Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne bhārgavajanmāntaravarṇanaṃ nāma sargaḥ |
saptatriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
vicārayantastattvajñā iti te jāgatīrgatīḥ |
samaṅgāyāstaṭāttasmātpraceluścañcalāṃśavaḥ || 1 || kramādākāśamākramya nirgatyāmbudakoṭaraiḥ |
samprāpuḥ siddhamārgeṇa mandaraṃ hemakandaram || 2 ||
[Analyze grammar]

adhityakāyāṃ tasyādrerārdraparṇāvaguṇṭhitām |
dadarśa bhārgavaśśuṣkāṃ pūrvajanmodbhavāṃ tanum || 3 ||
[Analyze grammar]

uvāca cedaṃ he tāta tanvī tanuriyaṃ hi sā |
yā tvayā sukhasambhogaiḥ purā samabhilālitā || 4 ||
[Analyze grammar]

iyaṃ sā mattanuryasyā mandārakusumotkaraiḥ |
racitāśśītalāśśayyā merūpavanabhūmiṣu || 5 ||
[Analyze grammar]

iyaṃ sā mattanurmattadevastrīgaṇalālitā |
sarīsṛpamukhakṣuṇṇā paśya śete dharātale || 6 ||
[Analyze grammar]

nandanodyānaṣaṇḍeṣu mama tanvā yayānayā |
ciraṃ vilasitaṃ seyaṃ śuṣkakaṅkālatāṃ gatā || 7 ||
[Analyze grammar]

surāṅganāṅgasaṃsaṅgāduttuṅgānaṅgaraṅgayā |
cetovṛttyā rahitayā tanveha mama śuṣyate || 8 ||
[Analyze grammar]

teṣu teṣu vilāseṣu tāsu tāsu daśāsu ca |
tathā tā bhāvanā baddhvā kathaṃ svastho'si dehaka || 9 ||
[Analyze grammar]

hā tano kvāvabhagnāsi tāpasaṃśoṣamāgatā |
karaṅkatāṃ prayātāsi māṃ bhāvayasi durbhage || 10 ||
[Analyze grammar]

dehenāhaṃ vilāseṣu yenaiva mudito'bhavam |
kaṅkalatāmupagatāttasmādeva bibhemyaham || 11 ||
[Analyze grammar]

tārājālasamākāro yatra hāro'bhavatpurā |
mamorasi nilīyante paśya tatra pipīlakāḥ || 12 ||
[Analyze grammar]

dravatkāñcanakāntena lobhaṃ nītā varāṅganāḥ |
yena madvapuṣā tena paśya kaṅkalatohyate || 13 ||
[Analyze grammar]

paśyeme vitatāsyena tāpasaṃśuṣkakṛttinā |
matkaṅkālakuvaktreṇa vitrāsyante vane mṛgāḥ || 14 ||
[Analyze grammar]

paśyātisaṃśuṣkatayā śavodaradarī mama |
prakāśārkāṃśujālena vivekeneva śobhate || 15 ||
[Analyze grammar]

mattanuḥ pariśuṣkeyaṃ sthitottānā vanāvanau |
vairāgyaṃ nayatīvātmatucchatvenāmbarasthitān || 16 ||
[Analyze grammar]

śabdarūparasasparśagandhalobhavimuktayā |
nirvikalpasamādhyeva mama tanvoṣyate girau || 17 ||
[Analyze grammar]

saṃśānte cittavetāle yāmānandakalāṃ tanuḥ |
yāti tāmapi rājyena jāgatena na gacchati || 18 ||
[Analyze grammar]

paśya viśrāntasarvehaṃ vigatāśeṣakautukam |
nirastakalpanājālaṃ sukhaṃ śete kalevaram || 19 ||
[Analyze grammar]

cittamarkaṭasaṃrambhasaṅkṣubdhaḥ kāyapādapaḥ |
tathā vegena calati yathā mūlāni kṛntati || 20 ||
[Analyze grammar]

cittānarthavimukto'drau gajābhraharivibhramam |
nāyaṃ paśyati me dehaḥ parānanda iva sthitaḥ || 21 ||
[Analyze grammar]

sarvāśājvarasammohamihikāśaradāgamam |
acittatvaṃ vinā nānyacchreyaḥ paśyāmi jantuṣu || 22 ||
[Analyze grammar]

ta eva sukhasambhogasīmāntaṃ samupāgatāḥ |
mahādhiyaśśāntadhiyo ye yātā vimanaskatām || 23 ||
[Analyze grammar]

sarvaduḥkhadaśāmuktāṃ saṃśāntāṃ vigatajvarām |
diṣṭyā paśyāmyamananāṃ vane tanumimāmaham || 24 ||
[Analyze grammar]

rāmaḥ |
bhagavan sarvadharmajña bhārgaveṇa tadā kila |
subahūnyupabhuktāni śarīrāṇi punaḥ punaḥ || 25 ||
[Analyze grammar]

bhṛguṇotpādite kāye tattasmiṃstasya kiṃ mune |
mahānatiśayo jātaḥ paridevanameva vā || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
śukrasya kalanā rāma yāsau jīvadaśāṃ gatā |
karmātmikā samutpannā bhṛgorbhārgavarūpiṇī || 27 ||
[Analyze grammar]

sā hīdamprathamatvena sametya paramātpadāt |
bhūtākāśapadaṃ prāpya vātavyāvalitā satī || 28 ||
[Analyze grammar]

prāṇāpānapravāheṇa praviśya hṛdayaṃ bhṛgoḥ |
krameṇa vīryatāmetya sampannauśanasī tanuḥ || 29 ||
[Analyze grammar]

vihitabrāhmasaṃskārā tataḥ sā pituragragā |
kālena mahatā prāptā śuṣkakaṅkālarūpatām || 30 ||
[Analyze grammar]

idamprathamamāyātā yadā sā brahmaṇastanuḥ |
tatastāṃ prati śukreṇa tadā tatparidevitam || 31 ||
[Analyze grammar]

vītarāgo'pyaniccho'pi samaṅgāviprarūpavān |
svāṃ śuśoca tanuṃ śukraḥ svabhāvo hyeṣa dehajaḥ || 32 ||
[Analyze grammar]

kiṃ tu pradarśitaṃ tena śokavyājena dhīmatām |
vairāgyapratipattyai tatpṛthaktvaṃ dehadehinoḥ || 33 ||
[Analyze grammar]

jñasyājñasya ca dehasya yāvajjīvamayaṃ kramaḥ |
lokavadvyavahāro yatsaktyāsaktyātha vā sadā || 34 ||
[Analyze grammar]

ye parijñātagatayo ye cājñāḥ paśudharmiṇaḥ |
lokasaṃvyavahāreṣu te sthitā vanajālavat || 35 ||
[Analyze grammar]

vyavahārī yathaivājñastathaiva kila paṇḍitaḥ |
vāsanāmātrabhedo'tra kāraṇaṃ bandhamokṣayoḥ || 36 ||
[Analyze grammar]

yāvaccharīraṃ tāvaddhi duḥkhe duḥkhaṃ sukhe sukham |
asaṃsaktadhiyo dhīrā darśayantyaprabuddhavat || 37 ||
[Analyze grammar]

sukheṣu sukhitā nityaṃ duḥkhitā duḥkhavṛttiṣu |
mahātmāno hi dṛśyante nūnamantastu śītalāḥ || 38 ||
[Analyze grammar]

stambhasya pratibimbāni kṣubhyanti na vapuḥ sthiram |
jñasya karmendriyāṇyeva kṣubhyanti na manaḥ sthiram || 39 ||
[Analyze grammar]

calācalatayā tajjño lokavṛttiṣu tiṣṭhati |
adhassthitiriva svacchaṃ pratibimbeṣu bhāskaraḥ || 40 ||
[Analyze grammar]

santyaktalokakarmāpi baddha evāprabuddhadhīḥ |
atyaktamohalīlo'pi mukta eva prabuddhadhīḥ || 41 ||
[Analyze grammar]

muktabuddhīndriyo mukto baddhakarmendriyo'pi hi |
baddhabuddhīndriyo baddho muktakarmendriyo'pi hi || 42 ||
[Analyze grammar]

sukhaduḥkhadṛśorloke bandhamokṣadṛśostathā |
heturbuddhīndriyāṇyeva tejāṃsīva prakāśane || 43 ||
[Analyze grammar]

bahirlokocitācārastvantarācāravarjitaḥ |
samo'sanniva tiṣṭha tvaṃ saṃśāntasakalaiṣaṇaḥ || 44 ||
[Analyze grammar]

sarvaiṣaṇāvimuktena svātmanātmani tiṣṭhatā |
kuru karmāṇi kāryāṇi nūnaṃ sāmanasi sthitiḥ || 45 ||
[Analyze grammar]

ādhivyādhimahāvarte garte saṃsāravartmani |
mamatogrāndhakūpe'sminmā patātapadāyini || 46 ||
[Analyze grammar]

na tvaṃ bhāveṣu no bhāvāstvayi tāmarasekṣaṇa |
śuddhabuddhasvabhāvastvamātmasaṃsthaḥ sthiro bhava || 47 ||
[Analyze grammar]

vyapagatamamatāmahāndhakāraṃ padamamalaṃ vigataiṣaṇaṃ sametya |
prabhavasi yadi cetaso mahātmaṃstadatidhiye mahate sate namaste || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 137

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: