Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne samāśvāsanaṃ nāma sargaḥ |
ṣaṭtriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha kālabhṛgū devau mandarācalakandarāt |
gantuṃ pravṛttāvavanau samaṅgāsaritastaṭam || 1 || tau śailādavarohantau dṛṣṭavantau mahādyutī |
navahemalatājālakuñjasuptānnabhaścarān || 2 ||
[Analyze grammar]

vallīvalayadolābhiḥ krīḍantīrgaganāṅganāḥ |
hariṇīmugdhamugdhākṣiprekṣitasmāritotpalāḥ || 3 ||
[Analyze grammar]

siṃhānadhyāsitottuṅgaśilāśakalaviṣṭarān |
dhṛtākārānivotsāhān helādṛṣṭajagattrayān || 4 ||
[Analyze grammar]

tālottālalatānyastahastān hastighaṭāpatīn |
madāvalepanidrālūnmadānmūrtimivāsthitān || 5 ||
[Analyze grammar]

puṣpakesararaktāṅgapavanāruṇavāladhīn |
cañcalāṃścamarāṃścāru bhūbhṛnmaṅgalacālitān || 6 ||
[Analyze grammar]

kṛtājasrapatatpuṣpadhārāsāranimajjanān |
bhramarān sarjakharjūraśākhāśaraṇatāṃ gatān || 7 ||
[Analyze grammar]

parasparaphalāghātakṣveḍāvijitakīcakān |
dhātupāṭalasadvaktrānmarkaṭānaṭanotkaṭān || 8 ||
[Analyze grammar]

latāvitānasañchannasānūpavanamandirān |
siddhānamaranārībhirmandārakusumāhatān || 9 ||
[Analyze grammar]

dhātupāṭalanirvāripayodapaṭasaṃvṛtān |
taṭānajanasaṃsargānbauddhānpravrājitāniva || 10 ||
[Analyze grammar]

saritaḥ kundamandārapinaddhalaharīghaṭāḥ |
sāgarotkatayevāttamadhumāsaprasādhanāḥ || 11 ||
[Analyze grammar]

puṣpabhārapinaddhāṅgānvṛkṣānpavanakampitān |
kṣīvāniva madhuprāptau ghūrṇanmadhukarekṣaṇān || 12 ||
[Analyze grammar]

śailarājaśriyaṃ sphītāṃ paśyantau tāvitastataḥ |
prāptavantau vasumatīṃ purapattanamaṇḍitām || 13 ||
[Analyze grammar]

kṣaṇādavāpatustatra puṣpalolataraṅgiṇīm |
samaṅgāṃ saritaṃ sādhū sarvapuṣpamayīmiva || 14 ||
[Analyze grammar]

dadarśātha taṭe tasyāḥ kasmiṃścittanayaṃ bhṛguḥ |
dehāntaraparāvṛttaṃ bhāvamanyamupāgatam || 15 ||
[Analyze grammar]

śāntendriyaṃ samādhisthamacañcalamanomṛgam |
sucirādiva viśrāntaṃ suciraṃ śramaśāntaye || 16 ||
[Analyze grammar]

cintayantamivānantāścirabhuktāścirojjhitāḥ |
saṃsārasāgaragatīrharṣaśokanirantarāḥ || 17 ||
[Analyze grammar]

nūnaṃ niścalatāṃ yātamatibhramitacakravat |
anantajagadāvartavivartātiśayādiva || 18 ||
[Analyze grammar]

ekāntasaṃsthitaṃ kāntaṃ kāntyaikākinamāśritam |
upaśāntehitaṃ tyaktacittasambhramasaṅgamam || 19 ||
[Analyze grammar]

nirvikalpasamādhisthaṃ virataṃ dvandvavṛttitaḥ |
hasantamakhilā lokagatīśśītalayā dhiyā || 20 ||
[Analyze grammar]

viditākhilavṛttāntaṃ vigatāśeṣakautukam |
nirastakalpanājālamālambitamahāpadam || 21 ||
[Analyze grammar]

anantaviśrāntitate pade viśrāntamātmani |
pratibimbamagṛhṇantaṃ sitaṃ maṇimiva sthitam || 22 ||
[Analyze grammar]

heyopādeyasaṅkalpavikalpābhyāṃ samujjhitam |
suprabuddhamatiṃ dhīraṃ dadarśa tanayaṃ bhṛguḥ || 23 ||
[Analyze grammar]

tamālokya bhṛgoḥ putraṃ kālo bhṛgumuvāca ha |
vākyamabdhidhvaninibhaṃ tava putrastvasāviti || 24 ||
[Analyze grammar]

vibudhyatāmiti girā samādhervirarāma saḥ |
bhārgavo'mbhodaghoṣeṇa śanairiva śikhaṇḍabhṛt || 25 ||
[Analyze grammar]

unmīlya netre so'paśyadagre kālabhṛgū prabhū |
samodayāvivāyātau devau śaśidivākarau || 26 ||
[Analyze grammar]

kadambalatikāpīṭhādathotthāya nanāma tau |
samaṃ samāgatau kāntau viprau hariharāviva || 27 ||
[Analyze grammar]

mithaḥ kṛtasamācārāśśilāyāṃ samupāviśan |
merupṛṣṭhe jagatpūjyā brahmaviṣṇuharā iva || 28 ||
[Analyze grammar]

atha śāntatapā nāma sa samaṅgātaṭe dvijaḥ |
tāv uvāca vacaśśāntamamṛtasyandasundaram || 29 ||
[Analyze grammar]

bhavatordarśanenāhamadya nirvṛtimāgataḥ |
samamāgatayorlokaṃ śītaloṣṇarucoriva || 30 ||
[Analyze grammar]

yo na śāstrairna tapasā na jñānena na vidyayā |
vinaṣṭo me manomohaḥ kṣīṇo'sau darśanena vām || 31 ||
[Analyze grammar]

na tathā sukhayantyantarnirmalāmṛtavṛṣṭayaḥ |
yathā praharṣayantyetā mahatāmeva dṛṣṭayaḥ || 32 ||
[Analyze grammar]

caraṇābhyāmimaṃ deśaṃ bhavantau bhūritejasau |
kau pavitritavantau naśśaśāṅkārkāvivāmbaram || 33 ||
[Analyze grammar]

ityuktavantaṃ provāca bhṛgurjanmāntarātmajam |
smarātmānaṃ prabuddho'si nājño'sīti raghūdvaha || 34 ||
[Analyze grammar]

prabodhito'sau bhṛguṇā janmāntaradaśā nijāḥ |
muhūrtamātraṃ sasmāra dhyānonmīlitalocanaḥ || 35 ||
[Analyze grammar]

athāsau vismayasmeramukho muditamānasaḥ |
vitarkamantharāṃ vācamuvāca vadatāṃ varaḥ || 36 ||
[Analyze grammar]

jayatyaviratārambhā niyatiḥ paramātmanaḥ |
yadvaśādidamābhogi jagaccakraṃ vivartate || 37 ||
[Analyze grammar]

mamānantānyatītāni janmānyaviditāni ha |
tāni tāntadaśāḍhyāni saṃsmṛtānyucitāni ca || 38 ||
[Analyze grammar]

bhuktāni bahukāryāṇi vicitravibhavānyati |
daśāphalānyanantāni kalpāntakalitāni ca || 39 ||
[Analyze grammar]

dṛṣṭāḥ kaṭhinasaṃrambhā vibhavopārjanabhramāḥ |
vihṛtaṃ vītaśokāsu ciraṃ merusthalīṣu ca || 40 ||
[Analyze grammar]

pītamāmodi mandārakusumāruṇitaṃ payaḥ |
mandākinyāḥ sakalhāraṃ taṭeṣvamarabhūbhṛtaḥ || 41 ||
[Analyze grammar]

bhrāntaṃ santānakuñjeṣu phullahemalatāliṣu |
merau kalpatarucchāyāpuṣpasundarasānuṣu || 42 ||
[Analyze grammar]

na tadasti na yadbhuktaṃ na tadasti na yatkṛtam |
na tadasti na yaddṛṣṭamiṣṭāniṣṭāsu dṛṣṭiṣu || 43 ||
[Analyze grammar]

jñātaṃ jñātavyamadhunā dṛṣṭaṃ draṣṭavyamakṣatam |
viśrānto'smi ciraśrānto gato me sakalo bhramaḥ || 44 ||
[Analyze grammar]

uttiṣṭha tāta gacchāmaḥ paśyāmo mandarasthitām |
tāṃ tanuṃ tāvadāśuṣkāṃ śuṣkāṃ vanalatāmiva || 45 ||
[Analyze grammar]

nāsamīhitamastīha na samīhitamasti me |
niyate racanāṃ draṣṭuṃ kevalaṃ viharāmyaham || 46 ||
[Analyze grammar]

kimiti subhagamāryasevitaṃ tatsthiramanuyāmi madekabhāvabuddhyā |
tadalamabhimatāmatairmamāstu prakṛtamimaṃ vyavahāramācarāmi || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 136

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: