Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sthityaṅkurakathanaṃ nāma sargaḥ |
saptaviṃśatyuttaraśatatamaḥ sargaḥ |
rāmaḥ |
bhagavan sarvadharmajña pūrvāparavidāṃ vara |
ayaṃ manasi saṃsāraḥ sphāraḥ kathamiva sthitaḥ || 1 || yathāyaṃ manasi sphāra ārambhaḥ sphurati sphuṭam |
dṛṣṭāntadṛṣṭyā sphuṭayā tathā kathaya me'nagha || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathaindavānāṃ viprāṇāṃ jagantyavapuṣāmapi |
sthitāni jātadārḍhyāni manasīdaṃ tathā sthitam || 3 ||
[Analyze grammar]

lavaṇasya yathā rājñaścendrajālākulākṛteḥ |
caṇḍālatvamanuprāptaṃ tathedaṃ manasi sthitam || 4 ||
[Analyze grammar]

bhārgavasya ciraṃ kālaṃ svargabhogabubhukṣayā |
bhogeśvaratvaṃ ca yathā tathedaṃ manasi sthitam || 5 ||
[Analyze grammar]

rāmaḥ |
bhagavanbhṛguputrasya svargabhogabubhukṣayā |
kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rāma purā vṛttaṃ saṃvādaṃ bhṛgukālayoḥ |
sānau mandaraśailasya tamālaviṭapākule || 7 ||
[Analyze grammar]

purā mandaraśailasya sānau kusumasaṅkule |
atapyata tapo ghoraṃ kasmiṃścidbhagavānbhṛguḥ || 8 ||
[Analyze grammar]

tamupāste sma tejasvī bālaḥ putro mahāmatiḥ |
śukraḥ sakalacandrābhaḥ prakāśa iva bhāskaram || 9 ||
[Analyze grammar]

bhṛgurvaravane tasmin samādhāveva saṃsthitaḥ |
sarvakālaṃ samutkīrṇo vanopalatalādiva || 10 ||
[Analyze grammar]

śukraḥ kusumaśayyāsu kaladhautābjinīṣu ca |
mandāratarudolāsu bālo'ramata līlayā || 11 ||
[Analyze grammar]

vidyāvidyādṛśormadhye śukro'prāptamahāpadaḥ |
triśaṅkuriva rodo'ntaravartata tadā kila || 12 ||
[Analyze grammar]

nirvikalpasamādhisthe sa kadācitpitaryatha |
avyagro'bhavadekānte jitāririva bhūmipaḥ || 13 ||
[Analyze grammar]

dadarśāpsarasaṃ tatra gacchantīṃ nabhasaḥ pathā |
kṣīrodamadhyalulitāṃ lakṣmīmiva janārdanaḥ || 14 ||
[Analyze grammar]

mandāramālyavalitāṃ mandānilacalālakām |
hārijhāṅkārigamanāṃ sugandhitanabho'nilām || 15 ||
[Analyze grammar]

lāvaṇyapādapalatāṃ madaghūrṇitalocanām |
amṛtīkṛtataddeśāṃ dehendūdayakāntibhiḥ || 16 ||
[Analyze grammar]

kāntāmālokya tasyābhūdullāsataralaṃ manaḥ |
dṛṣṭe nirmalapūrṇendau vapurambunidheriva || 17 ||
[Analyze grammar]

manasijeṣuśatāhatamāśaye sa parirudhya manastadanūśanāḥ |
vigalitetaravṛttitayātmanā suravadhūmaya eva babhūva saḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 127

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: