Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

tataḥ śrutadhiyuktena samaṃ vimalabuddhinā |
sa śaśāṅkavatīhetorgacchannujjayinīṃ prati || 1 ||
[Analyze grammar]

mṛgāṅkadattaḥ saṃprāpadantarā narmadānadīm |
vīcivelladbhujalatāṃ vilasatphenapāṇḍurām || 2 ||
[Analyze grammar]

diṣṭyā miladamātyo 'yaṃ saṃvṛtta iti vīkṣya tam |
harṣādiva pranṛtyantīṃ hasantīṃ capalāśayām || 3 ||
[Analyze grammar]

tasyāṃ snānāvatīrṇe ca tasmin kaścid upāyayau |
tatra māyābaṭur nāma snātuṃ śabarabhūpatiḥ || 4 ||
[Analyze grammar]

taṃ snāntaṃ sahasotthāya trayo 'tra jalamānuṣāḥ |
yugapajjagṛhurbhillaṃ bhītinaśyatparicchadam || 5 ||
[Analyze grammar]

tad dṛṣṭvākṛṣṭakhaḍgo 'ntaḥ praviśya jalamānuṣān |
hatvā mṛgāṅkadattas tān bhillendraṃ tam amocayat || 6 ||
[Analyze grammar]

sa tadgrāhabhayānmukto bhillarājo jalotthitaḥ |
taṃ rājaputraṃ papraccha patitvā pādayos tataḥ || 7 ||
[Analyze grammar]

dhātrā kastvamihānītaḥ prāṇatrāṇāya me vada |
kasya cālaṃkṛto vaṃśastvayā sukṛtinaḥ pituḥ || 8 ||
[Analyze grammar]

ko vā kaṭākṣitaḥ puṇyair deśo yatra gamiṣyasi |
ity uktvā śrutadheḥ śrutvā tadvṛttāntamaśeṣataḥ || 9 ||
[Analyze grammar]

sutarāṃ praṇatastaṃ sa śabarendro 'bravītpunaḥ |
tarhyahaṃ te yathādiṣṭe sahāyo 'trābhivāñchite || 10 ||
[Analyze grammar]

sakhyā durgapiśācena mātaṅgapatinā saha |
tatprasādaṃ kuruṣvehi gṛhān bhṛtyasya me prabho || 11 ||
[Analyze grammar]

iti sapraṇayaistaistair vacobhiḥ prārthya taṃ tataḥ |
mṛgāṅkadattaṃ pallīṃ svāṃ śabarendro nināya saḥ || 12 ||
[Analyze grammar]

upācarac ca taṃ tatra yathāvatsvavibhūtibhiḥ |
rājaputramaśeṣeṇa pallīlokena pūjitam || 13 ||
[Analyze grammar]

so 'pi mātaṅgarājo 'tra sametyābhinananda tam |
dāsībhūya suhṛtprāṇapradaṃ nyastaśirā bhuvi || 14 ||
[Analyze grammar]

tato māyābaṭos tasya bhillendrasyānurodhataḥ |
mṛgāṅkadattas tatraiva tasthau kāṃścitsa vāsarān || 15 ||
[Analyze grammar]

ekadā ca sthite tasmindyūtaṃ sa śabareśvaraḥ |
samaṃ nijapratīhāreṇārebhe caṇḍaketunā || 16 ||
[Analyze grammar]

tāvannabhasi megheṣu garjatsu gṛhabarhiṇaḥ |
pranṛttāndraṣṭumuttasthau sa māyābaṭubhūpatiḥ || 17 ||
[Analyze grammar]

tataḥ sa dyūtarasikaḥ pratīhārastam abhyadhāt |
kimebhiḥ prekṣitai rājannasuśikṣitatāṇḍavaiḥ || 18 ||
[Analyze grammar]

sa mayūro gṛhe me 'sti nāsti yo 'nyatra bhūtale |
darśayiṣyāmi taṃ prātastubhyaṃ tadrasiko 'si cet || 19 ||
[Analyze grammar]

tac chrutvā darśanīyo me sarvathā sa tvayeti ca |
uktvā sa taṃ pratīhāraṃ dinakṛtyaṃ vyadhānnṛpaḥ || 20 ||
[Analyze grammar]

mṛgāṅkadatto 'pyākarṇya sarvaṃ tattatra sānugaḥ |
tathaivotthāya vidadhe snānāhārādikāḥ kriyāḥ || 21 ||
[Analyze grammar]

tato rātrāvupetāyāmandhe tamasi jambhite |
kastūrikānuliptāṅgo vasāno nīlavāsasī || 22 ||
[Analyze grammar]

sa rājaputraḥ svoddeśādvīracaryārthamekakaḥ |
suptānugādvāsagṛhātkhaḍgapāṇirviniryayau || 23 ||
[Analyze grammar]

bhramaṃś ca tatra kenāpi puṃsā mārgāgatena saḥ |
apaśyatā dhvāntavaśādaṃsenāṃse 'bhyahanyata || 24 ||
[Analyze grammar]

tataḥ so 'bhyabhavatkruddho yuddhāyāhvayati sma tam |
sa cāhataḥ pumān prauḍhas tatkālocitam abhyadhāt || 25 ||
[Analyze grammar]

kiṃ tāmyasyavicāryaiva vicārayasi cettataḥ |
vācyo niśāpatiryena niśaiṣā na prakāśitā || 26 ||
[Analyze grammar]

dhātā vā yena pūrṇo 'sya nādhikāro 'tra nirmitaḥ |
yena vairāṇi jāyante tamasīdṛśyakāraṇam || 27 ||
[Analyze grammar]

tac chrutvā satyamity uktvā tuṣṭo nāgarikoktitaḥ |
mṛgāṅkadattaḥ ko 'sīti sa taṃ papraccha pūruṣam || 28 ||
[Analyze grammar]

cauro 'hamiti tenoktaḥ puṃsā so 'py avadanmṛṣā |
hastamānaya sa brahmacārī mama bhavāniti || 29 ||
[Analyze grammar]

kṛtvā ca sakhyaṃ jijñāsuḥ sa tenaiva saha vrajan |
mṛgāṅkadattaḥ saṃprāpa jīrṇakūpajṃ tṛṇāvṛtam || 30 ||
[Analyze grammar]

tatra tena praviṣṭena puṃsā saha suruṅgayā |
gatvā māyābaṭos tasya rājño 'ntaḥpuramāptavān || 31 ||
[Analyze grammar]

tatra dīpena dṛṣṭvā taṃ parijajñe sa pūruṣam |
yāvat so 'tra pratīhāraścaṇḍaketurna taskaraḥ || 32 ||
[Analyze grammar]

pratīhāras tu na sa taṃ mandālokaikakoṇagam |
parijajñe 'nyaveṣasthaṃ rājastrīchannakāmukaḥ || 33 ||
[Analyze grammar]

rājavadhvā ca sa tayā prāpta evāsnuraktayā |
utthāya kaṇṭhe jagṛhe mañjumatyabhidhānayā || 34 ||
[Analyze grammar]

upaveśya ca paryaṅke sa pṛṣṭo 'bhūttayā tadā |
adyaiva bhavatā ko 'yamihānītaḥ pumāniti || 35 ||
[Analyze grammar]

suhṛnmamāyaṃ viśvastā bhavety uktā ca tena sā |
pratīhāreṇa sodvegā mañjumatyevam abravīt || 36 ||
[Analyze grammar]

kuto me mandabhāgyāyā viśvāso yadasau nṛpaḥ |
mṛtyormṛgāṅkadattena mukhaṃ prāpto 'pi rakṣitaḥ || 37 ||
[Analyze grammar]

tac chrutvā sa pratīhārastāmavādīdalaṃ śucā |
nṛpaṃ mṛgāṅkadattaṃ ca haniṣyāmyacirātpriye || 38 ||
[Analyze grammar]

ity uktavantaṃ taṃ daivātsābravītkiṃ vikatthase |
ākrānto 'bhūdyadā grāhair nṛpo 'sau narmadāmbhasi || 39 ||
[Analyze grammar]

mṛgāṅkadatta evaikastadā tadrakṣaṇodyataḥ |
tvayā kiṃ na hatas tatra bhīto hi tvaṃ palāyitaḥ || 40 ||
[Analyze grammar]

tattūṣṇīṃ bhava mā kaścidetacchroṣyasi te vacaḥ |
tato mṛgāṅkadattātvaṃ śūrādaśivamāpsyasi || 41 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca jāraḥ kṣattā na cakṣame |
pāpe mṛgāṅkadatte tvaṃ baddhabhāvādhunā dhruvam || 42 ||
[Analyze grammar]

tadasyānubhavedānīmadhikṣepasya me phalam |
ity uktvā ca sa hantuṃ tāmuttasthau sāsidhenukaḥ || 43 ||
[Analyze grammar]

tato rahasyadhāriṇyā tatra ceṭikayaikayā |
dhāvitvā churikā tasyāvaṣṭabdhābhūtkareṇa sā || 44 ||
[Analyze grammar]

tāvadyayau mañjumatī tato nirgatya sānyataḥ |
kṣattā ca tasyāś ceṭyās tāṃ nikṛttāṅgulitaḥ karāt || 45 ||
[Analyze grammar]

ākṣipya churikāṃ prāyātsvagṛhaṃ sa yathāgatam |
mṛgāṅkadattena samamākulo vismitātmanā || 46 ||
[Analyze grammar]

gacchāmy ahaṃ bhavān prāpto gṛhān iti ca tatra tam |
mṛgāṅkadattaḥ kṣattāraṃ tamasyaprakaṭo 'bravīt || 47 ||
[Analyze grammar]

iha nidrāṃ bhaja kṣipraṃ pariśrānto bhṛśaṃ hy asi |
iti so 'pi pratīhāro rājaputraṃ tam abhyadhāt || 48 ||
[Analyze grammar]

tatas tatheti tenokte tacceṣṭālokanaiṣiṇā |
kṣattā svabhṛtyamatraikaṃ samāhūya jagāda saḥ || 49 ||
[Analyze grammar]

sa mayūraḥ sthito yatra tatrainaṃ naya vāsakam |
puruṣaṃ viśramāyāsmai śayanīyaṃ prayaccha ca || 50 ||
[Analyze grammar]

tatheti ca sa tadbhṛtyas tasmin prāveśayed gṛhe |
nītvā mṛgāṅkadattaṃ taṃ dattaśayyaṃ sadīpake || 51 ||
[Analyze grammar]

gate tasmin bahirdvāraṃ baddhvā śṛṅkhalayātra saḥ |
mṛgāṅkadatto 'paśyat taṃ mayūraṃ pañjarasthitam || 52 ||
[Analyze grammar]

so 'yamukto 'munā kṣattrā śikhītyālocya kautukāt |
tasya coddhāṭayām āsa mayūrasya sa pañjaram || 53 ||
[Analyze grammar]

mayūraḥ sa ca nirgatya nipuṇaṃ vīkṣya pādayoḥ |
mṛgāṅkadattasya muhurnipapāta luloṭha ca || 54 ||
[Analyze grammar]

luṭhatas tasya dṛṣṭvā ca kaṇṭhabaddhaṃ sa sūtrakam |
rājaputro mumocāśu matvā taṃ tena pīḍitam || 55 ||
[Analyze grammar]

sa muktakaṇṭhasūtraś ca mayūras tasya paśyataḥ |
saṃpanno 'bhūttadā tasya mantrī bhīmaparākramaḥ || 56 ||
[Analyze grammar]

tato mṛgāṅkadattastamāśliṣyotsukamānatam |
sakhe kathaya kiṃ nvetaditi papraccha vismayāt || 57 ||
[Analyze grammar]

avocad atha saṃhṛṣṭaḥ sa taṃ bhīmaparākramaḥ |
śṛṇu deva svavṛttāntamā mūlātkathayāmi te || 58 ||
[Analyze grammar]

tadāhaṃ nāgaśāpena vibhraṣṭo bhavadantikāt |
bhramannaṭavyāṃ saṃprāpamekaṃ śālmalipādapam || 59 ||
[Analyze grammar]

tasminnikhātarūpāṃ ca gaṇeśapratimāmaham |
dṛṣṭvā praṇamya tanmūle pariśrānta upāviśam || 60 ||
[Analyze grammar]

acintayaṃ ca dhiksarvamidaṃ pāpaṃ mayā kṛtam |
rāstrivetālavṛttāntamāvedya svāmine tadā || 61 ||
[Analyze grammar]

tadihaiva tyajāmyetamātmānamaparādhinam |
ityālocyātra devāgre sthito 'bhūvamabhojanaḥ || 62 ||
[Analyze grammar]

gate katipayāhe ca ko'pi tenāgataḥ pathā |
vṛddhapānthas taros tasya cchāyāyāṃ sam upāviśat || 63 ||
[Analyze grammar]

evaṃ mlānamukhaḥ putra kiṃ sthito 'sīha nirjane |
iti dṛṣṭvā ca so 'pṛcchatsādhurmāmanubandhataḥ || 64 ||
[Analyze grammar]

tato mayā svavṛttānte yathāvadvinivedite |
sa vṛddhapathikaḥ prītyā dhīrayanmām abhāṣata || 65 ||
[Analyze grammar]

ātmānaṃ haṃsi vīro 'pi kathaṃ strīvatstriyo 'pi vā |
dhair yamāpadi nojjhanto tathā cemāṃ kathāṃ śṛṇu || 66 ||
[Analyze grammar]

nagaryāṃ kośalākhyāyāṃ vimalākara ityabhūt |
rājā tasya ca putro 'bhūtkamalākarasaṃjñakaḥ || 67 ||
[Analyze grammar]

yastejorūpadātṛtvaguṇaiḥ ślāghyo vinirmame |
dhātreva skandakaṃdarpakalpadrumajigīṣayā || 68 ||
[Analyze grammar]

tasyaikadā kumārasya dikṣu stutyasya bandibhiḥ |
gāthāmekāṃ papāṭhaiko bandī paricitaḥ puraḥ || 69 ||
[Analyze grammar]

padmāsādanasotsavanānāmukharadvijāliparigītam |
kamalākaramaprāptā kva ratiṃ haṃsāvalīṃ labhatām || 70 ||
[Analyze grammar]

evaṃ muhuḥ paṭhan pṛṣṭas tena bandī jagāda tam |
sa manorathasiddhyākhyaḥ kumāraṃ kamalākaram || 71 ||
[Analyze grammar]

deva bhrāmyan gato 'bhūvaṃ rājño 'haṃ meghamālinaḥ |
nagarīṃ vidiśāṃ nāma līlodyānabhuvaṃ śriyaḥ || 72 ||
[Analyze grammar]

tatra dardurakākhyasya gītācāryasya veśmani |
aham āsaṃ sa caivaṃ māṃ prasaṅgenaikadābravīt || 73 ||
[Analyze grammar]

iha haṃsāsvalī nāma duhitā nṛpateḥ puraḥ |
navīnaśikṣitaṃ prātaḥ svanṛttaṃ darśayiṣyati || 74 ||
[Analyze grammar]

tac chrutvā kautukādyuktvā samaṃ tenāpare 'hani |
ahaṃ rājakulaṃ gatvā prāviśaṃ raṅgamaṇḍapam || 75 ||
[Analyze grammar]

tatrāhatamahātodye tāmapaśyaṃ sumadhyamām |
haṃsāsvalīṃ rājakanyāṃ nṛtyantīṃ pituragrataḥ || 76 ||
[Analyze grammar]

ālolapuṣpābharaṇāṃ pāṇipreṅkhitapallavām |
vallīm iva smarataroryauvanānilaghūrṇitām || 77 ||
[Analyze grammar]

tataścācintayamahaṃ naivāsyā hariṇīdṛśaḥ |
bhartāsti kaścid yogo 'nyaḥ kumārātkamalākarāt || 78 ||
[Analyze grammar]

tena cettādṛśeneyaṃ yujyate nedṛśī tataḥ |
kāmasya kiṃ kṛte puṣpakārmukāropaṇagrahaḥ || 79 ||
[Analyze grammar]

tadupāyaṃ karomyatra tāvadityanucintayan |
prekṣaṇānte tato rājakuladvāramagāmaham || 80 ||
[Analyze grammar]

citraṃ likhatu yo 'trāsti citrakṛtsadṛśo mayā |
abhilikhyeti tatrāhaṃ cīrikāmudalambayam || 81 ||
[Analyze grammar]

apāṭitāyām anyena tasyāṃ buddhvā nṛpo 'tra tat |
āhūya svasutāvāse citrakṛtye nyayuṅkta mām || 82 ||
[Analyze grammar]

tato vāsagṛhe tasyā haṃsāvalyāḥ sabhṛtyakaḥ |
bhittau mayābhilikhitastvaṃ deva kamalākara || 83 ||
[Analyze grammar]

spaṣṭaṃ cetkhyāpayāmyetattaddhūrtaṃ vetti māmiyam |
tadetāṃ rājatanayāṃ yuktyaitadbodhayāmy aham || 84 ||
[Analyze grammar]

iti saṃcintya suhṛdaṃ viśvastaṃ kṛtasaṃvidam |
tatraikamahamunmattarūpaṃ ramyamakārayam || 85 ||
[Analyze grammar]

sa unmatto bhraman gāyan nṛtyaṃś cālokya dūrataḥ |
ānāyyata krīḍanako rājaputrair nijāntikam || 86 ||
[Analyze grammar]

tataḥ krīḍāvaśāddṛṣṭvā haṃsāvalyā svavāsakam |
praveśitaś ca saṃpaśyansa citraṃ tvatstutiṃ vyadhāt || 87 ||
[Analyze grammar]

diṣṭyā dṛṣṭo 'bjaśaṅkhāṅkapāṇirlakṣmīvilāsabhūḥ |
so 'yaṃ haririvānantaguṇaughaḥ kamalākaraḥ || 88 ||
[Analyze grammar]

ityādi nṛtyatastasmādrājakanyā niśamya sā |
māmapṛcchatkimāhāyaṃ kaścaiṣa likhitastvayā || 89 ||
[Analyze grammar]

iti tāmanubandhena pṛcchantīmahamuktavān |
dṛṣṭapūrvo 'munā nūnamunmattenaiṣa sundari || 90 ||
[Analyze grammar]

rājaputro mayā yo 'yaṃ likhito rūpagauravāt |
ity uktvā tvaṃ mayā tasyai guṇair nāmnā ca varṇitaḥ || 91 ||
[Analyze grammar]

tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi |
saṃbhūto 'bhinavastasyā haṃsāvalyāḥ smaradrumaḥ || 92 ||
[Analyze grammar]

athāgatena rājñātra pitrā tasyā vilokya saḥ |
nṛtyannanmattako 'haṃ ca krodhānniṣkālitau tataḥ || 93 ||
[Analyze grammar]

tataḥ prabhṛti cotkā sā kṣiyamāṇā dine dine |
kṛṣṇapakṣendulekheva yātā lāvaṇyaśeṣatām || 94 ||
[Analyze grammar]

māndyavyājāc ca pāpaghnamāśrityāyatanaṃ hareḥ |
vijanāsevinī yuktyā jātā sānujñayā pituḥ || 95 ||
[Analyze grammar]

bhavaccintāvinidrā ca candracandrātapā sahā |
sthitā niśāvāsarayor atra bhedamajānatī || 96 ||
[Analyze grammar]

tatra cāyatanoddeśātpraviṣṭaṃ māṃ vilokya sā |
āhūya vastrābharaṇaiḥ sagauravamapūjayat || 97 ||
[Analyze grammar]

pūjito nirgataścāhaṃ taddattavasanāñcale |
gāsthāmapaśyaṃ likhitāṃ tvatkṛte śṛṇu tāṃ punaḥ || 98 ||
[Analyze grammar]

padmāsādanasotsavanānāmukharadvijāliparigītam |
kamalākaramaprāptā kva ratiṃ haṃsāvalī labhatām || 99 ||
[Analyze grammar]

vācayitvāhametāṃ ca labdhataccittaniścayaḥ |
tvadbodhanārthamāgatya tavaināṃ purato 'paṭham || 100 ||
[Analyze grammar]

idaṃ vastraṃ ca tadyatra gāthaiṣā likhitā tayā |
iti bandivacaḥ śrutvā gāthāṃ tāṃ pravilokya ca || 101 ||
[Analyze grammar]

sa śrotreṇota netreṇa praviṣṭām iva tāṃ hṛdi |
tadā haṃsāvalīṃ dhyāyañ jaharṣa kamalākaraḥ || 102 ||
[Analyze grammar]

tatprāptyupāyaṃ yāvac ca sa cintayati sūtsukaḥ |
tāvat pitā tamāhūya rājā daivādabhāṣata || 103 ||
[Analyze grammar]

alasāḥ putra rājāno mantrabaddhā ivoragāḥ |
naśyantyanye tu naṣṭā apyudayante kathaṃ punaḥ || 104 ||
[Analyze grammar]

tvayā ca dṛṣṭā nādyāpi jigīṣā sukhasaṅginā |
tadudyukto bhavālasyamutsṛjya mayi tiṣṭhasi || 105 ||
[Analyze grammar]

vijayasvāgrato gatvā tvam aṅgādhipatiṃ ripum |
asmān prati kṛtārambhaṃ nijadeśād vinirgatam || 106 ||
[Analyze grammar]

etatpitṛvaco hṛṣṭaḥ pratipede tatheti saḥ |
śūraḥ priyāṃ prati ca tāṃ yiyāsuḥ kamalākaraḥ || 107 ||
[Analyze grammar]

tataḥ pitrā samādiṣṭaiḥ pratasthe sa balaiḥ saha |
ākampayanmahīpṛṣṭhaṃ hṛdayāni ca vidviṣām || 108 ||
[Analyze grammar]

atha prayāṇakaiḥ kaiścitprāpyāṅgādhipateścamūm |
pratyavaskandabhagnena sahāyudhyata tena saḥ || 109 ||
[Analyze grammar]

abdherjalamivāgastyastejasvī tasya ca dviṣaḥ |
balaṃ papau sa jagrāha jīvagrāhaṃ ca taṃ jayī || 110 ||
[Analyze grammar]

prajighāya ca saṃyamya pituḥ pāsrśvamamuṃ ripum |
pratīhārasya dhuryasya has te dattvānuyāstrikān || 111 ||
[Analyze grammar]

ahamanyānripūñjetumitastāta gato 'dhunā |
iti kṣatturmukhenāsmai pitre saṃdiśati sma saḥ || 112 ||
[Analyze grammar]

tato jayan krameṇānyān nṛpānupacito balaiḥ |
sa prāpa vidiśāpuryā nikaṭaṃ kamalākaraḥ || 113 ||
[Analyze grammar]

tatra sthitaś ca vyasṛjatsa dūtaṃ meghamāline |
rājñe haṃsāvalīpitre yācituṃ tāṃ tadātmajāsm || 114 ||
[Analyze grammar]

so 'pi dūtādaduṣṭaṃ taṃ buddhvā kanyārthamāgatam |
meghamālī nṛpaḥ prītyā tatpārśvaṃ svayamāyayau || 115 ||
[Analyze grammar]

kṛtātithyo 'bravīccainaṃ rājaputraṃ kṛtādaram |
svayaṃ pariśramo dūtasādhye 'rthe kiṃ kṛtastvayā || 116 ||
[Analyze grammar]

mamābhivāñchitaṃ hyetatkāraṇaṃ śṛṇu cātra yat |
etāṃ haṃsāvalīṃ bālye 'py acyutārcanatatparām || 117 ||
[Analyze grammar]

śirīṣasukumārāṅgīṃ dṛṣṭvā cintā mamodabhūt |
īdṛgguṇāyāḥ sadṛśo varaḥ ko 'syā bhavediti || 118 ||
[Analyze grammar]

apaśyataś ca sadṛśaṃ varamasyāstamo mama |
taccintayā vinidrasya hyudapādi mahāñjvaraḥ || 119 ||
[Analyze grammar]

tatpraśāntyai ca saṃpūjya kṛtavijñaptimārtitaḥ |
rātrāvīṣatsanidraṃ māṃ hariḥ svapne samādiśat || 120 ||
[Analyze grammar]

yatkṛte putra jāto 'yaṃ jvaras te saiva pāṇinā |
haṃsāvalī tvāṃ spṛśatu tataḥ śāmyasti te jvaraḥ || 121 ||
[Analyze grammar]

matpūjāpāvanenaiṣā yaṃ yaṃ hastena saṃspṛśet |
tasya tasya hy asādhyo 'pi jvaro naśyedasaṃśayam || 122 ||
[Analyze grammar]

etadvivāhacintā ca na kāryā bhavatā punaḥ |
rājaputraḥ patir bhāvī yato 'syāḥ kamalākaraḥ || 123 ||
[Analyze grammar]

kālaṃ tu kaṃcid etasyā manāk kleśo bhaviṣyati |
iti śārṅgabhṛtādiṣṭaḥ prabuddho 'smi niśākṣaye || 124 ||
[Analyze grammar]

tato haṃsāvalīhastasparśājjāto 'smi vijvaraḥ |
tadaivaṃ yuvayor eṣa saṃyogo devanirmitaḥ || 125 ||
[Analyze grammar]

tatte haṃsāvalī dattā mayety uktvā prakalpya ca |
lagnaṃ sa rājadhānīṃ svāṃ meghamālī nṛpo yayau || 126 ||
[Analyze grammar]

tatroktaṃ tena tatsarvaṃ śrutvā haṃsāvalī rahaḥ |
saskhīmāha rahasyajñāsṃ nāmnā kanakamañjarīm || 127 ||
[Analyze grammar]

tvayāsau dṛśyatāṃ gatvā rājaputraḥ sa eva kim |
citrakṛllikhiteneha yena me hṛdayaṃ hṛtam || 128 ||
[Analyze grammar]

tātaḥ kadācidanyasmai sabalāyāgatāya mām |
dadyāttannāmadheyāya bhayāddhi prābhṛtīkṛtām || 129 ||
[Analyze grammar]

ity uktvā preṣitā svair aṃ tayā kanakamañjarī |
sākṣasūtrājinajaṭaṃ tāpasīveṣaḍambaram || 130 ||
[Analyze grammar]

vidhāya gatvā kaṭakaṃ rājaputrasya tasya sā |
āveditā parijanaiḥ praviśyaiva vilokya tam || 131 ||
[Analyze grammar]

kāmasyeva jagajjaitramohanāstrādhidaivatam |
tadrūpahṛtacittābhūtsamādhistheva tatkṣaṇam || 132 ||
[Analyze grammar]

sotkā cācintayat syān me saṃgamo nedṛśena cet |
dhigjanma tarhi yuktaṃ tatkariṣye 'tra yad astv iti || 133 ||
[Analyze grammar]

athopasṛtya dattāśīstasmai maṇim upānayat |
uvāca copaviṣṭā tamāttaratnaṃ kṛtādaram || 134 ||
[Analyze grammar]

mayāyamasakṛddṛṣṭapratyayo maṇiruttamaḥ |
dhāritenāmunā śatroḥ stambhyate śastramuttamam || 135 ||
[Analyze grammar]

guṇānurāgāc ca mayā tubhyameṣa samarpitaḥ |
yasthā tavopayukto 'yaṃ rājaputra na me tathā || 136 ||
[Analyze grammar]

evam uktavatī tena vyāhṛtā rājasūnunā |
ekabhikṣāvratavyājātsā niṣidhya yayau tataḥ || 137 ||
[Analyze grammar]

vimucya tāpasīveṣaṃ kṛtvodvignamivānanam |
haṃsāvalīm upāgātsā pṛṣṭā tāṃ ca mṛṣābravīt || 138 ||
[Analyze grammar]

avācyam apite rājarahasyaṃ vacmi bhaktitaḥ |
ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam || 139 ||
[Analyze grammar]

gatāṃ kaṭakamabhyetya svair ameko 'bhyadhātpumān |
bhagavaty api jānāsi bhūtatantravidhikramam || 140 ||
[Analyze grammar]

tac chrutvā taṃ pratīhāram iva dṛṣṭvāham abravam |
suṣṭhu jānāmi kiṃ nāma mamaitatkila vastviti || 141 ||
[Analyze grammar]

tato 'haṃ tena tasyaiva sakāśaṃ devi tatkṣaṇam |
rājaputrasya kamalākarasyātra praveśitā || 142 ||
[Analyze grammar]

sa ca dṛṣṭo mayā rugṇo bhūtāviṣṭo viṣaṇṇayā |
saṃyamyamānaḥ pārśvasthair ābaddhauṣadhisanmaṇiḥ || 143 ||
[Analyze grammar]

racitālīkarakṣā ca nirgatāhaṃ tataḥ kṣaṇāt |
prātaretyāpaneṣyāmi doṣamasyetivādinī || 144 ||
[Analyze grammar]

tato 'śaṅkitadṛṣṭedṛganiṣṭātyarthaduḥkhitā |
āgatāsmi tavākhyātuṃ pramāṇaṃ tvamataḥ param || 145 ||
[Analyze grammar]

śrutvaitadracitaṃ tasyā vaco nirghātadāruṇam |
ṛjvī haṃsāvalī kṣipraṃ saṃmuhyaiva jagāda tām || 146 ||
[Analyze grammar]

guṇavatyāṃ svasṛṣṭāvapyaho dhiṅmatsaro vidheḥ |
indroḥ kalaṅko doṣaś ca tasya yenaiṣa nirmitaḥ || 147 ||
[Analyze grammar]

dhṛtaś ca sa mayā bhartā na śakyaścopalakṣitum |
tasmānme maraṇaṃ śreyo vane vā gamanaṃ kva cit || 148 ||
[Analyze grammar]

tad atra vada kiṃ kāryam ity uktā mugdhayātayā |
māyinī tām avādīt sā punaḥ kanakamañjarī || 149 ||
[Analyze grammar]

vivāhe vinidhāyaikāṃ tvadveṣāmiha ceṭikām |
nirgatya kvāpi yāsyāvastatkālaṃ vyākule jane || 150 ||
[Analyze grammar]

tac chrutvā rājaputrī sā kusakhīṃ tām abhāṣata |
tvam eva tarhi madveṣaṃ kṛtvātmānaṃ vivāhaya || 151 ||
[Analyze grammar]

tena rājasutenānyā kā mamāptā bhavādṛśī |
ity uktā sā tayā pāpāvocatkanakamañjarī || 152 ||
[Analyze grammar]

evaṃ kariṣye yuktyāhaṃ bhavāśvastā yadastu me |
tatkālaṃ tu yathā vakṣye kurvīthāstvaṃ tathaiva tat || 153 ||
[Analyze grammar]

ityāśvāsyaiva tāṃ gatvāśokakaryai śaśaṃsa sā |
viśvāsabhūmaye sakhyai svarahasyaṃ cikīrṣitam || 154 ||
[Analyze grammar]

tayaiva sahitā tāṃcas tānyahānyanvasevata |
haṃsāvalīṃ vimanasaṃ kṛtakartavyasaṃvidam || 155 ||
[Analyze grammar]

prāpte codvāhadivase vare sāyam upāgate |
tasmin gajāśvapādātasahite kamalākare || 156 ||
[Analyze grammar]

sarvasminnutsavavyagre jane yuktyānyaceṭikāḥ |
nivārya vāsakaṃ guptaṃ prasādhananibhāddrutam || 157 ||
[Analyze grammar]

haṃsāvalīṃ praveśyaiva kṛtvā tadveṣamātmanaḥ |
cakre 'śokakarīveṣāṃ tāṃ sā kanakamañjarī || 158 ||
[Analyze grammar]

aśokakaryāḥ svaṃ veṣaṃ sahacaryā vidhāya ca |
prāpte niśāgame haṃsāvalīmetām uvāca sā || 159 ||
[Analyze grammar]

paścimena vinirgatya dvāreṇāsyāḥ puro bahiḥ |
krośamātre purāṇo 'sti suṣiraḥ śālmalidrumaḥ || 160 ||
[Analyze grammar]

gatvā tasyāntare sthitvā pratīkṣasva madāgamam |
kṛte kārye ca tatrāhaṃ tvām upaiṣyāmi niścitam || 161 ||
[Analyze grammar]

ity uktā sā tayā vyājasakhyā haṃsāvalī tadā |
niragāttatsakhīveṣā tathetyantaḥpurānniśi || 162 ||
[Analyze grammar]

prāyāc ca janyākīrṇena purīdvāreṇa tena sā |
nirgatyālakṣitā tasya mūlaṃ śālmaliśākhinaḥ || 163 ||
[Analyze grammar]

dṛṣṭvāndhakāragahanaṃ tadgarbhaṃ nāviśac ca sā |
bibhyatī tatsamīpasthaṃ tvāruroha vaṭadrumam || 164 ||
[Analyze grammar]

tatrāsītpallavacchannā kusakhī mārgadarśinī |
bubudhe na tu tasyāstāṃ kusṛtiṃ saralāśayā || 165 ||
[Analyze grammar]

tāvadrājakule tatra lagnakāle 'bhyupasthite |
dhṛtahaṃsāsvalīveṣāṃ sthitāṃ kanakamañjarīm || 166 ||
[Analyze grammar]

ānāyyāropitāṃ vedīṃ rājñā tāṃ kamalākaraḥ |
upayeme sanīraṅgīṃ niśi kenāpyalakṣitām || 167 ||
[Analyze grammar]

kṛtodvāho gṛhītvā ca vyājahaṃsāvalīṃ drutam |
māyākanakamañjaryāśokakaryā yutāṃ satām || 168 ||
[Analyze grammar]

adyaiva śubhanakṣatravaśātsvakaṭakaṃ prati |
tena pratyakpurīdvāramārgeṇa prayayau tataḥ || 169 ||
[Analyze grammar]

gacchaṃś ca śālmalitarornikaṭaṃ prāpa tasya saḥ |
yasyāntike vipralabdhā sthitā haṃsāvalī vaṭe || 170 ||
[Analyze grammar]

prāptaṃ cātra tamāliṅgya trasteva kamalākaram |
kūṭahaṃsāvalī sāśu tadārūḍhebhapṛṣṭhagā || 171 ||
[Analyze grammar]

sabhramāttena pṛṣṭā ca kaitavātsāśrurabravīt |
āryaputrādya jāne 'haṃ svapne 'smācchālmalidrumāst || 172 ||
[Analyze grammar]

nirgatya rākṣasīva strī māsṃ bhakṣayitumagrahīt |
tataḥ pradhāvya kenāpi brāhmaṇenāsmi mocitā || 173 ||
[Analyze grammar]

tenaivāśvāsya coktāhaṃ putryamuṃ dāhayestarum |
etasmānniriyātstrī cetkṣeptavyātraiva sā punaḥ || 174 ||
[Analyze grammar]

evaṃ śivaṃ syād ity uktvā dvije tasmiṃs tirohite |
prabuddhāhaṃ smṛtaṃ caitad dṛṣṭvā tarum amuṃ mayā || 175 ||
[Analyze grammar]

tena bhītāhamity uktastayā sa kamalākaraḥ |
ādideśāśu bhṛtyānsvāṃstayor dāhe tarustriyoḥ || 176 ||
[Analyze grammar]

adhākṣuste ca taṃ vṛkṣaṃ kūṭahaṃsāvalī ca sā |
dagdhāṃ haṃsāvalīmatra mene tasmādanirgatām || 177 ||
[Analyze grammar]

tatas tayā sa kamalākaro nirvṛtayā saha |
satyahaṃsāvalīlābhaṃ manvānaḥ kaṭakaṃ yayau || 178 ||
[Analyze grammar]

tato 'pi tvaritaṃ yātaḥ prātaḥ svāṃ kośalāṃ purīm |
kṛtakāryatvatuṣṭena pitrā rājye 'bhyaṣicyata || 179 ||
[Analyze grammar]

vanaṃ pitari yāte ca so 'nuśāsti sma medinīm |
vyājahaṃsāsvalīṃ bhāryāṃ bibhratkanakamañjarīm || 180 ||
[Analyze grammar]

sa manorathasiddhistu dūre rājakulādabhūt |
bandī tayā parijñānāccharīrabhayaśaṅkayā || 181 ||
[Analyze grammar]

sāpi haṃsāvalī tasyāṃ rātrau tatra vaṭe sthitā |
śrutvā dṛṣṭvā ca tatsarvaṃ vañcitāsmītyabudhyata || 182 ||
[Analyze grammar]

acintayat tu tatkālaṃ prayāte kamalākare |
aho mamaitayā kāntaḥ kusakhyā chadmanā hṛtaḥ || 183 ||
[Analyze grammar]

aho dagdhvaiva māmasmānnirvṛtiṃ prāptumīpsati |
aśreyase na vā kasya viśvāso durjane jane || 184 ||
[Analyze grammar]

tadasya matkṛte dagdhasyāṅgārārciṣi śālmaleḥ |
kṣipāmyabhavyamātmānaṃ bhavasyāmyānṛṇā taroḥ || 185 ||
[Analyze grammar]

ityālocyāsvaruhyātha vaṭāstprāṇavyayonmukhī |
jātabuddhirvidheryogādityantarvimamarśa sā || 186 ||
[Analyze grammar]

kiṃ tyajāmi vṛthāstmānaṃ jīvantī nacirādaham |
manyupratikriyāṃ tasyāḥ kariṣyāmi sakhīdruhaḥ || 187 ||
[Analyze grammar]

tātasya hitadā svapne jvarāskrāntasya śauriṇā |
tacchāntiṃ matkarasparśādādiśyoktamabhūdidam || 188 ||
[Analyze grammar]

haṃsāvalī patiṃ prāpsyatyucitaṃ kamalākaram |
kālaṃ kam apitu kleśo bhavitāsyā manāgiti || 189 ||
[Analyze grammar]

tadgatvā kvāpi paśyāmi tāvadityavadhārya sā |
haṃsāvalī tataḥ prāyānnirjanāmaṭavīṃ prati || 190 ||
[Analyze grammar]

dūraṃ gatāyās tasyāś ca klāntāyāḥ praskhaladgateḥ |
mārgaprakaṭanāyeva dayayā sā yayau kṣapā || 191 ||
[Analyze grammar]

taddarśanasamudbhūtakṛpāveśavaśādiva |
mumoca dyauravaśyāsyabāṣpavārikaṇotkaram || 192 ||
[Analyze grammar]

tadaśrumārjanāyeva prasāritakaro raviḥ |
darśitāśākṛtāśvāsamudagādguṇibāndhavaḥ || 193 ||
[Analyze grammar]

tataḥ sā kiṃciducchvastā nirastajanadarśanā |
utpathaiḥ kramaśo yāntī kuśakaṇṭakavikṣatā || 194 ||
[Analyze grammar]

rājaputrī cirātprāpa vanamekaṃ vihaṃgamaiḥ |
guñjadbhir ita ehīti vadadbhir iva rājitam || 195 ||
[Analyze grammar]

tatra sā prāviśacchrāntā vījyamāneva sādaram |
vātavellallatājālatālavṛntair anokahaiḥ || 196 ||
[Analyze grammar]

dadarśa ca vanaṃ sā tanmadhusphītaṃ priyotsukā |
praphullasahakārasthakalakūjitakokilam || 197 ||
[Analyze grammar]

vignā ca cintayām āsa māṃ dahatyatra yadyapi |
puṣpareṇupiśaṅgo 'yaṃ malayānilapāvakaḥ || 198 ||
[Analyze grammar]

tarubhyo nipatantaś ca kusumaprakarā ime |
nadatsvaliṣu nighnanti kāmabāṇotkarā iva || 199 ||
[Analyze grammar]

tathāpi kusumair ebhiḥ pūjayantī ramāpatim |
ihaiva tāvat tiṣṭhāmi kṣapayantī svaduṣkṛtam || 200 ||
[Analyze grammar]

iti saṃcintya vāpīṣu snāntī tasthau phalāśanā |
tatra pūjāparā śaureḥ prepsuḥ sā kamalākaram || 201 ||
[Analyze grammar]

atrāntare kośalāyāṃ vidhiyogājjvareṇa saḥ |
cāturthikena dīrgheṇa jagṛhe kamalākaraḥ || 202 ||
[Analyze grammar]

taddṛṣṭvā tatra sā pāpā kūṭahaṃsāvalī tadā |
bhītā vyacintayaccetasyevaṃ kanakamañjarī || 203 ||
[Analyze grammar]

ekaṃ tāvadbhayaṃ me 'ntaḥ sadāśokakarīkṛtam |
mantrabhedāttadupari dvitīyam idamāgatam || 204 ||
[Analyze grammar]

yadyasya matprabhoḥ pūrvaṃ kathito jvaranāśanaḥ |
haṃsāvalīkarasparśastatpitrā janasaṃnidhau || 205 ||
[Analyze grammar]

taccādhunā jvarākrānto yadaivaiṣa smariṣyati |
atatprabhāvā naṅkṣyāmi tadaivoddhāṭitā satī || 206 ||
[Analyze grammar]

tanme kayāpi yoginyā yaḥ pūrvaṃ jvaraceṭakaḥ |
prokto vidhivadasyārthe jvaraghnaṃ sādhayāmi tam || 207 ||
[Analyze grammar]

tasyaivāgre ca hanmyetāṃ yuktyāśokakarīṃ yataḥ |
mānuṣāṅgaiḥ kṛtārghādiḥ sa siddho 'bhīṣṭakṛdbhavet || 208 ||
[Analyze grammar]

evaṃ rājño jvare naṣṭe 'śokakaryānayā saha |
ubhe bhaye me śāmyetāṃ na paśyāsmyanyathā śivam || 209 ||
[Analyze grammar]

ityālocyāviruddhaṃ yattattasyai svamanīṣitam |
śaśaṃsāśokakaryai sā mānuṣāghātavarjitam || 210 ||
[Analyze grammar]

tato dattānumatayā saṃbhāre ḍhaukite tayā |
taddvitīyā svayā yuktyā bahiḥ kṛtvā paricchadam || 211 ||
[Analyze grammar]

dvārāntareṇa nirgatya guptamantaḥpurānniśi |
yayau śūnyaikaliṅgaṃ sā khaḍgahastā śivālayam || 212 ||
[Analyze grammar]

tatra khaḍgahatacchāgaśoṇitasnātarañjitam |
tadasrakalpitārghaṃ ca tadantrasragviveṣṭitam || 213 ||
[Analyze grammar]

ānarca śivaliṅgaṃ sā taddhṛtpadmena mūrdhani |
dhūpaṃ dattvā tadakṣibhyāṃ tacchiro 'smai baliṃ dadau || 214 ||
[Analyze grammar]

tatas tadagravedyāṃ ca liptāyāṃ raktacandanaiḥ |
lilekha gorocanayā kamalaṃ sāṣṭapallavam || 215 ||
[Analyze grammar]

tatkarṇikāyāṃ sāsreṇa piṣṭena racitaṃ jvaram |
bhasmamuṣṭipraharaṇaṃ tripādaṃ trimukhaṃ nyadhāt || 216 ||
[Analyze grammar]

pallaveṣu niveśyātra parivāraṃ yathāvidhi |
jvarasya nijamantreṇa tasyāhvānaṃ vyadhatta sā || 217 ||
[Analyze grammar]

tataḥ pūrvoktavatsāsya snānārghyādyaupahārikam |
cikīrṣur mānuṣāṅgāsraiḥ prāhāśokakarīṃ sma tām || 218 ||
[Analyze grammar]

bhūtale nyastasarvāṅgaṃ devasya sakhi sāṃpratam |
kuru praṇāmamevaṃ hi śreyastava bhaviṣyati || 219 ||
[Analyze grammar]

tatas tatheti dharaṇau praṇatāyā durāśayā |
tasyāḥ khaḍgaprahāraṃ sā dadau kanakamañjarī || 220 ||
[Analyze grammar]

tena daivānmanākskandhe kṣatā satrāsamutthitā |
vidrutā sānuyāntīṃ tāṃ dṛṣṭvā kanakamañjarīm || 221 ||
[Analyze grammar]

trāyadhvamiti cakranda yadāśokakarī muhuḥ |
tenābhyadhāvannagarīrakṣiṇo 'trābhito janāḥ || 222 ||
[Analyze grammar]

te dṛṣṭvākṛṣṭakhaḍgāṃ tāṃ bhīmāṃ kanakamañjarīm |
mṛtakalpāṃ vyadhuḥ śastraprahārai rākṣasīdhiyā || 223 ||
[Analyze grammar]

buddhvāśokakarīvaktrādyathātattvaṃ tataś ca te |
dve te rājakulaṃ ninyuḥ puraskṛtya purādhipam || 224 ||
[Analyze grammar]

vijñaptas tatra tai rājā saṃbhrāntaḥ kamalākaraḥ |
ānāyayatkubhāryāṃ tāṃ svāntikaṃ tāṃ ca tatsakhīm || 225 ||
[Analyze grammar]

tayoścānītayor bhītyā prahāravyathayā ca sā |
tīvrayotkrāntajīvābhūtsadyaḥ kanakamañjarī || 226 ||
[Analyze grammar]

tato 'śokakarīṃ rājā vraṇitāṃ tāṃ sa tatsakhīm |
kimidaṃ nirbhayā brūhītyapṛcchadatidurmanāḥ || 227 ||
[Analyze grammar]

sā catasmai tadā mūlāt tathā sarvamavarṇayat |
yathā kanakamañjaryā kṛtaṃ tadvyājasāhasam || 228 ||
[Analyze grammar]

tato 'dhigatatattvārthaḥ sa rājā kamalākaraḥ |
evaṃ śuśoca tatkālamātmānaṃ bhṛśaduḥkhitaḥ || 229 ||
[Analyze grammar]

vipralabdho 'smyahaṃ kūṭahaṃsāvalyā vataitayā |
mūḍhena yatsvahastena dagdhā haṃsāvalī mayā || 230 ||
[Analyze grammar]

svaduṣkṛtaphalaṃ tāvat pāpayā labdhametayā |
yadrājamahiṣī bhūtvā prāptaiṣā vadhamīdṛśam || 231 ||
[Analyze grammar]

kathaṃ tu rūpamātreṇa saṃmohyāhaṃ śiśuryathā |
hṛtaratnena muṣito dattvā kācaṃ kuvedhasā || 232 ||
[Analyze grammar]

jvaraśāntyai mayā so 'pi jñaptikṛdvata na smṛtaḥ |
haṃsāvalīkarasparśas tatpitur viṣṇunoditaḥ || 233 ||
[Analyze grammar]

evaṃ sa vilapansmṛtvā vyamṛśatkamalākaraḥ |
haṃsāvalīṃ patiṃ prāpsyatyeṣā kleśo manākpunaḥ || 234 ||
[Analyze grammar]

bhavitāsyā iti vaco vaiṣṇavaṃ meghamālinā |
tatpitroktaṃ hi me tac ca prasiddhaṃ na bhavenmṛṣā || 235 ||
[Analyze grammar]

tatsā kathaṃcidanyatra gatā jīvetkadācana |
strīcittasyeva daivasya ko vetti gahanāṃ gatim || 236 ||
[Analyze grammar]

tanmanorathasiddhiḥ sa bandī me 'tra gatiḥ punaḥ |
ityālocya sa taṃ bandivaramānāyayannṛpaḥ || 237 ||
[Analyze grammar]

abravīc ca kathaṃ bhadra bhavānnaiveha dṛśyate |
kva manorathasiddhirvā teṣāṃ ye dhūrtavañcitāḥ || 238 ||
[Analyze grammar]

tac chrutvā so 'vadadbandī mantrabhedabhayāhatā |
eṣaivāśokakaryatra mahārāja mamottaram || 239 ||
[Analyze grammar]

na ca haṃsāvalīhetoḥ kāryā te 'tra viṣāditā |
ādiṣṭā hariṇaivāsyāḥ kaṃcitkālaṃ hi duḥsthitiḥ || 240 ||
[Analyze grammar]

tannityārādhanodyogānniścitaṃ tāṃ sa rakṣati |
prabhavatyeva dharmo hi neha dṛṣṭaṃ tathā ca kim || 241 ||
[Analyze grammar]

tadahaṃ deva yāsyāmi tatpravṛttyupalabdhaye |
iti tena sa vijñapto bandinā kṣitipo 'bravīt || 242 ||
[Analyze grammar]

ātmanāhaṃ prayāsyāmi tāmanveṣṭuṃ tvayā saha |
anyathā naiva me cetaḥ kṣaṇam apy avatiṣṭhate || 243 ||
[Analyze grammar]

evam uktvā viniścitya prajñāḍhyākhyasya mantriṇaḥ |
haste 'nyedyur nicikṣepa rājyaṃ sa kamalākaraḥ || 244 ||
[Analyze grammar]

vāryamāṇo 'py alaṃ tena nagaryā prayayau tataḥ |
nirgatyālakṣitaḥ sākaṃ sa manorathasiddhinā || 245 ||
[Analyze grammar]

babhrāma ca vicinvānaḥ kṣetrāśramavanāni saḥ |
anapekṣitadehārtigurvī hy ājñā manobhuvaḥ || 246 ||
[Analyze grammar]

krameṇa prāpa daivāttatkānanaṃ yatra sā sthitā |
haṃsāvalī tapasyantī samanorathasiddhikaḥ || 247 ||
[Analyze grammar]

tatrāpaśyac ca tāṃ mūle raktāśokasya bhāsvataḥ |
antyām iva kalāmindoḥ kṣāmāṃ pāṇḍumanoramām || 248 ||
[Analyze grammar]

uvāca bandinaṃ taṃ sa keyaṃ niḥśabdaniścalā |
dhyānasthā devatā kiṃ syādrūpamasyā hy amānuṣam || 249 ||
[Analyze grammar]

tac chrutvā vīkṣya so 'vādīd bandī diṣṭyābhivardhase |
deva haṃsāvalīprāptyā saiva hy eṣātra tiṣṭhati || 250 ||
[Analyze grammar]

śrutvā tatprekṣya tau taṃ ca pratyabhijñāya bandinam |
cakranda sā navībhūtaduḥkhā haṃsāvalī tadā || 251 ||
[Analyze grammar]

hā tāta hā hatāsmyāryaputra hā kamalākara |
hā manorathasiddhe hā viparītavidhe vidhe || 252 ||
[Analyze grammar]

ity evaṃ vilapantī sā mumūrccha bhuvi so 'pi tām |
śrutvā dṛṣṭvāpatadbhūmau duḥkhārtaḥ kamalākaraḥ || 253 ||
[Analyze grammar]

āśvāsitā tatastena tau manorathasiddhinā |
ubhau niścitavijñāstaparasparasunirvṛtau || 254 ||
[Analyze grammar]

viṣayogāsrṇavottīrṇau kāṃcinmudamavāpatuḥ |
anyonyaṃ ca kramāstsarvaṃ svaṃ svaṃ vṛttāntamūcatuḥ || 255 ||
[Analyze grammar]

tato haṃsāvalīṃ tāṃ sa gṛhītvā kamalākaraḥ |
bandinā sahitastena yayau svāṃ kośalāṃ purīm || 256 ||
[Analyze grammar]

tatrāmayaharaṃ tasyāḥ pāṇiṃ vidhivadagrahīt |
ānāyite tatpitari pratīte meghamālini || 257 ||
[Analyze grammar]

tadā tayā samaṃ yukto viśuddhobhayapakṣayā |
haṃsāvalyāstivimalaḥ śuśubhe kamalākaraḥ || 258 ||
[Analyze grammar]

araṃsta ca tayā sākaṃ kṛtī phalitadhair yayā |
śāsanmahīmaviyutaḥ sa manorathasiddhinā || 259 ||
[Analyze grammar]

evam āpady asaṃtyaktadhair yaiḥ sarvam avāpyate |
tad vatsa mā tanuṃ tyākṣīr jīvan prāpsyasi taṃ prabhum || 260 ||
[Analyze grammar]

itthaṃ sa vṛddhapathikaḥ kathāmākhyāya deva me |
nivārya maraṇānmāsṃ ca yathākāmajṃ yayau tataḥ || 261 ||
[Analyze grammar]

ity uktvā tatra rātrau ca caṇḍaketugṛhe tadā |
mṛgāṅkadattamavadatpunarbhīmaparākramaḥ || 262 ||
[Analyze grammar]

atha labdhopadeśaḥ saṃstato 'ṭavyāstvadāptaye |
gantuṃ tavābhilaṣitāsmagāmujjayinīmaham || 263 ||
[Analyze grammar]

tatra yuṣmānasaṃprāpya śrāntaḥ kasyāścana striyaḥ |
dattabhojanamūlyo 'haṃ vāsāya prāviśaṃ gṛham || 264 ||
[Analyze grammar]

tatra taddattaśayanaḥ kṣaṇaṃ suptaḥ śramādaham |
prabudhya yāvat paśyāmi kautukānnibhṛtasthitaḥ || 265 ||
[Analyze grammar]

tāvat sā strī gṛhītvaiva yavamuṣṭiṃ gṛhāntare |
samantādāvapattatra mantreṇa sphuritādharā || 266 ||
[Analyze grammar]

tair yavaistatkṣaṇaṃ jātaiḥ phalaitaiḥ pakvatāṃ gataiḥ |
lūnair bhṛṣṭaiś ca piṣṭaiś ca saktavo vihitāstayā || 267 ||
[Analyze grammar]

tān saktūn kāṃsyapātryāṃ sā nidhāyādbhiḥ samukṣitān |
pūrvāvasthaṃ gṛhaṃ kṛtvā snānāya niragād drutam || 268 ||
[Analyze grammar]

tatas tāṃ śākinīṃ matvā svairam utthāya satvaram |
anyatra saktubhāṇḍe tān pātryāṃ saktūn nyadhām aham || 269 ||
[Analyze grammar]

saktubhāṇḍāttataścānyānsaktūnuddhṛtya tāvataḥ |
tasyāṃ sthāpitavān asmi pātryāṃ rakṣitasaṃkaraḥ || 270 ||
[Analyze grammar]

tato mayyāśrite bhūyaḥ śayanaṃ strī praviśya sā |
utthāpya mām adāt pātryāstān saktūn bhojanāya me || 271 ||
[Analyze grammar]

svayaṃ ca bubhuje tasmād gṛhītvā saktubhāṇḍataḥ |
tān siddhasaktūn ajñātamatkṛtavyatyayā satī || 272 ||
[Analyze grammar]

bhuktais taiḥ saktubhiś chāgī samapadyata sā tadā |
tato nītvā mayāmarṣādvikrītā saunikasya sā || 273 ||
[Analyze grammar]

tataḥ sainikabhāryā mām upetyāvocata krudhā |
matsakhī vipralabdheyaṃ tvayā tallapsyase phalam || 274 ||
[Analyze grammar]

iti tattarjito gatvā tato guptaṃ bahiḥ puraḥ |
śrāntaḥ śayitavānasmi mūle nyagrodhaśākhinaḥ || 275 ||
[Analyze grammar]

tathābhūtasya me tatra tayā sainikabhāryayā |
āgatya duṣṭayoginyā gale 'badhyata sūtrakam || 276 ||
[Analyze grammar]

tasyāṃ gatāyāṃ pāpāyāṃ prabuddho 'haṃ ca tatkṣaṇam |
paśyāmi yāvat prāpto 'smi mayūratvaṃ sthitasmṛtiḥ || 277 ||
[Analyze grammar]

tato dināni katicid vigno bhrāmyann itas tataḥ |
jīvañ śākunikenāhaṃ gṛhīto 'bhūvam ekadā || 278 ||
[Analyze grammar]

sa cānīya dadāti sma māmasmai caṇḍaketave |
bhillarājapratīhāramukhyāya prābhṛtīkṛtam || 279 ||
[Analyze grammar]

pratīhāro 'py ayaṃ prādātsvabhāryāyai tadaiva tām |
tayāhasṃ sthāpitaścāsmi maṇḍape krīḍanīyakaḥ || 280 ||
[Analyze grammar]

adyeha daivānītena tvayā me kaṇṭhasūtrake |
mukte prāpto 'smi tāṃ deva punaḥ svāṃ manuṣākṛtim || 281 ||
[Analyze grammar]

tad ito maṅkṣu gacchāvaḥ pratīhāro hi hanty asau |
rātricaryāsakhīn pāpaḥ pratibhedabhayāt sadā || 282 ||
[Analyze grammar]

tvaṃ cānīto 'munā rātricaryādraṣṭādya tatprabho |
yoginīnirmitaṃ baddhvā kaṇṭhe sūtramidaṃ bhavān || 283 ||
[Analyze grammar]

mayūrībhūya niryātu gavākṣeṇāmunā bahiḥ |
tataḥ prasāritabhujaḥ sūtraṃ kaṇṭhāttavocchritāt || 284 ||
[Analyze grammar]

muktvā baddhvātmanaḥ kaṇṭhe tadvanniryāsmyahaṃ drutam |
tvayātha mukte me sūtre bhavāvaḥ prakṛtisthitau || 285 ||
[Analyze grammar]

bahirargalitenāsti dvāreṇa na vinirgamaḥ |
evam uktavati prājñe tasmin bhīmaparākrame || 286 ||
[Analyze grammar]

mṛgāṅkadattas tadyuktas tatheti niragāttataḥ |
jagāma ca svanilayaṃ sthitānyasacivadvayam || 287 ||
[Analyze grammar]

tatra sarve 'pi te 'nyonyakṛtsnavṛttāntavarṇanaiḥ |
ninyur mṛgāṅkadattādyāḥ prahṛṣṭāstāṃ vibhāvarīm || 288 ||
[Analyze grammar]

prātarmṛgāṅkadattasya pārśvaṃ tasyājagāma saḥ |
māyābaṭur bhillarājas tasyāṃ pallyāmadhīśvaraḥ || 289 ||
[Analyze grammar]

sa pṛṣṭarātrisaukhyāstaṃ rājaputraṃ vinodayan |
akṣaiḥ krīḍāma ehīti māyābaṭurabhāṣata || 290 ||
[Analyze grammar]

tatas taṃ sapratīhāraṃ vīkṣya bhillaṃ samāgatam |
sakhā mṛgāṅkadattasya so 'tha śrutadhirabhyadhāt || 291 ||
[Analyze grammar]

kimakṣair vismṛtaṃ kiṃ vā dṛśyamadya hi vartate |
pratīhāramayūrasya nṛtyamuktaṃ hy a eva yast || 292 ||
[Analyze grammar]

śrutvaitac chrutadheḥ smṛtvā kautukācchabareśvaraḥ |
prāhiṇotsa pratīhāraṃ mayūrānayanāya tam || 293 ||
[Analyze grammar]

kathaṃ pramādād vismṛtya na sa cauro mayā hataḥ |
sākṣī rātrirahasyasya kṣipto 'pi śikhiveśmani || 294 ||
[Analyze grammar]

tadyāmi śrīghramubhayaṃ karomīti vicintayan |
smṛtvoddhātātpratīhāraḥ so 'py agātsatvaraṃ gṛham || 295 ||
[Analyze grammar]

tatra yāvat praviśyaiva vīkṣate śikhiveśmani |
tāvanna cauraṃ nāpyatra sa mayūraṃ dadarśa tam || 296 ||
[Analyze grammar]

atha bhītaviṣaṇṇaḥ sa gatvā svaṃ nṛpam abravīt |
niśi caureṇa me nītaḥ sa mayūraḥ prabho iti || 297 ||
[Analyze grammar]

prasiddhaḥ sa mahācauro yena barhī hṛtaḥ sa te |
iti tatra smitamukhenokte śrutadhinā tataḥ || 298 ||
[Analyze grammar]

dṛṣṭvā mṛgāṅkadattādīn hasato 'nyonyadarśinaḥ |
māyābaṭus tān nirbandhāt kim etad iti pṛṣṭavān || 299 ||
[Analyze grammar]

tataḥ kṣattrā yathā tena rātrau melo yathā ca saḥ |
rājapatnyā gṛhaṃ kāmī gatvā śastrakaliṃ vyadhāt || 300 ||
[Analyze grammar]

yathā kṣattṛgṛhaprāptiryathā bhīmaparākramaḥ |
mocito 'tra mayūratvān nirgamaś ca yathā tataḥ || 301 ||
[Analyze grammar]

tathā mṛgāṅkadattaḥ svaṃ kṣattuḥ saṃbandhinaṃ ca tam |
vṛttāntaṃ śabarendrāya tasmai sarvaṃ śaśaṃsa saḥ || 302 ||
[Analyze grammar]

tadbuddhvāchurikāparikṣatakarāmantaḥpure ceṭikāṃ dṛṣṭvā tāmatha vīkṣya kaṇṭharacite tasmin kṣaṇaṃ sūtrake |
bhūyo bhīmaparākramasya śikhitāṃ śuddhāntavidhvaṃsinaṃ kṣattāraṃ śabareśvaraḥ sapadi taṃ māyābaṭuṃ so 'vadhīt || 303 ||
[Analyze grammar]

tāṃ tvavinītāṃ rājñīṃ mṛgāṅkadattena rakṣitāṃ vadhataḥ |
dūrasthitāṃ cakāra sa mañjumatīṃ parihṛtasparśām || 304 ||
[Analyze grammar]

tatpūjitaḥ sa ca tato 'tra pulindapallyām āsīd dināni kila tāni mṛgāṅkadattaḥ |
baddhodyamo 'py adhigamāya śaśāṅkavatyāḥ saṃprāptaśeṣasakhisaṃgamasavyapekṣaḥ || 305 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: