Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne bhārgavaskhalanaṃ nāma sargaḥ |
aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha tāṃ manasā dhyāyaṃstatraivāmīlitekṣaṇaḥ |
ārabdhavānmanorājyamidamekaḥ kilośanāḥ || 1 || eṣā hi lalanā vyomni sahasranayanālaye |
samprāpto'yamahaṃ svargamālolasurasundaram || 2 ||
[Analyze grammar]

ime te mṛdumandārakusumottaṃsasundarāḥ |
dravatkanakaniṣṣyandavilāsivapuṣaḥ surāḥ || 3 ||
[Analyze grammar]

imāstā locanollāsasṛṣṭanīlābjavṛṣṭayaḥ |
mugdhā hāsavilāsinyaḥ kāntā hariṇadṛṣṭayaḥ || 4 ||
[Analyze grammar]

ime te kaustubhoddyotā anyo'nyapratibimbitāḥ |
viśvarūpopamākārā maruto mattakāśinaḥ || 5 ||
[Analyze grammar]

airāvaṇakaṭāmodaviraktamadhupaśrutāḥ |
imāstāḥ kākalīgītā gīrvāṇagaṇagītayaḥ || 6 ||
[Analyze grammar]

iyaṃ sā kanakāmbhojacaradvairiñcasārasā |
mandākinītaṭodyānaviśrāntasuranāyikā || 7 ||
[Analyze grammar]

ete te yamacandrendrasūryānilajalānalāḥ |
lokapālāstanūddyotakīrṇadīptojjvalārciṣaḥ || 8 ||
[Analyze grammar]

ayaṃ sa suravikrāntahetikaṇḍūyitānanaḥ |
airāvaṇo raṇaddantaprotadaityendramaṇḍalaḥ || 9 ||
[Analyze grammar]

ime te bhūtalasthānā vyomatārakatāṃ gatāḥ |
vaimānikāścalaccāruhāracāmarakuṇḍalāḥ || 10 ||
[Analyze grammar]

imāstā vividhodyānamaṇimandiramaṇḍitāḥ |
vimānapaṅktayaścārucāmīkaramayātapāḥ || 11 ||
[Analyze grammar]

merūpalatalāsphālaśīkarākīrṇadevatāḥ |
etāstāḥ kīrṇamandārā gaṅgāsalilavīcayaḥ || 12 ||
[Analyze grammar]

etāḥ prasṛtamandāramañjarīpuñjapiñjarāḥ |
dolālolāpsaraśśreṇyaśśakropavanavīthayaḥ || 13 ||
[Analyze grammar]

ime te kundamandāramakarandasugandhayaḥ |
candrāṃśunikarākārāḥ pārijātasamīraṇāḥ || 14 ||
[Analyze grammar]

puṣpakesaranīhārapaṭavāseraṇotsukaiḥ |
latāṅganāgaṇairvyāptamidaṃ tannandanaṃ vanam || 15 ||
[Analyze grammar]

kāntagītaravānandapranartitasurāṅganau |
imau tau vallakīsnigdhasvarau nāradatumburū || 16 ||
[Analyze grammar]

ime te puṇyakartāro bhūribhūṣaṇabhūṣitāḥ |
vyomanyuḍḍayamāneṣu vimāneṣu sukhaṃ sthitāḥ || 17 ||
[Analyze grammar]

madamanmathamattāṅgya imāstāḥ surayoṣitaḥ |
deveśvaraṃ niṣevante vanaṃ vanalatā iva || 18 ||
[Analyze grammar]

candrāṃśujālakusumāścintāmaṇigulucchakāḥ |
kalpavṛkṣa ime pakvaratnastabakadanturāḥ || 19 ||
[Analyze grammar]

iha tāvadimaṃ śakramahamāsanasaṃsthitam |
dvitīyamiva deveśaṃ pūjayaivābhivādaye || 20 ||
[Analyze grammar]

iti sañcintya śukreṇa manasaiva śacīpatiḥ |
tenābhivāditastatra dvitīya iva vai bhṛguḥ || 21 ||
[Analyze grammar]

atha sādaramutthāya śukraśśakreṇa pūjitaḥ |
gṛhītahastamānīya samīpa upaveśitaḥ || 22 ||
[Analyze grammar]

dhanyastvadāgamenādya svargo'yaṃ śukra śobhate |
uṣyatāṃ cirameveha śakra itthamuvāca tam || 23 ||
[Analyze grammar]

atha tatropaviśyāsau bhārgavaśśobhitānanaḥ |
śriyaṃ jahāra śaśinaḥ sakalasyāmalasya ca || 24 ||
[Analyze grammar]

sakalasuragaṇābhivandito'sau bhṛgutanayaśśatamanyupārśvasaṃsthaḥ |
cirataramatulāmavāpa tuṣṭiṃ naramatimujjhitavānalaṃ babhūva || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 128

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: