Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sabhāsaṃsthānavarṇanaṃ nāma sargaḥ |
caturthaḥ sargaḥ |
vālmīkiḥ |
meghagambhīrayā vācā visrabdhapadasundaram |
idaṃ daśaratho vākyamuvāca munināyakam || 1 ||
[Analyze grammar]

bhagavan hyastanena tvaṃ vākyasandarbhajanmanā |
kaccinmukto'si khedena tapaḥkārśyātiśāyinā || 2 ||
[Analyze grammar]

hyastvayokto ya ānandī vivikto vacasāṃ gaṇaḥ |
amṛtāvarṣaṇeneva tenehāśvāsitā vayam || 3 ||
[Analyze grammar]

candrāṃśava ivotsārya tamāṃsyamṛtanirmitāḥ |
antaśśītalayantyetā mahatāmamalā giraḥ || 4 ||
[Analyze grammar]

apūrvāhlādadāyinya uccaistarapadāśrayāḥ |
atimohāpahāriṇyaḥ sūktayo'mṛtavṛṣṭayaḥ || 5 ||
[Analyze grammar]

ātmaratnāvalokaikadīpikā pāramārthikī |
yasmāduktilatodeti sa vandyaḥ sajjanadrumaḥ || 6 ||
[Analyze grammar]

durīhitaṃ durvihitaṃ sarvaṃ sajjanasūktayaḥ |
pramārjayanti śītāṃśostamaskāṇḍamivāṃśavaḥ || 7 ||
[Analyze grammar]

tṛṣṇālobhādayo'smākaṃ saṃsāranigaḍā mune |
tavoktyā tanutāṃ yātāśśaradīvāsitāmbudāḥ || 8 ||
[Analyze grammar]

sampravṛttā vayaṃ draṣṭumātmānamapakalmaṣam |
rasāñjanānītadṛśo jātyandhā iva kāñcanam || 9 ||
[Analyze grammar]

saṃsāravāsanānāmnī mihikā hṛdayāmbare |
pravṛttā tanutāṃ gantuṃ tvaduktiśaradeha naḥ || 10 ||
[Analyze grammar]

mune mandāramañjaryastaraṅgā vāmṛtāmbhasaḥ |
na tathāhlādayantyantaryathodāradhiyāṃ giraḥ || 11 ||
[Analyze grammar]

yad yad rāghava saṃyāti mahājanasaparyayā |
dinaṃ tadiha sālokaṃ śeṣāstvandhā dinālayaḥ || 12 ||
[Analyze grammar]

rāma rājīvapattrākṣa prakṛtārthadidṛkṣayā |
munimābodhaya punaḥ prasāde samavasthitam || 13 ||
[Analyze grammar]

ityukte bhūbhṛtā tatra rāmābhimukhamāsthitaḥ |
uvācedamudārātmā vasiṣṭho bhagavānmuniḥ || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāghava svakulaikendo taṃ mayoktaṃ mahāmate |
kaccitsmarasi vākyārthaṃ pūrvāparavicāritam || 15 ||
[Analyze grammar]

utpattīnāṃ vicitrāṇāṃ sattvādiguṇabhedataḥ |
kaccitsmarasi sarvāsāṃ vibhāgamarimardana || 16 ||
[Analyze grammar]

kaccitsarvamasarvaṃ ca sadasacca sadoditam |
rūpaṃ smarasi devasya vimalaṃ paramātmanaḥ || 17 ||
[Analyze grammar]

yathedamuditaṃ viśvaṃ viśveśādīśvareśvarāt |
kaccitsmarasi tatsādho sādhuvādaikabhājana || 18 ||
[Analyze grammar]

rūpaṃ kaccidavidyāyāḥ phalgubhaṅguramātatam |
anantamantavaccaiva samyaksmarasi sanmate || 19 ||
[Analyze grammar]

cittameva naro nānyaditi yatpratipāditam |
lavaṇādivicāreṇa kaccitsmarasi sādhu tat || 20 ||
[Analyze grammar]

vākyārthaścākhilaḥ kaccittvayā rāma vicāritaḥ |
hyastanasya vicārasya rātrau hṛdi niveśitaḥ || 21 ||
[Analyze grammar]

bhūyo bhūyaḥ parāmṛṣṭaṃ hṛdaye suniyojitam |
prayojanaṃ phalatyuccairna helāhatasaṃsthiti || 22 ||
[Analyze grammar]

bhājanaṃ tvaṃ viviktānāṃ vacasāṃ śuddhiśālinām |
viviktahṛdayo veṇurmuktānāmiva mānada || 23 ||
[Analyze grammar]

vālmīkiḥ |
kamalāsanaputreṇa muninā sumahaujasā |
evaṃvitīrṇāvasaro rāmo vākyamuvāca ha || 24 ||
[Analyze grammar]

rāmaḥ |
bhagavan sarvadharmajña tavaivaitadvijṛmbhitam |
yadahaṃ paramodāraṃ buddhavānvacanaṃ tava || 25 ||
[Analyze grammar]

yadādiśasi tatsarvaṃ tathaiva na tadanyathā |
apāstanidreṇa mayā vākyārtho niśi cintitaḥ || 26 ||
[Analyze grammar]

bhavāndhakārakṣataye bhavatorvīvivasvatā |
hyaḥ prasāritamāhlādi vāgraśmipaṭalaṃ prabho || 27 ||
[Analyze grammar]

tadadīnamadīnātman sarvamantaḥkṛtaṃ mayā |
ramyaṃ puṇyaṃ vicitraṃ ca ratnavṛndamivābdhinā || 28 ||
[Analyze grammar]

hitānubandhi hṛdyaṃ ca puṇyamānandasādhanam |
śirasā dhriyate kairno siddhyai tvadanuśāsanam || 29 ||
[Analyze grammar]

prakṣīyamāṇasaṃsāranīhārāvaraṇā vayam |
prasannāstvatprasādena varṣānta iva vāsarāḥ || 30 ||
[Analyze grammar]

āpātamadhurārambhaṃ madhye saubhāgyavardhanam |
anuttamaphalodarkaṃ puṇyaṃ tvadanuśāsanam || 31 ||
[Analyze grammar]

vikāsi sitamamlānamāhlādi muditāśayam |
tvadvacaḥkusumaṃ nityaṃ śrīmatphaladamastu naḥ || 32 ||
[Analyze grammar]

sakalaśāśvataśāstraviśārada prasṛtapuṇyajalaikamahāhrada |
bhaja bhṛśaṃ vitatavrata samprati prasṛtatāṃ hatakilbiṣa māṃ prati || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: