Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 42A

vaiśaṃpāyana uvāca vārāha eṣa kathito nārasiṃhamataḥ śṛṇu || 1 ||
[Analyze grammar]

janamejaya uvāca vārāha eṣa kathito nārasiṃhamataḥ param || 0 ||
[Analyze grammar]

kathayasva mahābhāga hiraṇyakaśiporvadham || 0 ||
[Analyze grammar]

yatra bhūtvā mṛgendreṇa hiraṇyakaśipurhataḥ || 2 ||
[Analyze grammar]

purā kṛtayuge rājan hiraṇyakaśipuḥ prabhuḥ || 3 ||
[Analyze grammar]

daityānāmādipuruṣaścakāra sumahattapaḥ || 4 ||
[Analyze grammar]

daśavarṣasahasrāṇi śatāni daśa pañca ca || 5 ||
[Analyze grammar]

jalavāsī samabhavatsthānamaunadhṛtavrataḥ || 6 ||
[Analyze grammar]

tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva ha || 7 ||
[Analyze grammar]

brahmā prīto'bhavattasya tapasā niyamena ca || 8 ||
[Analyze grammar]

tataḥ svayaṃbhūrbhagavān svayamāgatya tatra ha || 9 ||
[Analyze grammar]

vimānenārkavarṇena haṃsayuktena bhāsvatā || 10 ||
[Analyze grammar]

ādityairvasubhiḥ sādhyairmarudbhirdaivataiḥ saha || 11 ||
[Analyze grammar]

rudrairviśvasahāyaiśca yakṣarākṣasakiṃnaraiḥ || 12 ||
[Analyze grammar]

digbhiścāpi vidigbhiśca nadībhiḥ sāgaraistathā || 13 ||
[Analyze grammar]

nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ || 14 ||
[Analyze grammar]

devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā || 15 ||
[Analyze grammar]

rājarṣibhiḥ puṇyakṛdbhirgandharvairapsarogaṇaiḥ || 16 ||
[Analyze grammar]

carācaraguruḥ śrīmānvṛto devagaṇaiḥ saha || 17 ||
[Analyze grammar]

brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt || 18 ||
[Analyze grammar]

prīto'smi tava bhaktasya tapasānena suvrata || 19 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi || 20 ||
[Analyze grammar]

tato hiraṇyakaśipuḥ prītātmā dānavottamaḥ || 20 ||
[Analyze grammar]

kṛtāñjalipuṭaḥ śrīmānvacanaṃ cedamabravīt || 20 ||
[Analyze grammar]

hiraṇyakaśipuruvāca na devāsuragandharvā na yakṣoragarākṣasāḥ || 21 ||
[Analyze grammar]

na mānuṣāḥ piśācāśca nihanyurmāṃ kathaṃcana || 22 ||
[Analyze grammar]

ṛṣayo naiva māṃ kruddhāḥ sarvalokapitāmaha || 23 ||
[Analyze grammar]

śapeyustapasā yuktā vara eṣa vṛto mayā || 24 ||
[Analyze grammar]

na śastreṇa na cāstreṇa giriṇā pādapena vā || 25 ||
[Analyze grammar]

na śuṣkeṇa na cārdreṇa na cānyenāpi me vadhaḥ || 26 ||
[Analyze grammar]

nākāśe vā na bhūmau vā rātrau vā divase'pi vā || 26 ||
[Analyze grammar]

nāntardhāne bahirvāpi syādvadho me pitāmaha || 26 ||
[Analyze grammar]

paśubhirvā mṛgairna syātpakṣibhirvā sarīsṛpaiḥ || 26 ||
[Analyze grammar]

na kenacidbhavedbrahmanmṛtyurme lokabhāvana || 26 ||
[Analyze grammar]

na svarge'pyatha pātāle nākāśe nāvanisthale || 27 ||
[Analyze grammar]

na cābhyantararātryahnorna cāpyanyena me vadhaḥ || 28 ||
[Analyze grammar]

pāṇiprahāreṇaikena sabhṛtyabalavāhanam || 29 ||
[Analyze grammar]

yo māṃ nāśayituṃ śaktaḥ sa me mṛtyurbhaviṣyati || 30 ||
[Analyze grammar]

bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ || 31 ||
[Analyze grammar]

salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa || 32 ||
[Analyze grammar]

ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ || 33 ||
[Analyze grammar]

dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ || 34 ||
[Analyze grammar]

mūrtimanti ca divyāni mamāstrāṇi mahāhave || 35 ||
[Analyze grammar]

upatiṣṭhantu deveśa sarvalokapitāmaha || 36 ||
[Analyze grammar]

dadāsi cedvarānetāndevadeva vṛṇomyaham || 36 ||
[Analyze grammar]

brahmovāca ete divyā varāstāta mayā dattāstavādbhutāḥ || 37 ||
[Analyze grammar]

sarvakāmapradā vatsa prāpsyase tānna saṃśayaḥ || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā sa bhagavāñjagāmākāśameva ca || 39 ||
[Analyze grammar]

vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam || 40 ||
[Analyze grammar]

tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha || 41 ||
[Analyze grammar]

varapradānaṃ śrutvaiva pitāmahamupasthitāḥ || 42 ||
[Analyze grammar]

devā ūcuḥ vareṇānena bhagavanvadhiṣyati sa no'suraḥ || 43 ||
[Analyze grammar]

tatprasīdasva bhagavanvadho'pyasya vicityatām || 44 ||
[Analyze grammar]

vaiśaṃpayana uvāca bhagavān sarvabhūtānāmādikartā svayaṃ prabhuḥ || 45 ||
[Analyze grammar]

sraṣṭā ca havyakavyānāmavyaktaḥ prakṛtirdhruvaḥ || 46 ||
[Analyze grammar]

sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ || 47 ||
[Analyze grammar]

āśvāsayāmāsa surān suśītairvacanāmbubhiḥ || 48 ||
[Analyze grammar]

avaśyaṃ tridasāstena prāptavyaṃ tapasaḥ phalam || 49 ||
[Analyze grammar]

tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati || 50 ||
[Analyze grammar]

etacchrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ || 51 ||
[Analyze grammar]

svāni sthānāni divyāni pratijagmurmudānvitāḥ || 52 ||
[Analyze grammar]

labdhamātre vare tasmin sarvāḥ so'bādhata prajāḥ || 53 ||
[Analyze grammar]

hiraṇyakaśipurdaityo varadānena darpitaḥ || 54 ||
[Analyze grammar]

āśrameṣu munīn sarvānbrāhmaṇān saṃśitavratān || 55 ||
[Analyze grammar]

satyadharmaratāndāntāndharṣayāmāsa vīryavān || 56 ||
[Analyze grammar]

svargaśreṇīṃ samālokya gṛhītvairāvataṃ balāt || 56 ||
[Analyze grammar]

indraṃ ca pothayāmāsa babādhe sa tu saṃyuge || 56 ||
[Analyze grammar]

sa tu svargaṃ parityajya gataḥ śakraḥ śacīpatiḥ || 56 ||
[Analyze grammar]

yamalokaṃ samāgamya yamaṃ vaivasvataṃ raṇe || 56 ||
[Analyze grammar]

parājitya mahāyuddhe kālamṛtyuṃ tathaiva ca || 56 ||
[Analyze grammar]

yāmyānatha samājaghne daityo dānavasaṃvṛtaḥ || 56 ||
[Analyze grammar]

narakasthān samānīya svargasthāṃstāṃścakāra ha || 56 ||
[Analyze grammar]

tato'tha varuṇaṃ devaṃ parājitya mahāraṇe || 56 ||
[Analyze grammar]

vāruṇāṃśca tathā pāśāṃśchitvā dānavapuṃgavaḥ || 56 ||
[Analyze grammar]

dānavān sthāpayāmāsa yatheṣṭaṃ dānaveśvaraḥ || 56 ||
[Analyze grammar]

saumyāṃ diśamatho gatvā kuberamatha saṃyuge || 56 ||
[Analyze grammar]

gṛhītvā sabalaṃ taṃ tu padmaśaṅkhau samādade || 56 ||
[Analyze grammar]

alakāyāṃ tathā daityān sthāpayāmāsa dānavaḥ || 56 ||
[Analyze grammar]

devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ || 57 ||
[Analyze grammar]

trailokyaṃ vaśamānīya svarge vasati dānavaḥ || 58 ||
[Analyze grammar]

yadā varamadonmattaścoditaḥ kāladharmaṇā || 59 ||
[Analyze grammar]

yajñiyānakaroddaityāndevāṃścaivāpyayajñiyān || 60 ||
[Analyze grammar]

yatheṣṭaṃ bubhuje lokāndānavo vigatajvaraḥ || 60 ||
[Analyze grammar]

anekakālaḥ sumahānvyatīyāddānavasya ha || 60 ||
[Analyze grammar]

athādityāśca sādhyāśca viśve ca vasavastathā || 61 ||
[Analyze grammar]

rudrā devagaṇā yakṣā devadvijamaharṣayaḥ || 62 ||
[Analyze grammar]

jitāstena mahārāja daityena ca mahaujasā || 62 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam || 63 ||
[Analyze grammar]

devaṃ devamayaṃ yajñaṃ brahmadevaṃ sanātanam || 64 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prajālokanamaskṛtam || 65 ||
[Analyze grammar]

nārāyaṇaṃ mahādevaṃ devāstvāṃ śaraṇaṃ gatāḥ || 66 ||
[Analyze grammar]

tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ || 67 ||
[Analyze grammar]

tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama || 68 ||
[Analyze grammar]

tvaṃ phullāmalapatrākṣa śatrupakṣakṣayāvaha || 69 ||
[Analyze grammar]

kṣayāya ditivaṃśasya śaraṇaṃ bhava naḥ prabho || 70 ||
[Analyze grammar]

trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho || 70 ||
[Analyze grammar]

viṣṇuruvāca bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham || 71 ||
[Analyze grammar]

tathaiva tridivaṃ devāḥ pratipatsyatha māciram || 72 ||
[Analyze grammar]

eṣo'haṃ sagaṇaṃ daityaṃ varadānena darpitam || 73 ||
[Analyze grammar]

avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham || 74 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā tu bhagavānvisṛjya tridivaukasaḥ || 75 ||
[Analyze grammar]

vadhaṃ saṃkalpayitvā tu hiraṇyakaśipoḥ prabhuḥ || 76 ||
[Analyze grammar]

so'cireṇaiva kālena himavatpārśvamāgataḥ || 76 ||
[Analyze grammar]

kiṃ nu rūpaṃ samāsthāya nihanmyenaṃ mahāsuram || 76 ||
[Analyze grammar]

yatsiddhikaramāśu syādvadhāya vibudhadviṣaḥ || 76 ||
[Analyze grammar]

anutpannaṃ tataścakre so'tyantaṃ rūpamīśvaraḥ || 76 ||
[Analyze grammar]

nārasiṃhamanādhṛṣyaṃ daityadānavarakṣasām || 76 ||
[Analyze grammar]

sahāyaṃ tu mahābāhurjagrāhoṃkārameva ca || 77 ||
[Analyze grammar]

athoṃkārasahāyo'sau bhagavānviṣṇuracyutaḥ || 78 ||
[Analyze grammar]

hiraṇyakaśipoḥ sthānaṃ jagāma prabhurīśvaraḥ || 79 ||
[Analyze grammar]

tejasā bhāskara iva kāntyā candra ivāparaḥ || 80 ||
[Analyze grammar]

narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ prabhuḥ || 81 ||
[Analyze grammar]

nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā || 82 ||
[Analyze grammar]

tato'paśyatsuvistīrṇāṃ divyāṃ ramyāṃ manoramām || 83 ||
[Analyze grammar]

sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām || 84 ||
[Analyze grammar]

vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām || 85 ||
[Analyze grammar]

vaihāyasīṃ kāmagamāṃ pañcayojanamucchritām || 86 ||
[Analyze grammar]

sarvalokaguṇopetāṃ divyāṃ gandhavahāṃ śubhām || 86 ||
[Analyze grammar]

jarāśokaklamatyaktāṃ niṣprakampāṃ śivāṃ śubhām || 87 ||
[Analyze grammar]

śubhrāsanavatīṃ ramyāṃ jvalantīmiva tejasā || 88 ||
[Analyze grammar]

antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā || 89 ||
[Analyze grammar]

divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām || 90 ||
[Analyze grammar]

nīlapītāsitaśyāmaiḥ sitairlohitakairapi || 91 ||
[Analyze grammar]

avatānaistathā gulmairmañjarīśatadhāribhiḥ || 92 ||
[Analyze grammar]

sitābhraghanasaṃkāśā plavantīvāpsu dṛśyate || 93 ||
[Analyze grammar]

bhāsvarā divyagandhā ca raśmimatyapi cātulā || 93 ||
[Analyze grammar]

śayyāsanavatī ramyā jvalantīva ca tejasā || 94 ||
[Analyze grammar]

prabhāvatī bhāsurā ca divyagandhā manoramā || 95 ||
[Analyze grammar]

nāsukhā na ca duhkhā sā na śītā na ca gharmadā || 96 ||
[Analyze grammar]

na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti ha || 97 ||
[Analyze grammar]

nānārūpairviracitā vicitrairatibhāsvaraiḥ || 98 ||
[Analyze grammar]

stambhairmaṇimayairdivyaiḥ śāśvatī cākṣayā ca yā || 99 ||
[Analyze grammar]

ati candraṃ ca sūryaṃ ca pāvakaṃ ca svayaṃprabhā || 100 ||
[Analyze grammar]

dīpyate nākapṛṣṭhasthā bhartsayantīva bhāskaram || 101 ||
[Analyze grammar]

sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ || 102 ||
[Analyze grammar]

rasavantaḥ prabhūtāśca bhakṣyaṃ bhojyaṃ tathākṣayam || 103 ||
[Analyze grammar]

puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ || 104 ||
[Analyze grammar]

uṣṇe śītāni toyāni śīte coṣṇāni santi vai || 105 ||
[Analyze grammar]

puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ || 106 ||
[Analyze grammar]

latāvitānasaṃchannāḥ saraḥsu ca saritsu ca || 107 ||
[Analyze grammar]

manoharāṃśca vividhāndadarśa sa tadā prabhuḥ || 108 ||
[Analyze grammar]

drumānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ || 109 ||
[Analyze grammar]

gandhavanti ca puṣpāṇi rasavanti phalāni ca || 110 ||
[Analyze grammar]

tāni śītāni toyāni tatra tatra sarāṃsi ca || 111 ||
[Analyze grammar]

apaśyatsarvatīrthāni sabhāyāṃ tasya vai prabhuḥ || 112 ||
[Analyze grammar]

nalinaiḥ puṇḍarīkaiśca śatapatraiḥ sugandhibhiḥ || 113 ||
[Analyze grammar]

raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃtatāni ca || 114 ||
[Analyze grammar]

sakāntairdhārtarāṣṭraiśca rājahaṃsaiḥ saraḥpriyaiḥ || 115 ||
[Analyze grammar]

kādambaiścakravākaiśca sārasaiḥ kurarairapi || 116 ||
[Analyze grammar]

vimalasphaṭikābhāni pāṇḍuracchadanāni ca || 117 ||
[Analyze grammar]

kalahaṃsopagītāni sārasābhirutāni ca || 118 ||
[Analyze grammar]

gandhavatyaḥ śubhāstatra puṣpamañjaridhāriṇīḥ || 119 ||
[Analyze grammar]

dṛṣṭavānpādapāgreṣu nānāpuṣpadharā latāḥ || 120 ||
[Analyze grammar]

ketakāśokasaralāḥ punnāgatilakārjunāḥ || 121 ||
[Analyze grammar]

cūtā nīpā nāgapuṣpāḥ kadambā bakulā dhavāḥ || 122 ||
[Analyze grammar]

priyaṅgupāṭalā vṛkṣāḥ śālmalyaḥ saharidravāḥ || 123 ||
[Analyze grammar]

sālāstālāḥ priyālāśca campakāśca manoharāḥ || 124 ||
[Analyze grammar]

tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ || 125 ||
[Analyze grammar]

vidrumāśca drumānīkā dāvāgnijvalitaprabhāḥ || 126 ||
[Analyze grammar]

skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ || 127 ||
[Analyze grammar]

añjanāśokavarṇābhā bhānti vañjulakā drumāḥ || 128 ||
[Analyze grammar]

varaṇā vatsanābhāśca asanāḥ syandanaiḥ saha || 129 ||
[Analyze grammar]

nīlāḥ sumanasaścaiva pītāḥ sāśvatthatindukāḥ || 130 ||
[Analyze grammar]

nimbāśca barbarāścaiva vṛkṣāḥ sāśvatthatindukāḥ || 130 ||
[Analyze grammar]

aṅkolodumbarāścaiva kiṃśukā bhūrjapatrakāḥ || 130 ||
[Analyze grammar]

prācīnāmalakā lodhrā mallikā bhadradāravaḥ || 131 ||
[Analyze grammar]

āmrātakāstathā jambūrlakucāścailavālukāḥ || 132 ||
[Analyze grammar]

sarjarasāḥ kundaravāḥ pataṅgāḥ kuṭajāstathā || 133 ||
[Analyze grammar]

raktāḥ kurabakāścaiva nīpāścāgurubhiḥ saha || 134 ||
[Analyze grammar]

kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ || 135 ||
[Analyze grammar]

kālīyakā dukūlāśca hiṅgavastailaparṇikāḥ || 136 ||
[Analyze grammar]

kharjūrā nārikelāśca dharmavṛkṣā harītakī || 137 ||
[Analyze grammar]

madhukāḥ saptaparṇāśca bilvāḥ pārāvatāstathā || 138 ||
[Analyze grammar]

panasāśca tamālāśca nānāgulmalatāvṛtāḥ || 139 ||
[Analyze grammar]

latāśca vividhākārāḥ puṣpapatraphalopagāḥ || 140 ||
[Analyze grammar]

ete cānye ca bahavastatra kānanajā drumāḥ || 141 ||
[Analyze grammar]

nānāpuṣphaphalopetā vyarājanta samantataḥ || 142 ||
[Analyze grammar]

cakorāḥ śatapatrāśca mattakokilasārikāḥ || 143 ||
[Analyze grammar]

puṣpitānpuṣpitāgrāṃśca saṃpatanti mahādrumān || 144 ||
[Analyze grammar]

raktapītāruṇāstatra pādapāgragatā dvijāḥ || 145 ||
[Analyze grammar]

parasparamavaikṣanta prahṛṣṭā jīvajīvakāḥ || 146 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā || 147 ||
[Analyze grammar]

āsīna āsane citre nalvamātre pramāṇataḥ || 148 ||
[Analyze grammar]

divākaranibhe divye divyāstaraṇasaṃvṛte || 149 ||
[Analyze grammar]

rarāja suciraṃ rājañjvalatkāñcanakuṇḍalaḥ || 150 ||
[Analyze grammar]

tasya daityapatermandaṃ virajaskaḥ samantataḥ || 151 ||
[Analyze grammar]

divyagandhavahastatra mārutaḥ susukho vavau || 152 ||
[Analyze grammar]

tatra devāḥ sagandharvā gaṇairapsarasāṃ vṛtāḥ || 153 ||
[Analyze grammar]

divyatālena divyāni jagurgītāni gāyanāḥ || 154 ||
[Analyze grammar]

viśvācī sahajanyā ca pramlocetyabhiviśrutāḥ || 155 ||
[Analyze grammar]

divyā ca saurabheyī ca samīcī puñjikasthalā || 156 ||
[Analyze grammar]

miśrakeśī ca rambhā ca citrasenā śucismitā || 157 ||
[Analyze grammar]

cārunetrā ghṛtācī ca menakā corvaśī tathā || 158 ||
[Analyze grammar]

etāḥ sahasraśaścānyā nṛtyavāditrakovidāḥ || 159 ||
[Analyze grammar]

upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ tadā || 160 ||
[Analyze grammar]

upacerurimaṃ daityaṃ hiraṇyakaśipuṃ prabhum || 160 ||
[Analyze grammar]

hiraṇyakaśipustatra vicitrābharaṇāmbaraḥ || 161 ||
[Analyze grammar]

strīsahasraiḥ parivṛtastasthau jvalitakuṇḍalaḥ || 162 ||
[Analyze grammar]

tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum || 163 ||
[Analyze grammar]

upāsanta diteḥ putrāḥ sarve labdhavarāḥ purā || 164 ||
[Analyze grammar]

balirvirocanastatra narakaḥ pṛthivījayaḥ || 165 ||
[Analyze grammar]

prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ || 166 ||
[Analyze grammar]

cakrahantā krodhahantā sumanāḥ sumatisvanaḥ || 167 ||
[Analyze grammar]

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā || 168 ||
[Analyze grammar]

viśvarūpaḥ surūpaśca virūpaśca mahādyutiḥ || 169 ||
[Analyze grammar]

daśagrīvaśca vālī ca meghavāsā mahāravaḥ || 170 ||
[Analyze grammar]

ghaṭābho vikaṭābhaśca saṃhrādaścendratāpanaḥ || 171 ||
[Analyze grammar]

daityadānavasaṃghāśca sarve jvalitakuṇḍalāḥ || 172 ||
[Analyze grammar]

sragviṇo vāgminaḥ sarve sarve sucaritavratāḥ || 173 ||
[Analyze grammar]

sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ || 174 ||
[Analyze grammar]

ete cānye ca bahavo hiraṇyakaśipuṃ prabhum || 175 ||
[Analyze grammar]

upāsante mahātmānaṃ sarve divyaparicchadāḥ || 176 ||
[Analyze grammar]

vimānairvividhairagryairbhrājamānairivārcibhiḥ || 177 ||
[Analyze grammar]

sragviṇo bhūṣitāḥ sarve yānti cāyānti cāpare || 178 ||
[Analyze grammar]

vicitrābharaṇopetā vicitravasanāstathā || 178 ||
[Analyze grammar]

vicitraśastrakavacā vicitradhvajavāhanāḥ || 178 ||
[Analyze grammar]

mahendracāpasaṃkāśairvicitrairaṅgadairvaraiḥ || 179 ||
[Analyze grammar]

bhūṣitāṅgā diteḥ putrāstamupāsanta sarvaśaḥ || 180 ||
[Analyze grammar]

tasyāṃ sabhāyāṃ divyāyāmasurāḥ parvatopamāḥ || 181 ||
[Analyze grammar]

hiraṇyamukuṭāḥ sarve divākarakaraprabhāḥ || 182 ||
[Analyze grammar]

kanakamaṇivicitravedikāyām || 183 ||
[Analyze grammar]

upahitavedisavajravīthikāyām || 184 ||
[Analyze grammar]

sa dadarśa mṛgādhipaḥ sabhāyāṃ || 185 ||
[Analyze grammar]

suruciradantagavākṣasaṃvṛtāyām || 186 ||
[Analyze grammar]

kanakakamalahārabhūṣitāṇgaṃ || 187 ||
[Analyze grammar]

dititanayaṃ sa mṛgādhipo dadarśa || 188 ||
[Analyze grammar]

divasakarakaraprabhaṃ jvalantam || 189 ||
[Analyze grammar]

asurasahasragaṇairniṣevyamāṇam || 190 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato dṛṣṭvā mahābāhuṃ kālacakramivāgatam || 191 ||
[Analyze grammar]

nārasiṃhavapuśchannaṃ bhasmacchannamivānalam || 192 ||
[Analyze grammar]

vikuñcitasaṭāntasya nārasiṃhasya bhārata || 193 ||
[Analyze grammar]

rūpaudāryaṃ babhau tatra samastaṃ śaśisaṃnibham || 194 ||
[Analyze grammar]

aho rūpamidaṃ citraṃ śaṅkhakundendusaṃnibham || 195 ||
[Analyze grammar]

abruvandānavāḥ sarve hiraṇyakaśipuśca saḥ || 196 ||
[Analyze grammar]

evaṃ hi bruvatāṃ teṣāṃ nirdagdhānāṃ mahātmanām || 197 ||
[Analyze grammar]

nārasiṃhena cakṣurbhyāṃ coditāḥ kāladharmaṇā || 198 ||
[Analyze grammar]

hiraṇyakaśipoḥ putraḥ prahrādo nāma vīryavān || 199 ||
[Analyze grammar]

sākṣād yogeśvaro yogī tanmayastatparāyaṇaḥ || 199 ||
[Analyze grammar]

divyena cakṣuṣā siṃhamapaśyaddevamāgatam || 200 ||
[Analyze grammar]

taṃ dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāsthitam || 201 ||
[Analyze grammar]

vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ || 202 ||
[Analyze grammar]

prahrāda uvāca mahārāja mahābāho daityānāmādisaṃbhava || 203 ||
[Analyze grammar]

na śrutaṃ naiva no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ || 204 ||
[Analyze grammar]

avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamadbhutam || 205 ||
[Analyze grammar]

daityāntakaraṇaṃ ghoraṃ śaṃsatīva manāṃsi naḥ || 206 ||
[Analyze grammar]

asya devāḥ śarīrasthāḥ sāgarāḥ saritastathā || 207 ||
[Analyze grammar]

himavānpāriyātraśca ye cānye kulaparvatāḥ || 208 ||
[Analyze grammar]

candramāḥ saha nakṣatrairādityāścāgninā saha || 209 ||
[Analyze grammar]

dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ || 210 ||
[Analyze grammar]

maruto devagandharvā ṛṣayaśca tapodhanāḥ || 211 ||
[Analyze grammar]

nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ || 212 ||
[Analyze grammar]

brahmā devaḥ paśupatirlalāṭasthā vibhānti vai || 213 ||
[Analyze grammar]

sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca || 214 ||
[Analyze grammar]

bhavāṃśca sahito'smābhiḥ sarvadaityagaṇairvṛtaḥ || 215 ||
[Analyze grammar]

vimānaśatasaṃkīrṇā tathābhyantarajā sabhā || 216 ||
[Analyze grammar]

sarvaṃ tribhuvanaṃ rājaṃl lokadharmaśca śāśvataḥ || 217 ||
[Analyze grammar]

dṛśyate nārasiṃhe'sminyathendau vimale jagat || 218 ||
[Analyze grammar]

prajāpatiścātra manurmahātmā || 219 ||
[Analyze grammar]

grahāśca yāgāśca mahī nabhaśca || 220 ||
[Analyze grammar]

utpātakālaśca dhṛtiḥ smṛtiśca || 221 ||
[Analyze grammar]

rajaśca sattvaṃ ca tamo damaśca || 222 ||
[Analyze grammar]

sanatkumāraśca mahānubhāvo || 223 ||
[Analyze grammar]

viśve ca devā vasavaśca sarve || 224 ||
[Analyze grammar]

krodhaśca kāmaśca tathaiva harṣo || 225 ||
[Analyze grammar]

darpaśca mohaḥ pitaraśca sarve || 226 ||
[Analyze grammar]

ityevamuktvā sa ca daityarājaṃ || 226 ||
[Analyze grammar]

hiraṇyanāmānamavismayena || 226 ||
[Analyze grammar]

dadhyau ca daityeśvaraputra ugraṃ || 226 ||
[Analyze grammar]

mahāmatiḥ kiṃcidadhomukhaḥ prāk || 226 ||
[Analyze grammar]

pāhi tīvraṃ mahārāja kālarūpo hi dṛśyate || 226 ||
[Analyze grammar]

evaṃ bruvati vai putre roṣākrāntabhayastadā || 226 ||
[Analyze grammar]

yaḥ prāṇaḥ sarvabhūtānāṃ yaḥ kratuḥ svayameva ha || 266 ||
[Analyze grammar]

praṇavaḥ sarvavedānāṃ so'yaṃ viṣṇuḥ sanātanaḥ || 266 ||
[Analyze grammar]

pramāṇairaparicchedyaḥ pramāṇaṃ yaḥ pracakṣate || 266 ||
[Analyze grammar]

ādidevaḥ sahasrāṃśuḥ sāmagaḥ sāmavācakaḥ || 266 ||
[Analyze grammar]

ṛṅmayo'yaṃ purāṇātmā yajñarūpaḥ sanātanaḥ || 266 ||
[Analyze grammar]

yogidhyeyaḥ sadā dāntaḥ pūjyo hi satataṃ prabho || 266 ||
[Analyze grammar]

sukhadaḥ sarvado nityamādikartā janārdanaḥ || 266 ||
[Analyze grammar]

namaskuruṣva yatnena bhūyo bhūyaḥ pitaḥ kuru || 266 ||
[Analyze grammar]

vaiśaṃpāyana uvāca prahrādasya tataḥ śrūtvā hiraṇyakaśipurvacaḥ || 227 ||
[Analyze grammar]

dhvaṃseti ca tadā putraṃ roṣādāha nṛpottama || 227 ||
[Analyze grammar]

ko'yaṃ viṣṇustvayā jñeyaḥ ko'yaṃ devaḥ sanātanaḥ || 227 ||
[Analyze grammar]

ayaṃ kila sadā viṣṇurmokṣibhirdhyeya ityuta || 227 ||
[Analyze grammar]

ityabaddhaṃ tadā daityaḥ kruddho dṛṣṭvā janārdanam || 227 ||
[Analyze grammar]

uvāca dānavān sarvān sagaṇāṃśca gaṇādhipaḥ || 228 ||
[Analyze grammar]

mṛgendro gṛhyatāṃ śīghramapūrvāṃ tanumāsthitaḥ || 229 ||
[Analyze grammar]

yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ || 230 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrutvā tu vacanaṃ tasya hiraṇyakaśipostadā || 230 ||
[Analyze grammar]

tacchrutvā dānavāḥ sarve mṛgendraṃ bhīmavikramam || 231 ||
[Analyze grammar]

parikṣipanto muditāstrāsayāmāsurojasā || 232 ||
[Analyze grammar]

daśa pañca tathā koṭirdānavātha mahābalāḥ || 232 ||
[Analyze grammar]

na vivyathurmahāsiṃhe surāstrā divyarūpiṇaḥ || 232 ||
[Analyze grammar]

siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ || 233 ||
[Analyze grammar]

huṃkāreṇa tadā sarvāndānavāṃstrāsayan hariḥ || 233 ||
[Analyze grammar]

babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ || 234 ||
[Analyze grammar]

sabhāyāṃ bhajyamānāyāṃ hiraṃyakaśipuḥ svayam || 235 ||
[Analyze grammar]

utthāya cāsanāttasmātsiṃhanādaṃ vyamuñcata || 235 ||
[Analyze grammar]

cikṣepāstrāṇi siṃhasya roṣavyākulalocanaḥ || 236 ||
[Analyze grammar]

sarvāstrāṇāmatha śreṣṭhaṃ daṇḍamastraṃ subhairavam || 237 ||
[Analyze grammar]

kālacakraṃ tathātyugraṃ viṣṇucakraṃ tathāparam || 238 ||
[Analyze grammar]

dharmacakraṃ mahācakramajitaṃ nāma nāmataḥ || 239 ||
[Analyze grammar]

cakramaindraṃ tathā ghoramṛṣicakraṃ tathaiva ca || 240 ||
[Analyze grammar]

paitāmahaṃ tathā cakraṃ trailokyamahitasvaram || 241 ||
[Analyze grammar]

vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam || 242 ||
[Analyze grammar]

raudraṃ tadugraṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā || 243 ||
[Analyze grammar]

astraṃ brahmaśiraścaiva brāhmamastraṃ tathaiva ca || 244 ||
[Analyze grammar]

aiṣīkamastramaindraṃ ca āgneyaṃ śaiśiraṃ tathā || 245 ||
[Analyze grammar]

vāyavyaṃ mathanaṃ nāma kāpālamatha kiṃkaram || 246 ||
[Analyze grammar]

tathā cāpratimāṃ śaktiṃ krauñcamastraṃ tathaiva ca || 247 ||
[Analyze grammar]

astraṃ hayaśiraścaiva somāstraṃ śiśiraprabham || 248 ||
[Analyze grammar]

paiśācamastramamitaṃ sārpamastraṃ tathādbhutam || 249 ||
[Analyze grammar]

mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam || 250 ||
[Analyze grammar]

darpaṇaṃ pātanaṃ caiva tvāṣṭraṃ caiva sudāruṇam || 251 ||
[Analyze grammar]

kālamudgaramakṣobhyaṃ kṣobhaṇaṃ ca mahābalam || 252 ||
[Analyze grammar]

saṃvartaṃ mohanaṃ caiva tathā māyādharaṃ param || 253 ||
[Analyze grammar]

gāndharvamastraṃ dayitamasiratnaṃ ca nandakam || 254 ||
[Analyze grammar]

prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam || 255 ||
[Analyze grammar]

astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ || 256 ||
[Analyze grammar]

etānyastrāṇi sarvāṇi hiraṇyakaśipustadā || 257 ||
[Analyze grammar]

cikṣepa nārasiṃhasya dīptasyāgreryathāhutiḥ || 258 ||
[Analyze grammar]

astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurādhipaḥ || 259 ||
[Analyze grammar]

vivasvān gharmasamaye himavantamivāṃśubhiḥ || 260 ||
[Analyze grammar]

sa hi varṣāniloddhūto daityānāṃ sainyasāgaraḥ || 261 ||
[Analyze grammar]

kṣaṇenāplāvayatsiṃhaṃ mainākamiva sāgaraḥ || 262 ||
[Analyze grammar]

prāsaiḥ pāśaiśca śūlaiśca gadābhirmusalaistathā || 263 ||
[Analyze grammar]

vajrairaśanikalpaiśca śilābhiśca mahādrumaiḥ || 264 ||
[Analyze grammar]

mudgaraiḥ kūṭapāśaiśca śūlolūkhalaparvataiḥ || 265 ||
[Analyze grammar]

śataghnībhiśca dīptābhirdaṇḍairapi sudāruṇaiḥ || 266 ||
[Analyze grammar]

parivārya samantāttu nihanyuste hariṃ tadā || 266 ||
[Analyze grammar]

svalpamapyasya na kṣuṇṇaṃ ūrjitasya mahātmanaḥ || 266 ||
[Analyze grammar]

te dānavāḥ pāśagṛhītahastā || 267 ||
[Analyze grammar]

mahendravajrāśanitulyavegāḥ || 268 ||
[Analyze grammar]

samantato'bhyudyatabāhuśastrāḥ || 269 ||
[Analyze grammar]

sthitāstriśīrṣā iva nāgapotāḥ || 270 ||
[Analyze grammar]

suvarṇamālākulabhūṣitāṅgāś || 271 ||
[Analyze grammar]

cīnāṃśukābhogavibhūṣitāṅgāḥ || 272 ||
[Analyze grammar]

muktāvalīdāmavibhūṣitāṅgā || 273 ||
[Analyze grammar]

haṃsā ivābhānti viśālapakṣāḥ || 274 ||
[Analyze grammar]

teṣāṃ ca vāyupratimaujasāṃ vai || 275 ||
[Analyze grammar]

keyūramālāvalayotkaṭāni || 276 ||
[Analyze grammar]

tānyuttamāṅgānyabhito vibhānti || 277 ||
[Analyze grammar]

prabhātasūryāṃśusamaprabhāṇi || 278 ||
[Analyze grammar]

kṣipadbhirugrajvalitānalopamair || 279 ||
[Analyze grammar]

mahāstrapūgaiḥ sa samāvṛto babhau || 280 ||
[Analyze grammar]

giriryathā saṃtatavarṣibhirghanaiḥ || 281 ||
[Analyze grammar]

kṛtāndhakāro'dbhutakandaradrumaḥ || 282 ||
[Analyze grammar]

tairhanyamāno'pi mahāstrajālair || 283 ||
[Analyze grammar]

mahābalairdaityagaṇaiḥ sametaiḥ || 284 ||
[Analyze grammar]

nākampatājau bhagavānpratāpavān || 285 ||
[Analyze grammar]

sthitaḥ prakṛtyā himavānivācalaḥ || 286 ||
[Analyze grammar]

saṃtāpitāste narasiṃharūpiṇā || 287 ||
[Analyze grammar]

diteḥ sutāḥ pāvakadīptatejasaḥ || 288 ||
[Analyze grammar]

bhayādviceluḥ pavanoddhutā yathā || 289 ||
[Analyze grammar]

mahormayaḥ sāgaravārisaṃbhavāḥ || 290 ||
[Analyze grammar]

śatairdhanurbhiḥ sumahātivegato || 291 ||
[Analyze grammar]

yugāntakālapratimāñcharaughān || 292 ||
[Analyze grammar]

ekāyanasthe mumucurnṛsiṃhe || 293 ||
[Analyze grammar]

mahāsurāḥ krodhavidīpitākṣāḥ || 294 ||
[Analyze grammar]

vaiśaṃpāyana uvāca kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ || 295 ||
[Analyze grammar]

īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ || 296 ||
[Analyze grammar]

bālasūryamukhāścaiva dhūmaketumukhāstathā || 297 ||
[Analyze grammar]

candrārdhacandravaktrāśca dīptāgnipramukhāstathā || 298 ||
[Analyze grammar]

haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ || 299 ||
[Analyze grammar]

pañcāsyā lelihānāśca kākagṛdhramukhāstathā || 300 ||
[Analyze grammar]

vidyujjihvāstriśīrṣāśca tatholkāmukhasaṃsthitāḥ || 301 ||
[Analyze grammar]

mahāgrahanibhāścānye dānavā baladarpitāḥ || 302 ||
[Analyze grammar]

kailāsavapuṣastasya śarīre śaravṛṣṭayaḥ || 303 ||
[Analyze grammar]

avadhyasya mṛgendrasya na vyathāṃ cakrurāhave || 304 ||
[Analyze grammar]

evaṃ bhūyo'parān ghorānasṛjandānavāḥ śarān || 305 ||
[Analyze grammar]

mṛgendrasyorasi kruddhā niḥśvasanta ivoragāḥ || 306 ||
[Analyze grammar]

te dānavaśarā ghorā mṛgendrāya samīritāḥ || 307 ||
[Analyze grammar]

vilayaṃ jagmurākāśe khadyotā iva parvate || 308 ||
[Analyze grammar]

tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ || 309 ||
[Analyze grammar]

mṛgendrāya kṣipantyāśu prajvalantīva sarvaśaḥ || 310 ||
[Analyze grammar]

tairāsīdgaganaṃ cakraiḥ saṃpatadbhiḥ samāvṛtam || 311 ||
[Analyze grammar]

yugānte saṃprakāśadbhiścandrasūryagrahairiva || 312 ||
[Analyze grammar]

tāni cakrāṇi divyāni mṛgendreṇa mahātmanā || 312 ||
[Analyze grammar]

grastānyudīrṇāni tadā pāvakārciḥsamāni vai || 312 ||
[Analyze grammar]

tāni cakrāṇi vadanaṃ praviśanti vibhānti vai || 313 ||
[Analyze grammar]

meghodaradarīṃ ghorāṃ candrasūryagrahāviva || 314 ||
[Analyze grammar]

tāni cakrāṇi sarvāṇi mṛgendreṇa mahātmanā || 315 ||
[Analyze grammar]

nigīrṇāni pradīptāni pāvakārciḥsamāni vai || 316 ||
[Analyze grammar]

hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām || 317 ||
[Analyze grammar]

śaktiṃ prajvalitāṃ ghorāṃ hutāśanataḍitprabhām || 318 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya mṛgendraḥ śaktimuttamām || 319 ||
[Analyze grammar]

huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā || 320 ||
[Analyze grammar]

rarāja bhagnā sā śaktirmṛgendreṇa mahīṃ tale || 321 ||
[Analyze grammar]

savisphuliṅgā jvalitā maholkeva nabhaścyutā || 322 ||
[Analyze grammar]

nārācapaṅktiḥ siṃhasya sṛṣṭā reje vidūrataḥ || 323 ||
[Analyze grammar]

nīlotpalapalāśānāṃ mālevojjvaladarśanā || 324 ||
[Analyze grammar]

garjitvā tu yathākāmaṃ vikramya ca yathāsukham || 325 ||
[Analyze grammar]

tatsainyamutsāritavāṃstṛṇāgrāṇīva mārutaḥ || 326 ||
[Analyze grammar]

tato'śmavarṣaṃ daityendrā vyasṛjanta nabhogatāḥ || 327 ||
[Analyze grammar]

nagamātraiḥ śilākhaṇḍairgirikūṭairmahāprabhaiḥ || 328 ||
[Analyze grammar]

tadaśmavarṣaṃ siṃhasya gātre nipatitaṃ mahat || 329 ||
[Analyze grammar]

diśo daśa prakīrṇaṃ hi khadyotaprakaro yathā || 330 ||
[Analyze grammar]

tamaśmaughairditisutāstadā siṃhamariṃdamam || 331 ||
[Analyze grammar]

prācchādayanyathā meghā dhārābhiriva parvatam || 332 ||
[Analyze grammar]

na ca taṃ cālayāmāsurdaityaughā devamāsthitam || 333 ||
[Analyze grammar]

bhīmavegā balaśreṣṭhaṃ samudra iva mandaram || 334 ||
[Analyze grammar]

tato'śmavarṣe nihate jalavarṣamanantaram || 335 ||
[Analyze grammar]

dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ || 336 ||
[Analyze grammar]

nabhasaḥ pracyutā dhārāstigmavegāḥ sahasraśaḥ || 337 ||
[Analyze grammar]

āvṛṇvan sarvato vyoma diśaścopadiśastathā || 338 ||
[Analyze grammar]

dhārāṇāṃ saṃnipātena vāyorvisphūrjitena ca || 339 ||
[Analyze grammar]

vardhatā caiva varṣeṇa na prājñāyata kiṃcana || 340 ||
[Analyze grammar]

dhārā divi ca saṃsaktā vasudhāyāṃ ca sarvaśaḥ || 341 ||
[Analyze grammar]

na spṛśanti sma taṃ tatra nipatantyo'niśaṃ bhuvi || 342 ||
[Analyze grammar]

bāhyato vavṛśe varṣaṃ nopariṣṭāttu vṛṣṭavān || 343 ||
[Analyze grammar]

mṛgendrapratirūpasya sthitasya yudhi māyayā || 344 ||
[Analyze grammar]

hate'śmavarṣe tumule jalavarṣe ca śoṣite || 345 ||
[Analyze grammar]

sasṛjurdānavā māyāmagniṃ vāyuṃ ca sarvaśaḥ || 346 ||
[Analyze grammar]

nabhasaḥ pracyutaścaiva tigmavegaḥ samantataḥ || 347 ||
[Analyze grammar]

jvālāmālī mahāraudro dīptatejāḥ samantataḥ || 348 ||
[Analyze grammar]

sa sṛṣṭaḥ pāvakastena daityendreṇa mahātmanā || 349 ||
[Analyze grammar]

na śaśāka mahātejā dagdhumapratimaujasam || 350 ||
[Analyze grammar]

tamindrastoyadaiḥ sārdhaṃ sahasrākṣo'mitadyutiḥ || 351 ||
[Analyze grammar]

mahatā toyavarṣeṇa śamayāmāsa pāvakam || 352 ||
[Analyze grammar]

tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavāḥ || 353 ||
[Analyze grammar]

sasṛjurghorasaṃkāśaṃ tamastīvraṃ samantataḥ || 354 ||
[Analyze grammar]

tamasā saṃvṛte loke daityeṣvāttāyudheṣu vai || 355 ||
[Analyze grammar]

svatejasā parivṛto divākara ivābabhau || 356 ||
[Analyze grammar]

triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe || 357 ||
[Analyze grammar]

lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagāmiva || 358 ||
[Analyze grammar]

vaisaṃpāyana uvāca tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ || 359 ||
[Analyze grammar]

hiraṇyakaśipuṃ daityā viṣaṇṇāḥ śaraṇaṃ gatāḥ || 360 ||
[Analyze grammar]

tataḥ prajvalitaḥ krodhātpradahanniva tejasā || 361 ||
[Analyze grammar]

nādaṃ mahāntamakaronmṛgendrasyeva paśyataḥ || 361 ||
[Analyze grammar]

hiraṇyakaśipurdaityaścālayāmāsa medinīm || 362 ||
[Analyze grammar]

tataḥ prakṣubhitāḥ sarve sāgarāḥ salilākarāḥ || 363 ||
[Analyze grammar]

calitā girayaḥ sarve sakānanavanadrumāḥ || 364 ||
[Analyze grammar]

tasmin kruddhe tu daityendre tamobhūtamabhūjjagat || 365 ||
[Analyze grammar]

tamasā samavacchannaṃ na prājñāyata kiṃcana || 366 ||
[Analyze grammar]

tadā hiraṇyakaśipuḥ kruddhaḥ kālāntakopamaḥ || 366 ||
[Analyze grammar]

āvahaḥ pravahaścaiva vivahaśca samīraṇaḥ || 367 ||
[Analyze grammar]

ete cānye ca bahavo ghorā dānavayodhinaḥ || 367 ||
[Analyze grammar]

parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ || 368 ||
[Analyze grammar]

tathā parivahaḥ śrīmānmārutā bhayaśaṃsinaḥ || 369 ||
[Analyze grammar]

ityete kṣubhitāḥ sapta mārutā gaganecarāḥ || 370 ||
[Analyze grammar]

ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai || 371 ||
[Analyze grammar]

te grahā gagane hṛṣṭā vicaranti yathāsukham || 372 ||
[Analyze grammar]

kalpānta iva samabhavatkṣubdhā devāḥ savāsavāḥ || 372 ||
[Analyze grammar]

vicerurmārutāstatra tathā kalpāntaśaṃsinaḥ || 372 ||
[Analyze grammar]

puṣkalādyāstathā meghāḥ prāvarṣanta samantataḥ || 372 ||
[Analyze grammar]

tasminpraruṣite daitye kṣubdho mūlasamūlakaḥ || 372 ||
[Analyze grammar]

ayogataścacārāśu sarveṣv ṛkṣeṣu candramāḥ || 373 ||
[Analyze grammar]

sagrahaṃ sahanakṣatraṃ prajajvāla nabho niśi || 374 ||
[Analyze grammar]

vivarṇatvaṃ ca bhagavān gato divi divākaraḥ || 375 ||
[Analyze grammar]

kṛṣṇaḥ kabandhaśca mahāṃl lakṣyate sma nabhastale || 376 ||
[Analyze grammar]

amuñcaccāsitāṃ sūryo dhūmavartiṃ mahābhayām || 377 ||
[Analyze grammar]

gaganasthaśca bhagavānabhīkṣṇaṃ pariviṣyate || 378 ||
[Analyze grammar]

sapta dhūmanibhā ghorāḥ sūryā divi samutthitāḥ || 379 ||
[Analyze grammar]

somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ || 380 ||
[Analyze grammar]

vāme ca dakṣiṇe caiva sthitau śukrabṛhaspatī || 381 ||
[Analyze grammar]

śanaiścaro lohitāṅgo lohitārkasamadyutiḥ || 382 ||
[Analyze grammar]

samaṃ samabhirohanti durgāṇi gaganecarāḥ || 383 ||
[Analyze grammar]

śṛṅgāṇi śanakairghorā yugāntāvartakā grahāḥ || 384 ||
[Analyze grammar]

candramāḥ saha nakṣatrairgrahaiḥ saptabhirāvṛtaḥ || 385 ||
[Analyze grammar]

carācaravināśāya rohiṇīṃ nābhyanandata || 386 ||
[Analyze grammar]

gṛhīto rāhuṇā candra ulkābhirabhihanyate || 387 ||
[Analyze grammar]

ulkāḥ prajvalitāścandre pracelurghoradarśanāḥ || 388 ||
[Analyze grammar]

devānāmapi yo devaḥ so'pyavarṣata śoṇitam || 389 ||
[Analyze grammar]

apatadgadganādulkā vidyudrūpāśanisvanā || 390 ||
[Analyze grammar]

akāle ca drumāḥ sarve puṣpitāśca phalanti ca || 391 ||
[Analyze grammar]

latāśca saphalāḥ sarvā yāḥ prādurdaityanāśanam || 392 ||
[Analyze grammar]

phale phalānyajāyanta puṣpe puṣpaṃ tathaiva ca || 393 ||
[Analyze grammar]

unmīlanti nimīlanti hasanti ca rudanti ca || 394 ||
[Analyze grammar]

vikrośanti ca gambhīraṃ dhūmāyanti jvalanti ca || 395 ||
[Analyze grammar]

pratimāḥ sarvadevānāṃ kathayanti yugakṣayam || 396 ||
[Analyze grammar]

āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ || 397 ||
[Analyze grammar]

cukruśurbhairavaṃ tatra mṛgendre samupasthite || 398 ||
[Analyze grammar]

nadyaśca pratilomāni vahanti kaluṣodakāḥ || 399 ||
[Analyze grammar]

aparāhṇagate sūrye lokānāṃ kṣayakārake || 399 ||
[Analyze grammar]

na prakāśanti ca diśo raktareṇusamākulāḥ || 400 ||
[Analyze grammar]

vānaspatyā na pūjyante pūjanārhāḥ kathaṃcana || 401 ||
[Analyze grammar]

vāyuvegena hanyante bhidyante praṇudanti ca || 402 ||
[Analyze grammar]

tadā ca sarvabhūtānāṃ chāyā na parivartate || 403 ||
[Analyze grammar]

aparāhṇagate sūrye lokānāṃ ca yugakṣaye || 404 ||
[Analyze grammar]

tadā hiraṇyakaśipordaityasyopari veśmanaḥ || 405 ||
[Analyze grammar]

bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu || 406 ||
[Analyze grammar]

tathaiva cāyudhāgāre dhūmarājiradṛśyata || 406 ||
[Analyze grammar]

sa ca dṛṣṭvā mahotpātān hiraṇyakaśipustadā || 406 ||
[Analyze grammar]

purohitaṃ tadā śukraṃ vacanaṃ cedamabravīt || 406 ||
[Analyze grammar]

kimarthaṃ bhagavannete mahotpātāḥ samutthitāḥ || 406 ||
[Analyze grammar]

śrotumicchāmi tattvena paraṃ kautūhalaṃ hi me || 406 ||
[Analyze grammar]

śukra uvāca śṛṇu rājannavahito vacanaṃ me mahāsura || 406 ||
[Analyze grammar]

yadarthaṃ ete dṛśyante mahotpātā mahābhayāḥ || 406 ||
[Analyze grammar]

yasyaite saṃpradṛśyante rājño rāṣṭre mahāsura || 406 ||
[Analyze grammar]

deśo vā hriyate tasya rājā vā vadhamarhati || 406 ||
[Analyze grammar]

ato buddhyā samīkṣasva yathā sarvaṃ praṇaśyati || 406 ||
[Analyze grammar]

bṛhadbhayaṃ hi nacirādbhaviṣyati na saṃśayaḥ || 406 ||
[Analyze grammar]

etāvaduktvā śukrastu hiraṇyakaśipuṃ tadā || 406 ||
[Analyze grammar]

svastītyuktvā tu daityendraṃ jagāma svaṃ niveśanam || 406 ||
[Analyze grammar]

tasmin gate tu daityendro dhyātavān suciraṃ tadā || 406 ||
[Analyze grammar]

āsāṃ cakre sudīnātmā brahmavākyamanusmaran || 406 ||
[Analyze grammar]

asurāṇāṃ vināśāya surāṇāṃ vijayāya ca || 407 ||
[Analyze grammar]

dṛśyante vividhotpātā ghorā ghoranidarśanāḥ || 408 ||
[Analyze grammar]

ete cānye ca bahavo ghorā hyutpātadarśanāḥ || 409 ||
[Analyze grammar]

daityendrāṇāṃ vināśāya dṛśyante kalanirmitāḥ || 410 ||
[Analyze grammar]

tato hiraṇyakaśipurgadāmādāya satvaram || 411 ||
[Analyze grammar]

abhyadravata vegena dharaṇīmanukampayan || 412 ||
[Analyze grammar]

hiraṇyakaśipurdaityaḥ padā saṃghṛṣṭavānmahīm || 413 ||
[Analyze grammar]

saṃspṛṣṭavāṃstadā sarvaṃ jagadetadakampayat || 413 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭaḥ krodhādvarāha iva mūrchitaḥ || 414 ||
[Analyze grammar]

tathā kruṣṭe nṛpaśreṣṭha tasmin ghore mahāsura || 414 ||
[Analyze grammar]

cacāla pṛthivī sarvā saśailavanakānanā || 414 ||
[Analyze grammar]

medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā || 415 ||
[Analyze grammar]

mahīdharebhyo nāgendrā niṣpeturbhayaviklavāḥ || 416 ||
[Analyze grammar]

viṣajvālākulairvaktrairvimuñcanto hutāśanam || 417 ||
[Analyze grammar]

catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ || 418 ||
[Analyze grammar]

vāsukistakṣakaścaiva karkoṭakadhanaṃjayau || 419 ||
[Analyze grammar]

elāpatraḥ kāliyaśca mahāpadmaśca vīryavān || 420 ||
[Analyze grammar]

sahasraśīrṣadhṛṅ nāgo hematāladhvajaḥ prabhuḥ || 421 ||
[Analyze grammar]

śeṣo'nanto mahīpālo duṣprakampaḥ prakampitāḥ || 422 ||
[Analyze grammar]

dīptānyantarjalasthāni pṛthivīdharaṇāni ca || 423 ||
[Analyze grammar]

tadā kruddhena daityena kampitāni samantataḥ || 424 ||
[Analyze grammar]

pātālatalacāriṇyo nāgatejodharāḥ śivāḥ || 424 ||
[Analyze grammar]

nāgāstejodharāścāpi pātālatalacāriṇaḥ || 424 ||
[Analyze grammar]

pātāle sahasā kṣubdhe duṣprakampyāḥ prakampitāḥ || 424 ||
[Analyze grammar]

āpaśca sahasā kruddhā duṣprakampyarasāḥ śubhāḥ || 425 ||
[Analyze grammar]

nadī bhāgīrathī caiva sarayūḥ kauśikī tathā || 426 ||
[Analyze grammar]

sūryadehā tathā tāpī anyā nadyastathaiva ca || 426 ||
[Analyze grammar]

yamunā caiva kāverī kṛṣṇā veṇṇā tathaiva ca || 427 ||
[Analyze grammar]

suveṇṇā ca mahābhāgā nadī godāvarī tathā || 428 ||
[Analyze grammar]

carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ || 429 ||
[Analyze grammar]

mekalaprabhavaścaiva śoṇo maṇinibhodakaḥ || 430 ||
[Analyze grammar]

susrotā narmadā caiva tathā vetravatī nadī || 431 ||
[Analyze grammar]

gomatī gokulākīrṇā tathā pūrvā sarasvatī || 432 ||
[Analyze grammar]

mahī kālanadī caiva tamasā puṣpavāhinī || 433 ||
[Analyze grammar]

sītā cekṣumatī caiva devikā ca mahānadī || 433 ||
[Analyze grammar]

jambūdvīpaṃ ratnavantaṃ sarvaratnopaśobhitam || 434 ||
[Analyze grammar]

survaṇakūṭakaṃ caiva suvarṇākaramaṇḍitam || 435 ||
[Analyze grammar]

mahānadaśca lauhityaḥ śailakānanaśobhitaḥ || 436 ||
[Analyze grammar]

pattanaṃ kośakārāṇāṃ drumilaṃ rajatākaram || 437 ||
[Analyze grammar]

māgadhāṃśca mahāgrāmānpuṇḍrānvaṅgāṃstathaiva ca || 438 ||
[Analyze grammar]

suhmānmallānvidehāṃśca mālavān kāśikosalān || 439 ||
[Analyze grammar]

bhavanaṃ vainateyasya suparṇasya ca kampitam || 440 ||
[Analyze grammar]

kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā || 441 ||
[Analyze grammar]

raktatoyo bhīmavego lohito nāma sāgaraḥ || 442 ||
[Analyze grammar]

śubhaḥ pāṇḍurameghābhaḥ kṣīrodaścaiva sāgaraḥ || 443 ||
[Analyze grammar]

udayaścaiva śailendra ucchritaḥ śatayojanaḥ || 444 ||
[Analyze grammar]

suvarṇavedikaḥ śrīmānnāgapakṣiniṣevitaḥ || 445 ||
[Analyze grammar]

bhrājamāno'rkasadṛśairjātarūpamayairdrumaiḥ || 446 ||
[Analyze grammar]

sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ || 447 ||
[Analyze grammar]

ayomukhaśca vipulaḥ parvato dhātumaṇḍitaḥ || 448 ||
[Analyze grammar]

tamālavanagandhaśca parvato malayaḥ śubhaḥ || 449 ||
[Analyze grammar]

surāṣṭrāśca subāhlīkāḥ śūrābhīrāstathaiva ca || 450 ||
[Analyze grammar]

bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ || 451 ||
[Analyze grammar]

tathaivāndhrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ || 452 ||
[Analyze grammar]

kṣobhitāstena daityena sadevāḥ sāpsarogaṇāḥ || 453 ||
[Analyze grammar]

agastyabhavanaṃ caiva yadagastyakṛtaṃ purā || 454 ||
[Analyze grammar]

siddhacāraṇasaṃghaiśca sevitaṃ sumanoharam || 455 ||
[Analyze grammar]

vicitranānāvihagaṃ supuṣpitalatādrumam || 456 ||
[Analyze grammar]

jātarūpamayaiḥ śṛṅgairapsarogaṇasevitam || 457 ||
[Analyze grammar]

giriḥ puṣpitakaścaiva lakṣmīvānpriyadarśanaḥ || 458 ||
[Analyze grammar]

utthitaḥ sāgaraṃ bhittvā vayasyaścandrasūryayoḥ || 459 ||
[Analyze grammar]

rarāja sumahāśṛṅgairgaganaṃ vilikhanniva || 460 ||
[Analyze grammar]

candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaḥ || 461 ||
[Analyze grammar]

vidyutvānparvataḥ śrīmānāyataḥ śatayojanam || 462 ||
[Analyze grammar]

vidyutāṃ yatra saṃpātā nipātyante nagottame || 463 ||
[Analyze grammar]

ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃsthitaḥ || 464 ||
[Analyze grammar]

kuñjaraḥ parvataścaiva yatrāgastyagṛhaṃ mahat || 465 ||
[Analyze grammar]

viśālarathyā durdharṣā sarpāṇāmālayā purī || 466 ||
[Analyze grammar]

teṣāṃ bhogavatī cāpi daityendreṇābhikampitā || 467 ||
[Analyze grammar]

mahāmegho giriścaiva pāriyātraśca parvataḥ || 468 ||
[Analyze grammar]

cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ || 469 ||
[Analyze grammar]

prāgjyotiṣapuraṃ caiva jātarūpamayaṃ śubham || 470 ||
[Analyze grammar]

yasminvasati duṣṭātmā narako nāma dānavaḥ || 471 ||
[Analyze grammar]

meghaśca parvataśreṣṭho meghagambhīranisvanaḥ || 472 ||
[Analyze grammar]

ṣaṣṭistatra sahasrāṇi parvatānāṃ viśāṃ pate || 473 ||
[Analyze grammar]

taruṇādityasaṃkāśo meruścaiva mahāgiriḥ || 474 ||
[Analyze grammar]

devāvāsaḥ śubhaḥ puṇyo girirājo hiraṇmayaḥ || 475 ||
[Analyze grammar]

hemaśṛṅgo mahāśailastathā meghasakho giriḥ || 476 ||
[Analyze grammar]

kailāsaścāpi śailendro dānavendreṇa kampitaḥ || 477 ||
[Analyze grammar]

vindhyaśca tu mahāśailo nānādrumalatāyutaḥ || 477 ||
[Analyze grammar]

kampito dānavendreṇa kuñjaro bāhuśālinā || 477 ||
[Analyze grammar]

yakṣarākṣasagandharvairnityaṃ sevitakaṃdaraḥ || 478 ||
[Analyze grammar]

śrīmānmanoharaścaiva nityaṃ puṣpitapādapaḥ || 479 ||
[Analyze grammar]

hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ || 480 ||
[Analyze grammar]

kampitaṃ mānasaṃ caiva rājahaṃsairniṣevitam || 481 ||
[Analyze grammar]

triśṛṅgaparvataścaiva kumārī ca saridvarā || 482 ||
[Analyze grammar]

tuṣāracayasaṃkāśo mandaraścaiva parvataḥ || 483 ||
[Analyze grammar]

uśīrabījaśca girī rudropasthastathādrirāṭ || 484 ||
[Analyze grammar]

prajāpateśca nilayastathā puṣkaraparvataḥ || 485 ||
[Analyze grammar]

devāvṛtparvataścaiva tathā caivāluko giriḥ || 486 ||
[Analyze grammar]

krauñcaḥ saptarṣiśailaśca dhūmavarṇaśca parvataḥ || 487 ||
[Analyze grammar]

ete cānye ca girayo deśā janapadāstathā || 488 ||
[Analyze grammar]

nadyaśca sāgarāścaiva dānavendreṇa kampitāḥ || 489 ||
[Analyze grammar]

kapilaśca mahīputro vyāghrākṣaścaiva kampitaḥ || 490 ||
[Analyze grammar]

khecarāśca niśāputrāḥ pātālatalavāsinaḥ || 491 ||
[Analyze grammar]

gaṇastathāparo raudro meghanādāṅkuśāyudhaḥ || 492 ||
[Analyze grammar]

na vavau bhagavānvāyurna prabhāti sma bhāskaraḥ || 492 ||
[Analyze grammar]

brahmāṇḍaṃ kṣubdhamabhavadāpātālaṃ samantataḥ || 492 ||
[Analyze grammar]

evaṃ kṣubdhaṃ jagatsarvaṃ tasmin kruddhe mahāsure || 492 ||
[Analyze grammar]

ūrdhvago bhīmavegaśca sarva evābhikampitāḥ || 493 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tatrādityāśca sādhyāśca viśve ca marutastathā || 494 ||
[Analyze grammar]

rudrā devā mahātmāno vasavaśca mahābalāḥ || 495 ||
[Analyze grammar]

āgamya te mṛgendrasya sakāśaṃ sūryavarcasaḥ || 496 ||
[Analyze grammar]

ūcuḥ saṃtrastamanaso devalokakṣayārditāḥ || 497 ||
[Analyze grammar]

jahi deva diteḥ putraṃ dānavaṃ lokanāśanam || 498 ||
[Analyze grammar]

durvṛttamasadācāraṃ saha sarvairmahāsuraiḥ || 499 ||
[Analyze grammar]

tvaṃ hyeṣāmantako nānyo daityānāṃ daityanāśanaḥ || 500 ||
[Analyze grammar]

tannāśaya hitārthāya lokānāṃ svasti vai kuru || 501 ||
[Analyze grammar]

tvaṃ guruḥ sarvalokānāṃ tvamindrastvaṃ pitāmahaḥ || 502 ||
[Analyze grammar]

ṛte tvadanyaḥ śaraṇaṃ na bhūtaṃ na bhaviṣyati || 503 ||
[Analyze grammar]

tacchrutvā vacanaṃ devo devānāmādisaṃbhavaḥ || 504 ||
[Analyze grammar]

nanāda sumahānādamatigambhīranisvanaḥ || 505 ||
[Analyze grammar]

pāṭitānyasurendrāṇāṃ mṛgendreṇa mahātmanā || 506 ||
[Analyze grammar]

siṃhanādena mahatā hṛdayāni manāṃsi ca || 507 ||
[Analyze grammar]

gaṇaḥ krodhavaśo nāma kālakeyastathāparaḥ || 508 ||
[Analyze grammar]

aṅgaputro gaṇaścāpi bāhuśālī tathāparaḥ || 508 ||
[Analyze grammar]

vegaśca vegaleyaśca saiṃhikeyaśca vīryavān || 509 ||
[Analyze grammar]

saṃhṛādīyo mahānādī mahāvegastathāparaḥ || 510 ||
[Analyze grammar]

kapilaśca mahīputro vyāghrākṣaḥ kṣitikampanaḥ || 511 ||
[Analyze grammar]

khecarāśca niśāputrāḥ pātālatalacāriṇaḥ || 512 ||
[Analyze grammar]

gaṇastathāparo raudro meghanādo'ṅkuśāyudhaḥ || 513 ||
[Analyze grammar]

ūrdhvago bhīmavegaśca bhīmakarmārkalocanaḥ || 514 ||
[Analyze grammar]

ete cānye ca bahavo vividhāyudhapāṇayaḥ || 514 ||
[Analyze grammar]

nṛsiṃhamabhyadhāvanta pataṅgā iva pāvakam || 514 ||
[Analyze grammar]

tato nṛsiṃhaḥ saṃkruddhastān sarvāndaityasattamān || 514 ||
[Analyze grammar]

huṃkāreṇaiva sahasā bhasmasādakarotprabhuḥ || 514 ||
[Analyze grammar]

tatastānnihatāndṛṣṭvā nṛsiṃhena mahātmanā || 514 ||
[Analyze grammar]

pralayānalasaṃkāśaḥ kruddhaḥ kālāntakopamaḥ || 514 ||
[Analyze grammar]

vajrī śūlī karālaśca hiraṇyakaśipustataḥ || 515 ||
[Analyze grammar]

jīmūtaghanasaṃkāśo jīmūtaghanavegavān || 516 ||
[Analyze grammar]

jīmūtaghananirghoṣo jīmūtasadṛśadyutiḥ || 517 ||
[Analyze grammar]

dṛptairdaityagaṇaistuṣṭo mṛgendreṇa mahātmanā || 517 ||
[Analyze grammar]

devārirditijo dṛpto nṛsiṃhaṃ samupādravat || 518 ||
[Analyze grammar]

dṛptaśārdūlavikramaḥ || 518 ||
[Analyze grammar]

dīptairdaityagaṇairdṛptān || 518 ||
[Analyze grammar]

kruddho daityapatistāvaddhanurādāya satvaram || 518 ||
[Analyze grammar]

daśayojanavistāraṃ śatayojanamāyatam || 518 ||
[Analyze grammar]

tasmindhanuṣi saṃdhāya vaiṣṇavāstraṃ mahādyutiḥ || 518 ||
[Analyze grammar]

nadanbhīmaravaṃ ghoraṃ siṃhasya purataḥ sthitaḥ || 518 ||
[Analyze grammar]

mumoca cāstraṃ daityendraḥ siṃho'pi ca tadagrasat || 518 ||
[Analyze grammar]

nārāyaṇaṃ tato'pyastraṃ niyojya dhanuṣi sthitaḥ || 518 ||
[Analyze grammar]

dṛṣṭvā tatkarma daityasya nārasiṃho janārdanaḥ || 518 ||
[Analyze grammar]

tamabhyadhāvadvegena daityendraṃ purataḥ sthitaṃ || 518 ||
[Analyze grammar]

jagrāha dhanuratnaṃ tattaṃ ca bāṇaṃ mahādyutiḥ || 518 ||
[Analyze grammar]

dhanuratnaṃ dvidhā kṛtvā siṃhanādaṃ vyanīnadat || 518 ||
[Analyze grammar]

tato daityapatiścaiva gadāṃ gṛhya mahābalaḥ || 518 ||
[Analyze grammar]

jaghānorasi siṃhasya tāṃ babhañja tathācyutaḥ || 518 ||
[Analyze grammar]

bāhubhyāṃ nārasiṃhaṃ tu jagrāha yudhi dānavaḥ || 518 ||
[Analyze grammar]

tayoḥ sutumulaṃ yuddhamāsīddānavadevayoḥ || 518 ||
[Analyze grammar]

bāhubhirmuṣṭibhiścaiva dantairmastakasāyakaiḥ || 518 ||
[Analyze grammar]

śaraiścāśanikalpaiśca urasastāḍanaistathā || 518 ||
[Analyze grammar]

tayoḥ pādaprahāreṇa namitā bhūtadhāriṇī || 518 ||
[Analyze grammar]

bāhubhirmardayāmāsa nṛsiṃho ditinandanam || 518 ||
[Analyze grammar]

evaṃ saṃkrīḍya bahudhā devadevo jagatpatiḥ || 518 ||
[Analyze grammar]

vadhāya hi mano dadhre daityasya harirīśvaraḥ || 518 ||
[Analyze grammar]

bāhubhyāṃ parijagrāha sarvalokasya paśyataḥ || 518 ||
[Analyze grammar]

asidhārānibhaistīkṣṇairmṛgendro harirīśvaraḥ || 518 ||
[Analyze grammar]

hṛdayaṃ dārayāmāsa daityendrasya mahātmanaḥ || 518 ||
[Analyze grammar]

samutpatya tatastīkṣṇairmṛgendreṇa mahānakhaiḥ || 519 ||
[Analyze grammar]

tatroṃkārasahāyena vidārya nihato yudhi || 520 ||
[Analyze grammar]

mṛgendreṇa hataṃ dṛṣṭvā hiraṇyakaśipuṃ surāḥ || 520 ||
[Analyze grammar]

hṛṣṭāḥ pramuditāḥ sarve pūjayanti mṛgādhipam || 520 ||
[Analyze grammar]

mahī ca lokaśca śasī nabhaśca || 521 ||
[Analyze grammar]

grahāśca sūryaśca diśaśca sarvāḥ || 522 ||
[Analyze grammar]

nadyaśca śailāśca mahārṇavāśca || 523 ||
[Analyze grammar]

gatāḥ prakāśaṃ ditiputranāśāt || 524 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ || 525 ||
[Analyze grammar]

tuṣṭuvurvidhaiḥ stotrairādidevaṃ sanātanam || 526 ||
[Analyze grammar]

yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ || 527 ||
[Analyze grammar]

etadevārcayiṣyanti parāvaravido janāḥ || 528 ||
[Analyze grammar]

vayaṃ cāpi tvayāviṣṭaṃ nārasiṃhamidaṃ vapuḥ || 528 ||
[Analyze grammar]

mṛgendratvaṃ ca lokeṣu sarvasattveṣu vā vibho || 529 ||
[Analyze grammar]

bhajiṣyanti mahābhāgāstvadbhāvagatamānasāḥ || 529 ||
[Analyze grammar]

śrīvaiśaṃpāyanaḥ |
svāni sthānāni bhūtāni pratipannāni devatāḥ || 529 ||
[Analyze grammar]

gāsyanti tvāṃ ca munayo mṛgendra iti nityaśaḥ || 530 ||
[Analyze grammar]

tvatprasādātsvakaṃ sthānaṃ pratipannāḥ sma vai vibho || 531 ||
[Analyze grammar]

evamukto devasaṃghairnarasiṃho mahāmanāḥ || 532 ||
[Analyze grammar]

brahmā ca paramaprīto viṣṇoḥ stotramudairayat || 533 ||
[Analyze grammar]

caturvedodāhṛtābhirṛgbhiḥ samabhituṣṭuve || 533 ||
[Analyze grammar]

bhavānakṣaramavyaktamacintyaṃ guhyamuttamam || 534 ||
[Analyze grammar]

kūṭasthamakṛtaṃ kartṛ sanātanamanāmayam || 535 ||
[Analyze grammar]

sāṃkhye yoge ca yā buddhistattvārthapariniṣṭitā || 536 ||
[Analyze grammar]

bhagavāndeva vidyātmā puruṣaḥ śāśvato dhruvaḥ || 537 ||
[Analyze grammar]

tvaṃ vyaktaśca tathāvyaktastvattaḥ sarvamidaṃ jagat || 538 ||
[Analyze grammar]

bhavanmayā vayaṃ devā bhavānātmā bhavānprabhuḥ || 539 ||
[Analyze grammar]

caturvibhaktamūrtistvaṃ sarvalokavibhurguruḥ || 540 ||
[Analyze grammar]

caturyugasahasreśaḥ sarvalokāntakāntakaḥ || 541 ||
[Analyze grammar]

caturvedaścaturhotraścaturātmā sanātanaḥ || 541 ||
[Analyze grammar]

pratiṣṭhā sarvabhūtānāmanantabalapauruṣaḥ || 542 ||
[Analyze grammar]

kapilaprabhṛtīnāṃ ca yatīnāṃ paramā gatiḥ || 543 ||
[Analyze grammar]

anādimadhyanidhanaḥ sarvātmā puruṣottamaḥ || 544 ||
[Analyze grammar]

sraṣṭā tvaṃ tvaṃ ca saṃhartā tvameko lokabhāvanaḥ || 545 ||
[Analyze grammar]

bhavānbrahmā ca rudraśca mahendro varuṇo yamaḥ || 546 ||
[Analyze grammar]

bhavān kartā vikartā ca lokānāṃ prabhavo'vyayaḥ || 547 ||
[Analyze grammar]

parāṃ ca siddhiṃ paramaṃ ca devaṃ || 548 ||
[Analyze grammar]

paraṃ ca mantraṃ paramaṃ tapaśca || 549 ||
[Analyze grammar]

paraṃ ca dharmaṃ paramaṃ yaśaśca || 550 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 551 ||
[Analyze grammar]

paraṃ ca satyaṃ paramaṃ haviśca || 552 ||
[Analyze grammar]

paraṃ pavitraṃ paramaṃ ca mārgam || 553 ||
[Analyze grammar]

paraṃ ca yajñaṃ paramaṃ ca hotraṃ || 554 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 555 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ paraṃ yat || 555 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca devam || 555 ||
[Analyze grammar]

parātparasyāpi paraṃ ca lokaṃ || 555 ||
[Analyze grammar]

parātparasyāpi paraṃ ca mokṣam || 555 ||
[Analyze grammar]

parātparasyāpi paraṃ padaṃ yat || 555 ||
[Analyze grammar]

tvāmāhurādyaṃ puruṣaṃ purāṇam || 555 ||
[Analyze grammar]

paraṃ śarīraṃ paramaṃ ca dhāma || 556 ||
[Analyze grammar]

paraṃ ca yogaṃ paramāṃ ca vāṇīm || 557 ||
[Analyze grammar]

paraṃ rahasyaṃ paramāṃ gatiṃ ca || 558 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ prabhuṃ ca || 558 ||
[Analyze grammar]

paraṃ parasyāpi parāṃ ca kīrtim || 558 ||
[Analyze grammar]

tvāmāhuragryaṃ munayaśca sarve || 558 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca yogaṃ || 558 ||
[Analyze grammar]

paraṃ paraṃ cāpi paraṃ ca mokṣaṃ || 558 ||
[Analyze grammar]

paraṃ padaṃ viṣṇu sanātanaṃ ca || 558 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 559 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ padaṃ yat || 560 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca devam || 561 ||
[Analyze grammar]

paraṃ parasyāpi param prabhuṃ ca || 562 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 563 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ pradhānaṃ || 564 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca tattvam || 565 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca dhātṛ || 566 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 567 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ pradhānaṃ || 567 ||
[Analyze grammar]

paraṃ ca guptaṃ paramaṃ ca mantram || 567 ||
[Analyze grammar]

pareṇa yogena paraṃ suguptaṃ || 567 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 567 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ rahasyaṃ || 568 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ paraṃ yat || 569 ||
[Analyze grammar]

param parasyāpi paraṃ tapo yat || 570 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ paro yat || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ vibhuṃ ca || 571 ||
[Analyze grammar]

param parasyāpi paraṃ ca dānaṃ || 571 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca yogaṃ || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ ca mokṣam || 571 ||
[Analyze grammar]

param parasyāpi parāṃ vibhūtiṃ || 571 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ purāṇaṃ || 571 ||
[Analyze grammar]

paraṃ ca mantram paramaṃ ca mantram || 571 ||
[Analyze grammar]

pareṇa yogena paramaṃ ca guhyaṃ || 571 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 571 ||
[Analyze grammar]

paraṃ parasyāpi paraṃ parāyaṇaṃ || 572 ||
[Analyze grammar]

paraṃ ca guhyaṃ paramaṃ ca mantram || 573 ||
[Analyze grammar]

pareṇa yogena paraṃ suguptaṃ || 574 ||
[Analyze grammar]

tvāmāhuragryaṃ puruṣaṃ purāṇam || 575 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā tu bhagavān sarvalokapitāmahaḥ || 576 ||
[Analyze grammar]

stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ || 577 ||
[Analyze grammar]

hatvā daityapatiṃ viṣṇurasurāndrāvayan raṇe || 577 ||
[Analyze grammar]

daityarājaṃ tataścakre prahrādaṃ dānaveśvaram || 577 ||
[Analyze grammar]

tato nṛsiṃho bhagavānprahrādamidamabravīt || 577 ||
[Analyze grammar]

dhyāhi māṃ satataṃ daitya manaḥśuddhirbhavettava || 577 ||
[Analyze grammar]

tathetyevābravīddaityaḥ praṇamya harimīśvaram || 577 ||
[Analyze grammar]

ādidevaṃ jagannāthamakṣaraṃ puṣkarekṣaṇam || 577 ||
[Analyze grammar]

tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca || 578 ||
[Analyze grammar]

kśīrodasyottaraṃ kūlaṃ jagāma prabhurīśvaraḥ || 579 ||
[Analyze grammar]

nārasiṃhīṃ tanum tyaktvā sthāpayitvā ca tadvapuḥ || 580 ||
[Analyze grammar]

paurāṇaṃ rūpamāsthāya yayau sa garuḍadhvajaḥ || 581 ||
[Analyze grammar]

aṣṭacakreṇa yānena bhūtiyuktena śobhinā || 582 ||
[Analyze grammar]

avyaktaprakṛtirdevaḥ svasthānamagamatprabhuḥ || 583 ||
[Analyze grammar]

evaṃ mahātmanā tena nṛsiṃhavapuṣā tadā || 583 ||
[Analyze grammar]

devārirnihato rājan hiraṇyakaśipuḥ purā || 583 ||
[Analyze grammar]

tatrāpi yogaśayanaṃ cakre cakragadādharaḥ || 583 ||
[Analyze grammar]

kimapyacintyaṃ yogātmā cintayāmāsa yogavit || 583 ||
[Analyze grammar]

lokasaṃrakṣaṇaparaḥ śeṣe śete jagatpatiḥ || 583 ||
[Analyze grammar]

śriyastvaṅke tathānyasya pādau raktatalau hariḥ || 583 ||
[Analyze grammar]

sukhaṃ svapiti yogātmā brāhmaṇānāṃ hitāya vai || 583 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 42A

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: