃ śṛṇuṣvāvahito hitam || 1 ||
[Analyze grammar]

dīrghasaṃsāramāyeyaṃ rāma rājasatāmasaiḥ |
dhāryate puruṣairnityaṃ sustambhairiva maṇḍapaḥ || 2 ||
[Analyze grammar]

sattvasthajātibhirvīraistvādṛśairguṇabṛṃhitaiḥ |
helayā tyajyate pakvā māyeyaṃ tvagivoragaiḥ || 3 ||
[Analyze grammar]

ye sattvajātayaḥ prājñāstathā rājasasāttvikāḥ |
vicārayanti te sādho jagatpūrvāparaṃ param || 4 ||
[Analyze grammar]

śāstrasajjanasatkārasaṅgenāpagatainasām |
sārāvalokinī buddhirjāyate dīpikopamā || 5 ||
[Analyze grammar]

svayameva vicāreṇa vicāryātmānamātmanā |
yāvannādhigataṃ jñeyaṃ na tāvadadhigamyate || 6 ||
[Analyze grammar]

prajñāvatāṃ nayavatāṃ dhīrāṇāṃ kulaśālinām |
jātyā rājasasattvānāṃ mukhyastvaṃ kulanandana || 7 ||
[Analyze grammar]

svayamālokaya prājña saṃsārārambhadṛṣṭiṣu |
kiṃ satyaṃ kimasatyaṃ vā bhava satyaparāyaṇaḥ || 8 ||
[Analyze grammar]

ādāvante ca yannāsti kīdṛśī tasya satyatā |
ādāvante ca yannityaṃ tatsatyaṃ rāma netarat || 9 ||
[Analyze grammar]

ādyantāsanmaye yasya vastunyārajyate manaḥ |
tasya mugdhapaśorjantorvivekaḥ kena janyate || 10 ||
[Analyze grammar]

jāyate mana eveha mana eveha vardhate |
samyagdarśanadṛṣṭyā tu mana eva vilīyate || 11 ||
[Analyze grammar]

rāmaḥ |
jñātametanmayā brahmanyathāsminbhuvanatraye |
mana eva hi saṃsāri jarāmaraṇabhājanam || 12 ||
[Analyze grammar]

yastasyottaraṇopāyastaṃ me brūhi viniścitam |
hārdaṃ tamastvayārkeṇa rāghavāṇāṃ vināśyate || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
pūrvaṃ rāghava śāstreṇa vairāgyeṇa vareṇa ca |
tathā sajjanasaṅgena nīyate puṇyatāṃ manaḥ || 14 ||
[Analyze grammar]

saujanyabṛṃhitaṃ ceto yadā vairāgyamāgatam |
tadānugamyā guravo vijñānaguravo hi ye || 15 ||
[Analyze grammar]

tatastadupadiṣṭena kṛtvā dhyānārcanādikam |
krameṇa padamāpnoti tad yatparamapāvanam || 16 ||
[Analyze grammar]

vicāreṇāvadātena paśyatyātmānamātmanā |
indunā śītalenāntarbimbaṃ svamiva tejasā || 17 ||
[Analyze grammar]

tāvadbhavamahāmbhodhau janastṛṇavaduhyate |
vicārataṭaviśrāntimeti yāvanna cetasā || 18 ||
[Analyze grammar]

vicāreṇa parijñātavastuno'sya janasya dhīḥ |
sarvānadhaḥ karotyādhīn somyāmbha iva vālukāḥ || 19 ||
[Analyze grammar]

idaṃ rukmamidaṃ bhasma parijñāte iti sphuṭam |
na yathā hemakārasya moho jñātātmanastathā || 20 ||
[Analyze grammar]

akṣayo'yamanāśātmā svātmetyavagate ciram |
bhavatīti hi kasyeha mohasyāvasaraḥ kutaḥ || 21 ||
[Analyze grammar]

aparijñātasāre hi maṇau mūlye vimuhyate |
jñātasāre tvasandigdhamūlye kva kila mūḍhatā || 22 ||
[Analyze grammar]

he janā aparijñāta ātmā vo duḥkhasiddhaye |
parijñātastvanantāya sukhāyopaśamāya ca || 23 ||
[Analyze grammar]

miśrībhūtamivānena dehenopahatātmanā |
vyastīkṛtya svamātmānaṃ svasthā bhavata māciram || 24 ||
[Analyze grammar]

dehenāsya na sambandho manāgevāmalātmanaḥ |
hemnaḥ paṅkalaveneva tadgatasyāpi mānavāḥ || 25 ||
[Analyze grammar]

pṛthagātmā pṛthagdeho jalapadmadalopamau |
ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me || 26 ||
[Analyze grammar]

jaḍadharmi mano yāvadgartakacchapavatsthitam |
bhogamandavapurmūḍhaṃ vismṛtātmavicāraṇam || 27 ||
[Analyze grammar]

tāvatsaṃsāratimiraṃ sendunāpi savahninā |
arkadvādaśakenāpi manāgapi na bhidyate || 28 ||
[Analyze grammar]

samprabuddhe hi manasi svāṃ vivecayati sthitim |
naiśamarkodaya iva tamo hārdaṃ palāyate || 29 ||
[Analyze grammar]

nityamuttamabodhāya bhogaśayyāgataṃ manaḥ |
bodhayedbhavabhedāya bhavo hyatyantaduḥkhadaḥ || 30 ||
[Analyze grammar]

yathā rajobhirgaganaṃ yathā kamalamambubhiḥ |
na lipyate'pi saṃśliṣṭairdehairātmā tathaiva vaḥ || 31 ||
[Analyze grammar]

kardamādi yathā hemnaśśliṣṭameva pṛthaksthitam |
nāntaḥ pariṇatiṃ yāti jaḍo dehastathātmanaḥ || 32 ||
[Analyze grammar]

sukhaduḥkhānubhāvitvamātmanītyavabudhyate |
asatyameva gagane dvīndutāmlānate yathā || 33 ||
[Analyze grammar]

sukhaduḥkhe hi dehasya sarvātītasya nātmanaḥ |
ete hyajñānakasyaiva tasminnaṣṭe na kasyacit || 34 ||
[Analyze grammar]

na kasyacitsukhaṃ kiñcidduḥkhaṃ ca na ca kasyacit |
sarvamātmamayaṃ śāntamanantaṃ paśya rāghava || 35 ||
[Analyze grammar]

imā yāḥ paridṛśyante vitatāḥ sṛṣṭidṛṣṭayaḥ |
payasīva taraṅgāstāḥ piñchā vyomnīva vātmani || 36 ||
[Analyze grammar]

yathā maṇirdadātyātmacchāyāḥ svayamakāraṇam |
tejomayīstathaivāyamātmā sṛṣṭīḥ prayacchati || 37 ||
[Analyze grammar]

ātmā jagacca sumate naikaṃ na dve na cāpyasat |
ābhāsamātramevedamitthaṃ samprati jṛmbhate || 38 ||
[Analyze grammar]

samastaṃ khalvidaṃ brahma sarvamātmedamātatam |
ahamanyadidaṃ cānyaditi bhrāntiṃ tyajānagha || 39 ||
[Analyze grammar]

tate brahmaghane nitye sambhavanti na kalpanāḥ |
vicchittayaḥ payorāśau yathā rāma jaletarāḥ || 40 ||
[Analyze grammar]

ekasminneva sarvasminparamātmani vistṛte |
dvitīyā kalpanā nāsti vahnau himakaṇo yathā || 41 ||
[Analyze grammar]

bhāvayannātmanātmānaṃ cidrūpeṇaiva cinmayam |
jagajjālamayaṃ hyātmā svayamātmani jṛmbhate || 42 ||
[Analyze grammar]

na śoko'sti na moho'sti na janmāsti na janmavān |
yadastīha tadevāsti vijvaro bhava rāghava || 43 ||
[Analyze grammar]

samaḥ svasthaḥ sthiramatiśśāntaśśāntamanā muniḥ |
maunī varamaṇisvaccho vijvaro bhava rāghava || 44 ||
[Analyze grammar]

nirdvandvo nityasattvastho niryogakṣema ātmavān |
advitīyo viśokātmā vijvaro bhava rāghava || 45 ||
[Analyze grammar]

viviktaśśāntasaṅkalpo dhīradhīrūrjitāśayaḥ |
yathāprāptānuvartī ca vijvaro bhava rāghava || 46 ||
[Analyze grammar]

vītarāgo nirāyāso vimanā vītakalmaṣaḥ |
nādātā na parityāgī vijvaro bhava rāghava || 47 ||
[Analyze grammar]

viśvātītaṃ padaṃ prāptaḥ prāptaprāptavyapūritaḥ |
pūrṇārṇavavadakṣubdho vijvaro bhava rāghava || 48 ||
[Analyze grammar]

vikalpajālanirmukto māyāñjanavivarjitaḥ |
ātmanātmani tṛptātmā vijvaro bhava rāghava || 49 ||
[Analyze grammar]

anantāpāraparyantavapurātmavidāṃ varaḥ |
dharādharaśirodhīro vijvaro bhava rāghava || 50 ||
[Analyze grammar]

ātmanyevātmanaudāryaṃ bhaja pūrṇa ivārṇavaḥ |
ātmanyevātmanāhlādaṃ bhaja pūrṇendubimbavat || 51 ||
[Analyze grammar]

viśvaprapañcaracaneyamasatyarūpā nāsatyarūpamanudhāvati nāma tajjñaḥ |
tajjño'si śāntakalano'si nirāmayo'si nityodito'si bhava sundara śāntaśokaḥ || 52 ||
[Analyze grammar]

ekātapatramavanau guruṇopadiṣṭaḥ samyakprapālaya ciraṃ samayeha dṛṣṭyā |
rājyaṃ samastaguṇarañjitarājalokastyāgo na yukta iha karmasu nāpi rāgaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: