Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca prabhāvaṃ padmanābhasya svapataḥ sāgarāmbhasi || 1 ||
[Analyze grammar]

puṣkare vai yathodbhūtā devāḥ sarṣigaṇāḥ purā || 2 ||
[Analyze grammar]

ādityā vasavo rudrā marutaścoṣmapāstathā || 3 ||
[Analyze grammar]

aśvinau ca mahābhāgau śataśo'tha sahasraśaḥ || 4 ||
[Analyze grammar]

ṛṣayaśca mahātmānaḥ sādhyā viśveśvarāstathā || 5 ||
[Analyze grammar]

vyāsarṣiṇā purā proktametadākhyāhi me'khilam || 5 ||
[Analyze grammar]

bṛṃhitaḥ paramodāro vedavedāntavittathā || 5 ||
[Analyze grammar]

kriyantaṃ caiva kālaṃ vai sa śete puruṣottamaḥ || 5 ||
[Analyze grammar]

etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate || 6 ||
[Analyze grammar]

tvaṃ hi naḥ paramodāro vedavedāṅgavittathā || 6 ||
[Analyze grammar]

śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate || 7 ||
[Analyze grammar]

kiyantaṃ sa ca kālaṃ vai śete sa puruṣottamaḥ || 8 ||
[Analyze grammar]

kiyantaṃ caiva śayite kālaṃ kālasya saṃbhavaḥ || 9 ||
[Analyze grammar]

kiyatā caiva kālena uttiṣṭhati surādhipaḥ || 10 ||
[Analyze grammar]

kathamutthāya bhagavānasṛjannikhalaṃ jagat || 11 ||
[Analyze grammar]

ke prajāpatayastatra āsanpūrvaṃ mahāmune || 12 ||
[Analyze grammar]

kathaṃ nirmitavāṃścaiva sa tu lokān sanātanaḥ || 13 ||
[Analyze grammar]

evamekārṇave ghore naṣṭe sthāvarajaṅgame || 14 ||
[Analyze grammar]

naṣṭadevāsuragaṇe pranaṣṭoragarākṣase || 15 ||
[Analyze grammar]

naṣṭānilānale loke naṣṭākāśamahītale || 16 ||
[Analyze grammar]

kevalaṃ gahvarībhūte mahābhūtaviparyaye || 17 ||
[Analyze grammar]

prabhurmahābhūtapatirmahātejā mahākṛtiḥ || 18 ||
[Analyze grammar]

āste sa ca suraśreṣṭho vidhimādāya kaṃ mune || 19 ||
[Analyze grammar]

śṛṇomi parayā bhaktyā tava vaktrādviśeṣataḥ || 19 ||
[Analyze grammar]

tanme tvamupapannāya brahmannetadasaṃśayam || 20 ||
[Analyze grammar]

vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam || 21 ||
[Analyze grammar]

prādurbhāvaṃ puraskṛtya bhūtaṃ bhavyaṃ mahātmanaḥ || 22 ||
[Analyze grammar]

śrāddhānāmupaviṣṭānāṃ bhagavanvaktumarhasi || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca nārāyaṇayaśojñāne yā bhavedbhavataḥ spṛhā || 24 ||
[Analyze grammar]

tvadvaṃśānaghapūtasya kāryaṃ kuru kularṣabha || 25 ||
[Analyze grammar]

tamāśritya spṛhā yeṣāṃ teṣāṃ yuktā jagatpate || 25 ||
[Analyze grammar]

śṛṇuṣvādipurāṇebhyo devatābhyo yathāśruti || 26 ||
[Analyze grammar]

brāhmaṇānāṃ ca vadatāṃ śruto'smābhirmahātmanām || 27 ||
[Analyze grammar]

yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ || 28 ||
[Analyze grammar]

parāśarasutaḥ śrīmān gūrurdvaipāyano'bravīt || 29 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi yathāśakti yathāśruti || 30 ||
[Analyze grammar]

na vijñātuṃ mayā śakyamṛṣimātreṇa bhārata || 31 ||
[Analyze grammar]

kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam || 32 ||
[Analyze grammar]

viśvātmano'yaṃ brahmāpi na vedayati tattvataḥ || 33 ||
[Analyze grammar]

śrutaṃ me viśvadevānāṃ yad rahasyaṃ maharṣiṇām || 34 ||
[Analyze grammar]

yaddivyaṃ sarvadevānāṃ yattattvaṃ tattvavādinām || 35 ||
[Analyze grammar]

tadadhyātmavidāṃ cintyaṃ kāraṇaṃ caiva karmaṇām || 36 ||
[Analyze grammar]

adhidaivaṃ yadadhyātmaṃ yaddaivamiti saṃjñitam || 37 ||
[Analyze grammar]

yadbhūtamadhibhūtaṃ ca yatparaṃ ca maharṣiṇām || 38 ||
[Analyze grammar]

tatsatyaṃ devadṛṣṭaṃ ca yatsatyaṃ yatayo viduḥ || 39 ||
[Analyze grammar]

yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca || 40 ||
[Analyze grammar]

pradhānaṃ puruṣaḥ śāstā yaḥ kaścidabhiśabdyate || 41 ||
[Analyze grammar]

kālaḥ kālaṃ svapayati draṣṭā svādhīna eva ca || 42 ||
[Analyze grammar]

prāṇaḥ pañcavidhaścaiva dhruvamakṣarameva ca || 43 ||
[Analyze grammar]

ucyate vividhairbhāvaistasyaivānagha tatparaiḥ || 44 ||
[Analyze grammar]

sa eva bhagavān sarvaṃ karoti vikaroti ca || 45 ||
[Analyze grammar]

yo'smān kārayate karma tena sma vyākulīkṛtāḥ || 46 ||
[Analyze grammar]

yajāmahe tameveśaṃ tamevecchāma nirvṛtāḥ || 47 ||
[Analyze grammar]

yo vaktā yaśca vaktavyo yaścāhaṃ prabravīmi te || 48 ||
[Analyze grammar]

idaṃ śṛṇuta yacchreyo yaccānyatparijalpatha || 49 ||
[Analyze grammar]

yāḥ kathāścaiva vartante śrutayo vātha gahvarāḥ || 50 ||
[Analyze grammar]

viśvaṃ viśvapatirdevaḥ sarvaṃ nārāyaṇātmakam || 51 ||
[Analyze grammar]

yatsatyaṃ yadamṛtamādimakṣaraṃ vai || 52 ||
[Analyze grammar]

yadbhūtaṃ bhavati mithaśca yadbhaviṣyam || 53 ||
[Analyze grammar]

yatkiṃciccaramacarāvyayaṃ triloke || 54 ||
[Analyze grammar]

tatsarvaṃ puruṣavaraḥ prabhurvariṣṭhaḥ || 55 ||
[Analyze grammar]

vaiśaṃpāyana uvāca catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || 56 ||
[Analyze grammar]

tasya tāvacchatī saṃdhyā dviguṇā janamejaya || 57 ||
[Analyze grammar]

tatra dharmaścatuṣpādo hyadharmaḥ pādavigrahaḥ || 58 ||
[Analyze grammar]

svadharmaniratāḥ santo yajante caiva mānavāḥ || 59 ||
[Analyze grammar]

viprāḥ sthitā dharmaparā rājavṛtte sthitā nṛpāḥ || 60 ||
[Analyze grammar]

kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ || 61 ||
[Analyze grammar]

sadā sattvaṃ ca satyaṃ ca dharmaścaiva vivardhate || 62 ||
[Analyze grammar]

sadbhirācaritaṃ yacca kriyate khyāyate ca vai || 63 ||
[Analyze grammar]

etatkṛtayuge vṛttaṃ sarveṣāmeva bhārata || 64 ||
[Analyze grammar]

prāṇināṃ dharmabuddhīnāmapi cennīcayoninām || 65 ||
[Analyze grammar]

trīṇi varṣasahasrāṇi tretāyugamihocyate || 66 ||
[Analyze grammar]

tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā || 67 ||
[Analyze grammar]

dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ || 68 ||
[Analyze grammar]

tatra satyaṃ ca sattvaṃ ca kṛte sarvaṃ vidhīyate || 69 ||
[Analyze grammar]

tretāyāṃ vikṛtiṃ yānti varṇā laulyena saṃyutāḥ || 70 ||
[Analyze grammar]

cāturvarṇyasya vaikṛtyād yānti daurbalyamāśritaḥ || 71 ||
[Analyze grammar]

eṣā tretāyugagatirvicitrā devanirmitā || 72 ||
[Analyze grammar]

dvāparasyāpi yā ceṣṭā tāmapi śrotumarhasi || 73 ||
[Analyze grammar]

dvāparaṃ dve sahasre tu varṣāṇāṃ kurusattama || 74 ||
[Analyze grammar]

tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā || 75 ||
[Analyze grammar]

tatrāpyarthaparā viprā jñānino rajasāvṛtāḥ || 76 ||
[Analyze grammar]

śaṭhā naikṛtikāḥ kṣudrā jāyante kurupuṃgava || 77 ||
[Analyze grammar]

dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ || 78 ||
[Analyze grammar]

viparyayaṃ yānti śanaiḥ kṛte ye dharmasetavaḥ || 79 ||
[Analyze grammar]

brāhmaṇyabhāvā naśyanti tathāstikyaṃ viśīryate || 80 ||
[Analyze grammar]

vratopavāsāstyajyante dvāpare yugaparyaye || 81 ||
[Analyze grammar]

tathā varṣasahasraṃ tu varṣāṇāṃ dve śate tathā || 82 ||
[Analyze grammar]

saṃdhyāyāḥ parisaṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam || 83 ||
[Analyze grammar]

tatrādharmaścatuṣpādaṃ syāddharmaḥ pādavigrahaḥ || 84 ||
[Analyze grammar]

kāminastamasā channā jāyante tatra mānavāḥ || 85 ||
[Analyze grammar]

naivopavāsakṛtkaścinna sādhurna ca satyavāk || 86 ||
[Analyze grammar]

nāstiko brahmavaktā vā naro bhavati vai tadā || 87 ||
[Analyze grammar]

ahaṃkāragṛhītāśca prakṣīṇasnehabāndhavāḥ || 88 ||
[Analyze grammar]

viprāḥ śūdrasamācārāḥ śūdrāstvācāralakṣaṇāḥ || 89 ||
[Analyze grammar]

dūṣakāstvāśramāṇāṃ ca varṇānāṃ caiva saṃkarāḥ || 90 ||
[Analyze grammar]

agamyeṣvabhirajyante vatsyantyevaṃ kalau yuge || 91 ||
[Analyze grammar]

āyustathaiva saṃdehe yugānte janamejaya || 91 ||
[Analyze grammar]

evaṃ dvādaśasāhasraṃ tatraitad yugamucyate || 92 ||
[Analyze grammar]

tadekasaptatiguṇaṃ manvantaramihocyate || 93 ||
[Analyze grammar]

bhūyaścaturdaśaguṇaṃ tadaho brahmaṇaḥ smṛtam || 93 ||
[Analyze grammar]

trayyāṃ caiva tu saṃdeho yugānte janamejaya || 94 ||
[Analyze grammar]

divyāṃ dvādaśasāhasrīṃ yugākhyaṃ kavayo viduḥ || 95 ||
[Analyze grammar]

etatsahasraparyantaṃ tadaho brāhmamucyate || 96 ||
[Analyze grammar]

tato'hani gate tasmin sarveṣāmeva dehinām || 97 ||
[Analyze grammar]

śarīranirvṛtiṃ cakre rudraḥ saṃhārabuddhimān || 98 ||
[Analyze grammar]

devatānāṃ ca sarvāsāṃ brāhmaṇānāṃ mahīpate || 99 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca yakṣagandharvarakṣasām || 100 ||
[Analyze grammar]

devarṣīṇāṃ brahmarṣīṇāṃ tathā rājarṣiṇāṃ api || 101 ||
[Analyze grammar]

kiṃnarāṇāmapsarasāṃ bhujaṅgānāṃ tathaiva ca || 102 ||
[Analyze grammar]

parvatānāṃ nadīnāṃ ca paśūnāṃ caiva bhārata || 103 ||
[Analyze grammar]

tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā || 104 ||
[Analyze grammar]

mahābhūtapatirdevaḥ pañca bhūtāni bhūtakṛt || 105 ||
[Analyze grammar]

jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat || 106 ||
[Analyze grammar]

bhūtvā sūryaścakṣuṣī cādadāno || 107 ||
[Analyze grammar]

bhūtvā vāyuḥ saṃharanprāṇijālam || 108 ||
[Analyze grammar]

bhūtvā vahnirdahyate sarvalokān || 109 ||
[Analyze grammar]

megho bhūtvā bhūya evābhyavarṣat || 110 ||
[Analyze grammar]

vaiśaṃpāyana uvāca bhūtvā nārāyaṇo yogī saptamūrtirvibhāvasuḥ || 111 ||
[Analyze grammar]

gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān || 112 ||
[Analyze grammar]

pītvārṇavāṃśca sarvān sa nadīkūpāṃśca sarvaśaḥ || 113 ||
[Analyze grammar]

parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ || 114 ||
[Analyze grammar]

bhittvā sahasraśaścaiva mahīṃ gatvā rasātalam || 115 ||
[Analyze grammar]

rasātalagataṃ kṛtsnaṃ pibate rasamuttamam || 116 ||
[Analyze grammar]

apsu sṛjan kledamanyaddadāti prāṇināṃ dhruvam || 117 ||
[Analyze grammar]

tatsarvamaravindākṣa ādatte puruṣottamaḥ || 118 ||
[Analyze grammar]

vāyuśca balavānbhūtvā sa vidhūyākhilaṃ jagat || 119 ||
[Analyze grammar]

prāṇodayaṃ surāṇāṃ ca vāyunā kurute hariḥ || 120 ||
[Analyze grammar]

tato devagaṇānāṃ ca sarveṣāmeva dehinām || 121 ||
[Analyze grammar]

ye cendriyagaṇāḥ sarve ye cānye rajasodbhavāḥ || 122 ||
[Analyze grammar]

rūpaṃ ghrāṇaṃ śarīraṃ ca pṛthivīmāśritā guṇāḥ || 123 ||
[Analyze grammar]

jihvā rasaśca snehaśca saṃśritāḥ salilaṃ guṇāḥ || 124 ||
[Analyze grammar]

rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ || 125 ||
[Analyze grammar]

ta ekībhūya sarve'pi pralaye samupasthite || 125 ||
[Analyze grammar]

sparśaḥ prāṇaśca ceṣṭā ca pavanaṃ saṃśritā guṇāḥ || 126 ||
[Analyze grammar]

śabdaṃ śrotraṃ ca yoniśca gaganaṃ saṃśritā guṇāḥ || 126 ||
[Analyze grammar]

lokamāyā bhagavatā muhūrtena vināśitāḥ || 126 ||
[Analyze grammar]

mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ || 126 ||
[Analyze grammar]

parameṣṭhinaṃ vareṇyaṃ ca hṛṣīkeśaṃ samāśritāḥ || 127 ||
[Analyze grammar]

tato bhagavatā tatra raśmibhiḥ parivāritāḥ || 128 ||
[Analyze grammar]

vāyunākṛṣyamāṇāśca rūpānyonyasamāśrayāt || 129 ||
[Analyze grammar]

teṣāṃ saṃgharṣajodbhūtaḥ pāvakaḥ śatadhā jvalan || 130 ||
[Analyze grammar]

adahannikhilāṃl lokānugraḥ saṃvartako'nalaḥ || 131 ||
[Analyze grammar]

sa parvatāṃstarūn gulmāṃl latāvallīstṛṇāni ca || 132 ||
[Analyze grammar]

vimānāni ca divyāni purāṇi vividhāni ca || 133 ||
[Analyze grammar]

āśramāṃśca tathā puṇyāndivyānyāyatanāni ca || 134 ||
[Analyze grammar]

yāni cāśrayaṇīyāni tāni sarvāṇi so'dahat || 135 ||
[Analyze grammar]

bhasmībhūtāṃstataḥ sarvāṃl lokāṃl lokagururhariḥ || 136 ||
[Analyze grammar]

bhūyo nirvāpayāmāsa jalayuktena karmaṇā || 137 ||
[Analyze grammar]

sahasradṛṅ mahātejā bhūtvā kṛṣṇo mahāghanaḥ || 138 ||
[Analyze grammar]

divyatoyena haviṣā tarpayāmāsa medinīm || 139 ||
[Analyze grammar]

tataḥ kṣīranikāśena svādunā paramāmbhasā || 140 ||
[Analyze grammar]

śivena puṇyena mahī nirvāṇamagamatparam || 141 ||
[Analyze grammar]

tena sā jalasaṃchannā payasā sarvato dharā || 142 ||
[Analyze grammar]

ekārṇavajalā bhūtvā sarvasattvavivarjitā || 143 ||
[Analyze grammar]

mahābhūtānyapi ca taṃ praviṣṭānyamitaujasam || 144 ||
[Analyze grammar]

naṣṭārkapavanākāśe sūkṣme janavivarjite || 145 ||
[Analyze grammar]

saṃśoṣayitvā pītvā ca kalpayitvā ca dehinaḥ || 146 ||
[Analyze grammar]

dagdhvā saṃtāpayitvā ca vasatyekaḥ sanātanaḥ || 147 ||
[Analyze grammar]

paurāṇaṃ rūpaṃ āsthāya kimapyamitabuddhimān || 148 ||
[Analyze grammar]

ekārṇavajale hyāsīd yogī yogamupāgataḥ || 149 ||
[Analyze grammar]

vaṭapatraṃ samādāya hariryogena kenacit || 149 ||
[Analyze grammar]

tasyopari jagannāthaḥ śete bālatvamāśritaḥ || 149 ||
[Analyze grammar]

ayutānāṃ sahasrāṇi gatānyekārṇave'mbhasi || 150 ||
[Analyze grammar]

na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati || 151 ||
[Analyze grammar]

janamejaya uvāca ekārṇavavidhiḥ ko'yaṃ yaścaiṣa parikīrtitaḥ || 152 ||
[Analyze grammar]

ka eṣa puruṣo nāma kiṃ yogaḥ kaśca yogavān || 153 ||
[Analyze grammar]

vaiśampāyana uvāca etāvantamasau kālamekārṇavavidhiṃ prati || 154 ||
[Analyze grammar]

kariṣyatīmaṃ bhagavāniti kaścinna budhyate || 155 ||
[Analyze grammar]

na draṣṭā naiva vaditā na jñātā naiva pārśvataḥ || 156 ||
[Analyze grammar]

na sma vijñāyate kaścidṛte taṃ devaṃ uttamam || 157 ||
[Analyze grammar]

nabhaḥ kṣitiṃ pavanamatha prakāśayan || 158 ||
[Analyze grammar]

prajāpatiṃ bhuvanapatiṃ sureśvaram || 159 ||
[Analyze grammar]

pitāmahaṃ śrutinilayaṃ mahāmuniṃ || 160 ||
[Analyze grammar]

mahodadhau śayanaṃ arocayatprabhuḥ || 161 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamekārṇavībhūte śete loke mahādyutiḥ || 162 ||
[Analyze grammar]

naṣṭe sthāvarajaṅgame || 162 ||
[Analyze grammar]

naṣṭānalānile loke naṣṭākāśe mahītale || 162 ||
[Analyze grammar]

candrasūryagrahe naṣṭe || 162 ||
[Analyze grammar]

pracchādya salilaṃ sarvaṃ harirnārāyaṇaḥ prabhuḥ || 163 ||
[Analyze grammar]

pracchādya salilenorvīṃ haṃso nārāyaṇāyate || 163 ||
[Analyze grammar]

mahato rajaso madhye mahārṇavasamasya vai || 164 ||
[Analyze grammar]

virajasko mahābāhurakṣaraṃ brahma yaṃ viduḥ || 165 ||
[Analyze grammar]

atmarūpaprakāśena manasā saṃvṛtaḥ prabhuḥ || 166 ||
[Analyze grammar]

divyamāsthāya kālaṃ tu tataḥ suṣvāpa so'vyayaḥ || 167 ||
[Analyze grammar]

manasādhikamāsthāya yatra taṃ satramāsate || 167 ||
[Analyze grammar]

yathātattvaṃ paraṃ jñānaṃ sūtaṃ yadbrahmaṇo matam || 167 ||
[Analyze grammar]

rahasyāraṇyakodiṣṭaṃ yatropaniṣadaṃ smṛtam || 167 ||
[Analyze grammar]

puruṣo yajña ityevaṃ yatparaṃ parikīrtitam || 168 ||
[Analyze grammar]

yaccānyatpuruṣākhyaṃ syātsarvaṃ tatpuruṣottamaḥ || 169 ||
[Analyze grammar]

ye ca yajñaparā viprā ṛtvijā iti saṃjñitāḥ || 170 ||
[Analyze grammar]

ātmadehātpurā bhūtvā yajñebhyaḥ śrūyatāṃ tadā || 171 ||
[Analyze grammar]

brahmāṇaṃ paramaṃ vaktrādudgātāraṃ ca sāmagam || 172 ||
[Analyze grammar]

hotāramatha cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ || 173 ||
[Analyze grammar]

brāhmaṇo brāhmaṇacchaṃsī prastotāraṃ ca sarvaśaḥ || 174 ||
[Analyze grammar]

tanmitraṃ varuṇaṃ sṛṣṭvā pratiṣṭhātārameva ca || 175 ||
[Analyze grammar]

udasatpratihartāraṃ hotāraṃ caiva bhārata || 176 ||
[Analyze grammar]

adhyāpakamathorubhyāṃ neṣṭhāraṃ caiva bhārata || 177 ||
[Analyze grammar]

pāṇibhyāmatha cāgnīdhraṃ brahmaṇyaṃ caiva yajñiyam || 178 ||
[Analyze grammar]

grāvāṇamatha bāhubhyāṃ sūnetāraṃ ca cakṣuṣaḥ || 179 ||
[Analyze grammar]

evamevaiṣa bhagavān ṣoḍaśaitāñjagatpatiḥ || 180 ||
[Analyze grammar]

pravaktṝn sarvajñānāmṛtvijo'sṛjaduttamān || 181 ||
[Analyze grammar]

tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ || 182 ||
[Analyze grammar]

vedāśca tanmayāḥ sarve sāṅgopaniṣadakriyāḥ || 183 ||
[Analyze grammar]

svapityekārṇave caiva yadāścaryamabhūttadā || 184 ||
[Analyze grammar]

śrūyatāṃ tad yathāvṛttaṃ mārkaṇḍeyo'nubhūtavān || 185 ||
[Analyze grammar]

jīrṇo bhagavatastasya kukṣāveva mahāmuniḥ || 186 ||
[Analyze grammar]

bahuvarṣasahasrāyustasyaiva varatejasā || 187 ||
[Analyze grammar]

iti tīrthaprasaṅgena pṛthivītīrthagocaraḥ || 188 ||
[Analyze grammar]

āśramānapi puṇyāṃśca tīrthānyāyatanāni ca || 189 ||
[Analyze grammar]

deśān rāṣṭrāṇi citrāṇi purāṇi vividhāni ca || 190 ||
[Analyze grammar]

japahomarataḥ kṣāntastapo ghoraṃ samāśritaḥ || 191 ||
[Analyze grammar]

rudraṃ sarveśvaraṃ śaṃbhuṃ brahmāṇaṃ kamalāsanam || 191 ||
[Analyze grammar]

candrādityau tathā vāyumindraṃ varuṇameva ca || 191 ||
[Analyze grammar]

agniṃ yamaṃ bhūtapatiṃ kālamṛtyuṃ tathaiva ca || 191 ||
[Analyze grammar]

parvatānatha sarvāṃśca nadīsāgarasaptamān || 191 ||
[Analyze grammar]

dadarśa sarvaṃ bhagavānmahāmuniḥ || 191 ||
[Analyze grammar]

kukṣau jagatkarturasau jagatpateḥ || 191 ||
[Analyze grammar]

svayaṃ ca mūrteḥ puruṣottamasya || 191 ||
[Analyze grammar]

tatraiva māyāpaṭale jaganmaye || 191 ||
[Analyze grammar]

kadācitparyaṭanbhūyo bahukālaṃ śramānvitaḥ || 191 ||
[Analyze grammar]

mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ || 192 ||
[Analyze grammar]

niṣkrāmantaṃ na cātmānaṃ jānīte devamāyayā || 193 ||
[Analyze grammar]

niṣkrāntastasya vadanādekārṇavamatho gataḥ || 194 ||
[Analyze grammar]

sarvatastapasā channaṃ mārkaṇḍeyo nirīkṣate || 195 ||
[Analyze grammar]

tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite || 196 ||
[Analyze grammar]

vaṭapatre sthitaṃ devaṃ dadarśa muditātmavān || 196 ||
[Analyze grammar]

devadarśanasaṃhṛṣṭo vismayaṃ cāgamatparam || 197 ||
[Analyze grammar]

sa cintayati madhyastho mārkaṇḍeyo'bhiśaṅkitaḥ || 198 ||
[Analyze grammar]

kiṃ svidbhavediyaṃ cintā mohaḥ svapno'nubhūyate || 199 ||
[Analyze grammar]

vyaktamanyatamo bhāvo hyeteṣāṃ bhavitā mama || 200 ||
[Analyze grammar]

na hīdṛśamasaṃkliṣṭamayuktaṃ satyamarhati || 201 ||
[Analyze grammar]

naṣṭacandrārkapavane channaparvatabhūtale || 202 ||
[Analyze grammar]

katamaḥ syādayaṃ loka iti cintāṃ vyavasthitaḥ || 203 ||
[Analyze grammar]

apaśyaccādipuruṣaṃ śayānaṃ parvatopamam || 204 ||
[Analyze grammar]

toyārdramiva jīmūtaṃ madhye magnaṃ mahārṇave || 205 ||
[Analyze grammar]

salilārdhādadho magnaṃ jīmūtamiva sāgare || 205 ||
[Analyze grammar]

tapantamiva tejobhirbhāsvantamiva varcasā || 206 ||
[Analyze grammar]

jāgrantamiva gāmbhīryācchvasantamiva pannagam || 207 ||
[Analyze grammar]

sa devaṃ praṣṭumāyāti ko bhavāniti vismayāt || 208 ||
[Analyze grammar]

gāmbhīryājjāgratamiva jvalantamiva tejasā || 208 ||
[Analyze grammar]

tathaiva ca śanairbhūyo muniḥ kukṣiṃ praveśitaḥ || 209 ||
[Analyze grammar]

sa praviṣṭaḥ punaḥ kukṣau mārkaṇḍeyaḥ suniścitaḥ || 210 ||
[Analyze grammar]

tathaiva carate bhūyo'vijānan svapnadarśanam || 211 ||
[Analyze grammar]

sa tathaiva yathāpūrvaṃ pṛthivīmaṭate balāt || 212 ||
[Analyze grammar]

puṇyatīrthāni pūtāni nirīkṣanniva bhūtale || 213 ||
[Analyze grammar]

kratubhiryajamānāṃśca samāptavaradakṣiṇaiḥ || 214 ||
[Analyze grammar]

paśyate devakukṣisthānyajñiyāñchataśo dvijān || 215 ||
[Analyze grammar]

sadvṛttamāśritāḥ sarve varṇā brāhmaṇapūrvakāḥ || 216 ||
[Analyze grammar]

catvāraścāśramāḥ samyag yathoddiṣṭapadānugāḥ || 217 ||
[Analyze grammar]

varṣāṇāṃ śatasāhasraṃ mārkaṇḍeyasya dhīmataḥ || 218 ||
[Analyze grammar]

carataḥ pṛthivīṃ kṛtsnāṃ na ca kukṣyantamīkṣate || 219 ||
[Analyze grammar]

tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ || 220 ||
[Analyze grammar]

suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ nirīkṣate || 221 ||
[Analyze grammar]

yathā caikārṇavajale nīhāreṇāvṛtāntare || 222 ||
[Analyze grammar]

avyaktabhīṣaṇe loke sarvabhūtavivarjite || 223 ||
[Analyze grammar]

sa bhūyo vismayāviṣṭaḥ kautūhalasamanvitaḥ || 224 ||
[Analyze grammar]

bālamādityasaṃkāśaṃ na śaknotyupasarpitum || 225 ||
[Analyze grammar]

so'cintayadathaikānte sthitvā salilasaṃnidhau || 226 ||
[Analyze grammar]

pūrvadṛṣṭamidaṃ neti śaṅkito devamāyayā || 227 ||
[Analyze grammar]

agādhe salile stabdhe mārkaṇḍeyaḥ plavanmuniḥ || 228 ||
[Analyze grammar]

bāhubhyāmasakṛdvipraḥ plavatyeva divāniśam || 228 ||
[Analyze grammar]

tadā śramaste bahudhā na pāraṃ tasya paśyati || 228 ||
[Analyze grammar]

tataḥ plavati mūḍhātmā jānātyeva na kiṃcana || 228 ||
[Analyze grammar]

na śāntiṃ labhate tatra tejasā grastavikramaḥ || 229 ||
[Analyze grammar]

plavantamekaṃ bahudhā mārkaṇḍeyaṃ mahāmunim || 229 ||
[Analyze grammar]

tathaiva bhagavān haṃso gato yogena bālatām || 230 ||
[Analyze grammar]

babhāṣe meghatulyena svareṇa puruṣottamaḥ || 231 ||
[Analyze grammar]

mā bhairvatsa na bhetavyaṃ mamaivāyāhi cāntikam || 232 ||
[Analyze grammar]

mārkaṇḍeya mune vīra bālastvaṃ śramapīḍitaḥ || 233 ||
[Analyze grammar]

mārkaṇḍeya uvāca ko māṃ nāmnā pīḍayati tapaḥ paribhavanmama || 234 ||
[Analyze grammar]

bahuvarṣasahasrākhyaṃ dharṣayaṃścaiva me vayaḥ || 235 ||
[Analyze grammar]

na hyeṣa samudācāro deveṣvapi samāhitaḥ || 236 ||
[Analyze grammar]

māṃ brahmāpi sa viśvaśo dīrghāyuriti bhāṣate || 237 ||
[Analyze grammar]

ya'yaṃ jagadguruḥ sākṣādviṣṇuḥ sarveśvaro hariḥ || 237 ||
[Analyze grammar]

sa eṣa vatsa vatseti pitā brūte na saṃśayaḥ || 237 ||
[Analyze grammar]

kastapoghoraśiraso mamādya tyaktajīvitaḥ || 238 ||
[Analyze grammar]

mārkaṇḍeyeti māṃ proktvā mṛtyumīkṣitumicchati || 239 ||
[Analyze grammar]

evamābhāṣate krodhānmārkaṇḍeyo mahāmuniḥ || 240 ||
[Analyze grammar]

athainaṃ bhagavānbhūyo babhāṣe tatparāyaṇam || 241 ||
[Analyze grammar]

ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ || 242 ||
[Analyze grammar]

āyuḥpradātā paurāṇaḥ kimarthaṃ nopasarpasi || 243 ||
[Analyze grammar]

māṃ putrakāmaḥ prathamaṃ pitā te hyaṅgirā muniḥ || 244 ||
[Analyze grammar]

pūrvamārādhayāmāsa tapastīvramupāśritaḥ || 245 ||
[Analyze grammar]

tatastvāṃ ghoratapasaṃ dahanopamatejasam || 246 ||
[Analyze grammar]

dattavānahamātmeṣṭaṃ maharṣimamitāyuṣam || 247 ||
[Analyze grammar]

madaṃśo hi bhavānvatso na kopaṃ kartumarhasi || 247 ||
[Analyze grammar]

na māmutsahate cānyo yo na bhūyo mamātmakaḥ || 248 ||
[Analyze grammar]

draṣṭumekārṇavagataṃ krīḍantaṃ yogadharmiṇam || 249 ||
[Analyze grammar]

tataḥ prahṛṣṭavadano vismayotphullalocanaḥ || 250 ||
[Analyze grammar]

mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ || 251 ||
[Analyze grammar]

nāmagotraṃ tataḥ śrutvā dīrghāyurlokapūjitaḥ || 252 ||
[Analyze grammar]

athākaronnamaskāraṃ praṇataḥ śirasā prabhum || 253 ||
[Analyze grammar]

tasmai bhagavate bhaktyā namaskāramakurvata || 253 ||
[Analyze grammar]

mārkaṇḍeya uvāca icche'haṃ tattvato māyāmimāṃ jñātuṃ tavānagha || 254 ||
[Analyze grammar]

yadekārṇavamadhyasthaṃ śeṣe tvaṃ bālarupavān || 255 ||
[Analyze grammar]

kiṃsaṃjñaḥ kaśca bhagavāṃl loke vijñāyase'nagha || 256 ||
[Analyze grammar]

tarkaye tvāṃ mahābhūtaṃ na bhūtamiha tiṣṭhati || 257 ||
[Analyze grammar]

bhagavānuvāca ahaṃ nārāyaṇo brahmā saṃbhavaḥ sarvadehinām || 258 ||
[Analyze grammar]

sarvabhūtodbhavakaraḥ sarvabhūtavināśanaḥ || 259 ||
[Analyze grammar]

ahaṃ brahmā ca rudraśca sarvavyāpī bhavāmyaham || 259 ||
[Analyze grammar]

ahamaindre pade śakra ṛtūnāmapi vatsaraḥ || 260 ||
[Analyze grammar]

ahaṃ yuge yugākhyaśca yugasyāvarta eva ca || 261 ||
[Analyze grammar]

ahaṃ sarvāṇi sattvāni daivatānyakhilāni ca || 262 ||
[Analyze grammar]

bhūjaṃgānāmahaṃ śeṣastārkṣyo'haṃ sarvapakṣiṇām || 263 ||
[Analyze grammar]

ahaṃ sahasraśīrṣā dyauryaḥ padairabhisaṃvṛtaḥ || 264 ||
[Analyze grammar]

ādityo yajñapuruṣo devo yajñamayo makhaḥ || 265 ||
[Analyze grammar]

ahamagnirhavyavāho yādasāṃ patiravyayaḥ || 266 ||
[Analyze grammar]

yaḥ pṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanāṃ || 267 ||
[Analyze grammar]

bahujanmaniruddhātmā brāhmaṇo yatirucyate || 268 ||
[Analyze grammar]

jñānavāndṛṣṭaviśvātmā yogināṃ yogavittamaḥ || 269 ||
[Analyze grammar]

kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ || 270 ||
[Analyze grammar]

ahaṃ karma kriyā jīvaḥ sarveṣāṃ dharmadarśanaḥ || 271 ||
[Analyze grammar]

niṣkriyaḥ sarvabhūteṣu ātmajyotiḥ sanātanaḥ || 272 ||
[Analyze grammar]

pradhānapuruṣo devo'hamādyastvakṣayo'vyayaḥ || 273 ||
[Analyze grammar]

ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām || 274 ||
[Analyze grammar]

ahaṃ hayaśiro devaḥ kṣīrodadhimahārṇave || 275 ||
[Analyze grammar]

ṛtaṃ satyaṃ ca paramamahamekaḥ prajāpatiḥ || 276 ||
[Analyze grammar]

ahaṃ sāṃkhyamahaṃ yogo ahaṃ tatparamaṃ padam || 277 ||
[Analyze grammar]

ahamīḍyo bhavaścāhamahaṃ vidyādhipaḥ smṛtaḥ || 278 ||
[Analyze grammar]

ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ || 279 ||
[Analyze grammar]

ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa || 280 ||
[Analyze grammar]

ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ || 281 ||
[Analyze grammar]

kṣīrodaḥ sāgaraścāhaṃ samudro vaḍavāmukhaḥ || 282 ||
[Analyze grammar]

vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ || 283 ||
[Analyze grammar]

ahaṃ purāṇaṃ paramaṃ tathaivāhaṃ parāyaṇam || 284 ||
[Analyze grammar]

ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ || 285 ||
[Analyze grammar]

bhaviṣyaṃ caiva sarvatra bhaviṣyaḥ sarvasaṃbhavaḥ || 285 ||
[Analyze grammar]

yatkiṃcitpaśyase caiva yacchṛṇoṣi ca kiṃcana || 286 ||
[Analyze grammar]

yaccānubhavase loke tatsarvaṃ māmakaṃ smṛtam || 287 ||
[Analyze grammar]

viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjeyaṃ cādya paśya mām || 288 ||
[Analyze grammar]

yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat || 289 ||
[Analyze grammar]

tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya || 290 ||
[Analyze grammar]

śuśrūṣurmama dharmepsuḥ kukṣau cara sukhī bhava || 291 ||
[Analyze grammar]

mama brahmā śarīrastho devāśca ṛṣibhiḥ saha || 292 ||
[Analyze grammar]

vyaktamavyaktayogaṃ māmavagacchāparājitam || 293 ||
[Analyze grammar]

ahamekākṣaro mantrastryakṣaraścaiva sarvaśaḥ || 294 ||
[Analyze grammar]

tripadaścaiva paramastrivargārthanidarśanaḥ || 295 ||
[Analyze grammar]

evamādipurāṇeṣu vedānte ca mahāmuniḥ || 296 ||
[Analyze grammar]

vyaktamāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim || 297 ||
[Analyze grammar]

praveśayāmāsa tato jaṭharaṃ viśvarūpadhṛk || 297 ||
[Analyze grammar]

tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ || 298 ||
[Analyze grammar]

rarāma sukhamāsādya śuśrūṣurhaṃsamavyayam || 299 ||
[Analyze grammar]

tadakṣaraṃ vividhamapāśrito vapur || 300 ||
[Analyze grammar]

mahārṇave vyapagatacandrabhāskare || 301 ||
[Analyze grammar]

śanaiścaranprabhurapi haṃsasaṃjñito || 302 ||
[Analyze grammar]

'sṛjajjagadvicarati kālaparyaye || 303 ||
[Analyze grammar]

vaiśaṃpāyana uvāca āpavaḥ sa vibhurbhūtvā kārayāmāsa vai tapaḥ || 304 ||
[Analyze grammar]

chādayitvātmano dehamātmanā kumbhasaṃbhavaḥ || 305 ||
[Analyze grammar]

tato mahātmātibalo matiṃ lokasya sarjane || 306 ||
[Analyze grammar]

mahatāṃ pañcabhūtānāṃ viśvabhūto vyacintayat || 307 ||
[Analyze grammar]

tasya cintayatastatra tapasā bhāvitātmanaḥ || 308 ||
[Analyze grammar]

nirākāśe toyamaye sūkṣme jagati gahvare || 309 ||
[Analyze grammar]

īṣatsaṃkṣobhayāmāsa so'rṇavaṃ salile sthitaḥ || 310 ||
[Analyze grammar]

so'nantarormiṇā sūkṣmamatha cchidramabhūttadā || 311 ||
[Analyze grammar]

tatra śabdagatirbhūtvā mārutadravasaṃbhavaḥ || 312 ||
[Analyze grammar]

sa labdhvāntaramakṣobhyaṃ vyavardhata samīraṇaḥ || 313 ||
[Analyze grammar]

vivirdhatā balavatā tena saṃkṣomito'rṇavaḥ || 314 ||
[Analyze grammar]

anyonyavegābhihatā mamanthuścormayo bhṛśam || 315 ||
[Analyze grammar]

mahārṇavasya kṣubdhasya tasminnambhasi manthite || 316 ||
[Analyze grammar]

kṛṣṇavartmā samabhavatprabhurvaiśvānaro'rcimān || 317 ||
[Analyze grammar]

tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu || 318 ||
[Analyze grammar]

kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ || 319 ||
[Analyze grammar]

bahukṣayājjalanidheśchidramabhavanniḥsṛtam || 319 ||
[Analyze grammar]

ātmatejopamāḥ puṇyā āpo'mṛtarasopamāḥ || 320 ||
[Analyze grammar]

ākāśaṃ chidrasaṃbhūtaṃ vāyurākāśasaṃbhavaḥ || 321 ||
[Analyze grammar]

ājyaṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ cājyasaṃbhavam || 322 ||
[Analyze grammar]

dṛṣṭvā prītiyuto devo mahābhūtavibhāvanaḥ || 323 ||
[Analyze grammar]

dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamavyayaḥ || 324 ||
[Analyze grammar]

brahmaṇo janmasahitaṃ bahurūpo vyacintayat || 325 ||
[Analyze grammar]

caturyugādisaṃkhyāte sahasrayugaparyaye || 326 ||
[Analyze grammar]

yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām || 327 ||
[Analyze grammar]

bahujanmaniruddhātmā brāhmaṇo yatiruttamaḥ || 328 ||
[Analyze grammar]

jñānavāndṛṣṭaviśvātmā yogināṃ yogavittamaḥ || 329 ||
[Analyze grammar]

taṃ yogavantaṃ vijñāya saṃpūrṇaiśvaryavikramam || 330 ||
[Analyze grammar]

devo brahmaṇi viśveśo niyojayati yogavit || 331 ||
[Analyze grammar]

tatastasminmahātoye haviṣo hariracyutaḥ || 332 ||
[Analyze grammar]

svapan krīḍaṃśca vividhaṃ modate caiṣa pāvakiḥ || 333 ||
[Analyze grammar]

padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā || 334 ||
[Analyze grammar]

sahasraparṇaṃ virajo bhāskarābhaṃ hiraṇmayam || 335 ||
[Analyze grammar]

hutāśanajvalitaśikhaprabhaṃ tadā || 336 ||
[Analyze grammar]

sugandhinaṃ śaradamalārkatejasam || 337 ||
[Analyze grammar]

virājate kamalamudāravarcasaṃ || 338 ||
[Analyze grammar]

mahātmanastanuruhacārudarśanam || 339 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha yogavidāṃ śreṣṭhamasṛjadbhūri tejasam || 340 ||
[Analyze grammar]

sraṣṭāraṃ sarvabhūtānāṃ brahmāṇaṃ sarvatomukham || 341 ||
[Analyze grammar]

tasmin hiraṇmaye padme bahuyojanavistṛte || 342 ||
[Analyze grammar]

sarvatejoguṇamaye pārthivairlakṣaṇairyute || 343 ||
[Analyze grammar]

tacca padmaṃ purāṇajñāḥ pṛthivīruhamuttamam || 344 ||
[Analyze grammar]

nārāyaṇāṃśasaṃbhūtaṃ pravadanti maharṣayaḥ || 345 ||
[Analyze grammar]

yā tu padmāsanā devī pṛthivīṃ tāṃ pracakṣate || 346 ||
[Analyze grammar]

ye tu garbhāṅkurāsārā tāndivyānparvatānviduḥ || 347 ||
[Analyze grammar]

himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca || 348 ||
[Analyze grammar]

kailāsaṃ muñjavantaṃ ca tathādriṃ gandhamādanam || 349 ||
[Analyze grammar]

puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca || 350 ||
[Analyze grammar]

udayaṃ ca giriṃ śreṣṭhaṃ vindhyamastaṃ ca parvatam || 351 ||
[Analyze grammar]

ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām || 352 ||
[Analyze grammar]

āśramāḥ puṇyaśīlānāṃ sarvakāmayutādrayaḥ || 353 ||
[Analyze grammar]

eteṣāmantaro deśo jambūdvīpa iti smṛtaḥ || 354 ||
[Analyze grammar]

jambūdvīpasya saṃkhyānaṃ yajñiyā yatra cakrire || 355 ||
[Analyze grammar]

garbhādyatsravate toyaṃ devāmṛtarasopamam || 356 ||
[Analyze grammar]

divyatīrthaśatāpāṅgyastā divyāḥ saritaḥ smṛtaḥ || 357 ||
[Analyze grammar]

yānyetāni tu padmasya kesarāṇi samantataḥ || 358 ||
[Analyze grammar]

asaṃkhyātāḥ pṛthivyāṃ tu viśve te dhātuparvataḥ || 359 ||
[Analyze grammar]

yāni padmasya patrāṇi bhūrīṇyūrdhvaṃ narādhipa || 360 ||
[Analyze grammar]

te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ || 361 ||
[Analyze grammar]

yānyadhaḥ padmapatrāṇi vāsārthaṃ tānvibhāgaśaḥ || 362 ||
[Analyze grammar]

daityānāmuragāṇāṃ ca pātālaṃ tanmahātmanām || 363 ||
[Analyze grammar]

teṣāṃ adhogataṃ yattadudaketyabhisaṃjñitam || 364 ||
[Analyze grammar]

mahāpātakakarmāṇo majjante yatra mānavāḥ || 365 ||
[Analyze grammar]

padmasyānte bhṛśaṃ yattadekārṇavajalaṃ mahat || 366 ||
[Analyze grammar]

proktāste dikṣu saṃghātāścatvāro jalasāgarāḥ || 367 ||
[Analyze grammar]

ṛṣernārāyaṇasyāyaṃ mahāpuṣkarasaṃbhavaḥ || 368 ||
[Analyze grammar]

pradurbhāvo'pyayaḥ tasmānnāmnā puṣkarasaṃjñitaḥ || 369 ||
[Analyze grammar]

etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ || 370 ||
[Analyze grammar]

yajñiyairvedadṛṣṭārthairyajñe padmavidhiḥ smṛtaḥ || 371 ||
[Analyze grammar]

evaṃ bhagavataḥ padme viśvasya paramo vidhiḥ || 372 ||
[Analyze grammar]

parvatānāṃ nadīnāṃ ca deśānāṃ ca vinirmitaḥ || 373 ||
[Analyze grammar]

etasmādeva sarveṣāṃ devagandharvarakṣasām || 373 ||
[Analyze grammar]

utpattiḥ prakṛtā rājannataḥ pauṣkarikāstu te || 373 ||
[Analyze grammar]

vibhustathaivāpratimaprabhāvaḥ || 374 ||
[Analyze grammar]

prabhākaro vai bhagavānmahātmā || 375 ||
[Analyze grammar]

svayaṃ svayaṃbhūḥ śayane'sṛjattadā || 376 ||
[Analyze grammar]

jaganmayaṃ padmavidhiṃ mahārṇave || 377 ||
[Analyze grammar]

vaiśaṃpāyana uvāca caturyugādisaṃbhūte sahasrayugaparyaye || 378 ||
[Analyze grammar]

vighnastamasi saṃbhūto madhurnāma mahāsuraḥ || 379 ||
[Analyze grammar]

tasyaiva ca sahāyo'nyo bhūto rajasi kaiṭabhaḥ || 380 ||
[Analyze grammar]

tau rajastamasāviṣṭau saṃbhūtau kāmarūpiṇau || 381 ||
[Analyze grammar]

tapaso vighnasaṃbhūtau tāv ubhau madhukaiṭabhau || 381 ||
[Analyze grammar]

ekārṇavajalaṃ sarvaṃ kṣobhayantau mahāsurau || 382 ||
[Analyze grammar]

kṛṣṇaraktāmbaradharau śvetadīptogradaṃṣṭriṇau || 383 ||
[Analyze grammar]

ubhau mahotkaṭodagrau keyūravalayojjvalau || 384 ||
[Analyze grammar]

mahāvikṛtatāmrākṣau pīnoraskau mahābhujau || 385 ||
[Analyze grammar]

mahacchiraḥsaṃhananau jaṅgamāviva parvatau || 386 ||
[Analyze grammar]

nīlameghābhrasaṃkāśāvādityapratimānanau || 387 ||
[Analyze grammar]

vidyudambhodatāmrābhyāṃ karābhyāmatibhīṣaṇau || 388 ||
[Analyze grammar]

pādasaṃcāravegābhyāmutkṣipantāvivārṇavam || 389 ||
[Analyze grammar]

kampayantāviva hariṃ śayānamarisūdanam || 390 ||
[Analyze grammar]

tau tatra viharantau sma puṣkare viśvatomukham || 391 ||
[Analyze grammar]

paśyatāṃ dīptavapuṣaṃ yogināṃ śreṣṭhamacyutam || 392 ||
[Analyze grammar]

yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā || 392 ||
[Analyze grammar]

nārāyaṇasamājñaptaṃ sṛjantamakhilāḥ prajāḥ || 393 ||
[Analyze grammar]

daivatāni ca viśvāni mānasāṃśca sutānṛṣīn || 394 ||
[Analyze grammar]

tatastāv ūcatustatra brahmāṇamasurottamau || 395 ||
[Analyze grammar]

dṛptau yuyutsayā kruddhau roṣasaṃraktalocanau || 396 ||
[Analyze grammar]

kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturmukhaḥ || 397 ||
[Analyze grammar]

āvāmagaṇayanmohādāsse tvaṃ vigatajvaraḥ || 398 ||
[Analyze grammar]

ehyāgacchāvayoryuddhaṃ prayaccha kamalodbhava || 399 ||
[Analyze grammar]

āvābhyāmativīrābhyāṃ na śakyaṃ sthātumāhave || 400 ||
[Analyze grammar]

āvābhyāṃ paramābhyāṃ tvamaśaktaḥ sthātumarṇave || 400 ||
[Analyze grammar]

kastvaṃ kaścodbhavastubhyaṃ kena vāsīha coditaḥ || 401 ||
[Analyze grammar]

kaḥ sraṣṭā kaśca te goptā kena nāmnābhidhīyase || 402 ||
[Analyze grammar]

brahmovāca yaḥ ka ityucyate loke hyavijñātaḥ sahasraśaḥ || 403 ||
[Analyze grammar]

tatsaṃbhavena yogena kiṃ māṃ nābhyavagacchathaḥ || 404 ||
[Analyze grammar]

madhukaiṭabhāv ūcatuḥ nāvayoḥ paramaṃ loke kiṃcidasti mahāmune || 405 ||
[Analyze grammar]

āvābhyāṃ chādyate viśvaṃ tamasā rajasā tathā || 406 ||
[Analyze grammar]

rajastamomayāvāvāṃ yatīnāṃ duḥkhalakṣaṇau || 407 ||
[Analyze grammar]

chalakau dharmaśīlānāṃ dustarau sarvadehinām || 408 ||
[Analyze grammar]

āvābhyāṃ muhyate loka ucchritābhyāṃ yuge yuge || 409 ||
[Analyze grammar]

āvāmarthaśca kāmaśca yajñāḥ sarvaparigrahāḥ || 410 ||
[Analyze grammar]

sukhaṃ yatra mudo yatra śrīḥ saṃnatirnayaḥ || 411 ||
[Analyze grammar]

eṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya || 412 ||
[Analyze grammar]

brahmovāca yattad yogavatāṃ śreṣṭhaṃ yacca pūrvamayonijam || 413 ||
[Analyze grammar]

tatsamādhāya guṇavān sattve cāsmi pratiṣṭhitaḥ || 414 ||
[Analyze grammar]

yasmin sarvamidaṃ viśvamudbhūtaṃ yugaparyaye || 414 ||
[Analyze grammar]

tameva devaṃ yogeśaṃ āsthito'haṃ yuge yuge || 414 ||
[Analyze grammar]

yūnādyo bhavatī dṛṣṭvā yūyaṃ pūrvaṃ mayā jitāḥ || 414 ||
[Analyze grammar]

taṃ māṃ pāpau na bādhetāṃ sattve cāsminpratiṣṭhitam || 414 ||
[Analyze grammar]

yatparaṃ yogayuktānāmakṣaraṃ sattvameva ca || 415 ||
[Analyze grammar]

rajasastamasaścaiva yaḥ sraṣṭā jīvasaṃbhavaḥ || 416 ||
[Analyze grammar]

yato bhūtāni jāyante sāttvikānītarāṇi ca || 417 ||
[Analyze grammar]

sa eva yuktaḥ samare vaśī vāṃ śamayiṣyati || 418 ||
[Analyze grammar]

tataḥ śayānaṃ śrīmantaṃ bahuyojanavistṛtam || 419 ||
[Analyze grammar]

bāhurnārāyaṇo brahmā kṛtavānātmamāyayā || 419 ||
[Analyze grammar]

kṛṣyamāṇau tatastasya bāhunā bāhuśālinau || 419 ||
[Analyze grammar]

na śekatustau calituṃ śakunāviva pīḍitau || 419 ||
[Analyze grammar]

tatastāvāhaturgatvā tadā devaṃ sanātanam || 419 ||
[Analyze grammar]

padmanābhaṃ hṛṣīkeśaṃ praṇipatyātha tāv ubhau || 420 ||
[Analyze grammar]

jānīvastvāṃ viśvayonimekaṃ puruṣasattamam || 421 ||
[Analyze grammar]

tavopāsanahetvarthamidaṃ nau buddhikāraṇam || 422 ||
[Analyze grammar]

amodhadarśanaṃ satyaṃ yatastvāṃ viśvaviśvadam || 423 ||
[Analyze grammar]

tatastvāmabhito deva kāṅkṣāvaḥ prativīkṣitum || 424 ||
[Analyze grammar]

tadicchāvo varaṃ dattaṃ tvayā hyāvāmariṃdama || 425 ||
[Analyze grammar]

amoghadarśanaṃ deva namaste'stvajitaṃjaya || 426 ||
[Analyze grammar]

śrībhagavānuvāca kānicchato drutaṃ brūtaṃ varānasurasattamau || 427 ||
[Analyze grammar]

dattāyuṣau mayā bhūyo aho jīvitumicchatha || 428 ||
[Analyze grammar]

tasmād yadeṣa vāṃ yatnastatprāpnutaṃ mahābalau || 429 ||
[Analyze grammar]

vadhyau bhavantau tu syātāṃ tāvityevābravīddhariḥ || 429 ||
[Analyze grammar]

evamastviti taṃ devaṃ māvayostaṃ hitaṃ varam || 429 ||
[Analyze grammar]

ubhāvapi mahātmānāv ūrjitau kṣatratatparau || 430 ||
[Analyze grammar]

madhukaiṭabhāv ūcatuḥ yasminna kaścinmṛtavāndeśe tasminvibho vadham || 431 ||
[Analyze grammar]

icchāvaḥ putratāṃ caiva tava gantuṃ surādhipa || 432 ||
[Analyze grammar]

śrībhagavānuvāca bāḍhaṃ sutau me pravarau bhaviṣye kalpasaṃbhave || 433 ||
[Analyze grammar]

bhaviṣyatho na saṃdehaḥ satyametadbravīmi vām || 434 ||
[Analyze grammar]

varaṃ pradāyātha mahāsurābhyāṃ || 435 ||
[Analyze grammar]

sanātano viśvadharottamo vibhuḥ || 436 ||
[Analyze grammar]

rajastamobhyāṃ bhavabhāvanau tau || 437 ||
[Analyze grammar]

mamantha tāv ūrutale surārī || 438 ||
[Analyze grammar]

vaiśaṃpāyana uvāca sthitvā tasmiṃstu kamale brahmā brahmavidāṃ varaḥ || 439 ||
[Analyze grammar]

ūrdhvabāhurmahābāhustapo ghoramathāśritaḥ || 440 ||
[Analyze grammar]

jvalanniva ca tejasvī bhābhiḥ svābhistamonudaḥ || 441 ||
[Analyze grammar]

babhāse sarvadharmajñaḥ sahasrāṃśurivāṃśubhiḥ || 442 ||
[Analyze grammar]

athānyad rūpamāstāya śaṃbhurnārāyaṇo'vyayaḥ || 443 ||
[Analyze grammar]

dvidhā kṛtvātmanātmānamacintyātmā sanātanaḥ || 444 ||
[Analyze grammar]

ājagāma mahātejā yogācāryo mahāyaśāḥ || 445 ||
[Analyze grammar]

sāṃkhyācāryaśca matimān kapilo brahmaṇāṃ varaḥ || 446 ||
[Analyze grammar]

devarṣibhiḥ stutāvetau brahmabrahmavidāṃ varau || 447 ||
[Analyze grammar]

ubhāvapi mahātmānāv ūrjitau kṣetratatparau || 448 ||
[Analyze grammar]

tau prāptāv ūcatustatra brahmāṇamamitaujasam || 449 ||
[Analyze grammar]

parāvaraviṣeṣajñau pūjitau paramarṣibhiḥ || 450 ||
[Analyze grammar]

bṛhatvādbrahmaṇatvācca brahmāsi satataṃ vibho || 450 ||
[Analyze grammar]

bahutvādbahupādaśca viśvātmā jagataḥ sthitiḥ || 451 ||
[Analyze grammar]

grāmaṇīḥ sarvabhūtānāṃ brahmā lokagururvaraḥ || 452 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā tisro vyāhṛtayo japan || 453 ||
[Analyze grammar]

trīnimān kṛtavāṃl lokānyathāha brāhmaṇī śrutiḥ || 454 ||
[Analyze grammar]

tatra bhūsaṃjñakaṃ putraṃ samutpāditavānprabhuḥ || 455 ||
[Analyze grammar]

tato gatāgatastatra brahmā mānasamavyayam || 456 ||
[Analyze grammar]

sotpannastvagre brahmāṇamuvāca mānasaḥ sutaḥ || 457 ||
[Analyze grammar]

karomi kiṃ te sāhāyyaṃ bravītu bhagavāniti || 458 ||
[Analyze grammar]

brahmovāca ya eṣa kapilo nāma brahmā nārāyaṇastathā || 459 ||
[Analyze grammar]

vadate varadastvāṃ tu tatkuruṣva mahāmate || 460 ||
[Analyze grammar]

brahmaṇokte tadā bhūyaḥ saṃśayaṃ samupasthitau || 461 ||
[Analyze grammar]

śuśrūṣurasmi yuvayoḥ kiṃ kurveti kṛtāñjaliḥ || 462 ||
[Analyze grammar]

parameśvarāv ūcatuḥ yatsatyamakṣaraṃ brahma hyaṣṭāviṃśavidhaṃ smṛtam || 463 ||
[Analyze grammar]

yatsatyamamṛtaṃ caiva paraṃ tatsamanusmara || 464 ||
[Analyze grammar]

etadvaco niśamyātha sa yayau diśamuttarām || 465 ||
[Analyze grammar]

gatvā ca tatra brahmatvamagamajjñānacakṣuṣā || 466 ||
[Analyze grammar]

tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ || 467 ||
[Analyze grammar]

taṃ kalpayitvā manasā manasaiva mahāmanāḥ || 468 ||
[Analyze grammar]

tataḥ so'pyabravīdvākyaṃ kiṃ kurveti pitāmaham || 469 ||
[Analyze grammar]

pitāmahasamājñapto brahmāṇaṃ samupasthitaḥ || 470 ||
[Analyze grammar]

brahmabhyāṃ sahitaḥ so'tha bhūyo bhagavatīṃ gataḥ || 471 ||
[Analyze grammar]

prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ || 472 ||
[Analyze grammar]

tasminnapi gate putre tṛtīyamasṛjatprabhuḥ || 473 ||
[Analyze grammar]

mokṣopapattikuśalaṃ bhūrbhuvaṃ nāma tadviduḥ || 474 ||
[Analyze grammar]

āsādya so'pi taṃ dharmaṃ tayorevāgamadgatim || 475 ||
[Analyze grammar]

evaṃ putrāstrayo'pyete uktāḥ śaṃbhormahātmanaḥ || 476 ||
[Analyze grammar]

tān gṛhītvā sutāṃstasya prayātau svārjitāṃ gatim || 477 ||
[Analyze grammar]

nārāyaṇaśca bhagavān kapilaśca yatīśvaraḥ || 478 ||
[Analyze grammar]

yaṃ kālaṃ tau gatau muktau brahmā tatkālameva tu || 479 ||
[Analyze grammar]

tapo ghorataraṃ bhūyaḥ saṃśritaḥ saṃśitavrataḥ || 480 ||
[Analyze grammar]

na rarāma tato brahmā prabhurekastapaścaran || 481 ||
[Analyze grammar]

śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām || 482 ||
[Analyze grammar]

tapasā tejasā caiva varcasā niyamena ca || 483 ||
[Analyze grammar]

sadṛśīmātmano bhāryāṃ samarthāṃ lokasarjane || 484 ||
[Analyze grammar]

sa tayā sahitastatra reme brahmā tapomayaḥ || 485 ||
[Analyze grammar]

tataḥ prajāpatīn sarvān sāgarān saritastathā || 486 ||
[Analyze grammar]

tato'sṛjadvai tripadāṃ gāyatrīṃ vedamātaram || 487 ||
[Analyze grammar]

akaroccaiva caturo vedān gāyatrisaṃbhavān || 488 ||
[Analyze grammar]

ātmano'rthe'sṛjatputrāṃl lokakartā pitāmahaḥ || 489 ||
[Analyze grammar]

viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ || 490 ||
[Analyze grammar]

viśveśaṃ prathamaṃ nāma mahātapasamātmajam || 491 ||
[Analyze grammar]

sarvāśramapadaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān || 492 ||
[Analyze grammar]

dakṣaṃ marīcimatriṃ ca pulastyam pulahaṃ kratum || 493 ||
[Analyze grammar]

vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ munim || 494 ||
[Analyze grammar]

atharvabhūtā ityete khyātā brahmamaharṣayaḥ || 495 ||
[Analyze grammar]

trayodaśasutānāṃ tu ye vaṃśāstu maharṣiṇām || 496 ||
[Analyze grammar]

aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ || 497 ||
[Analyze grammar]

prādhā krodhā ca surasā vinatā kadrureva ca || 498 ||
[Analyze grammar]

dakṣasyaitā duhitaraḥ kanyā dvādaśa bhārata || 499 ||
[Analyze grammar]

nakṣatrāṇi ca bhadraṃ te saptāviṃśatirūrjitāḥ || 500 ||
[Analyze grammar]

marīceḥ kaśyapaḥ putrastapasā nirmitaḥ prabhuḥ || 501 ||
[Analyze grammar]

dattāḥ sutāḥ kaśyapasya dakṣeṇāmitatejasā || 501 ||
[Analyze grammar]

tasmai kanyā dvādaśemā dakṣastā anvamanyata || 502 ||
[Analyze grammar]

nakṣatrākhyāṃśca somāya vasave dattavānṛṣiḥ || 503 ||
[Analyze grammar]

rohiṇyādīni sarvāṇi puṇyāni janamejaya || 504 ||
[Analyze grammar]

lakṣmīḥ kīrtistathā sādhyā viśvāvasuratā śubhā || 505 ||
[Analyze grammar]

devī padmodbhavā caiva brahmaṇā nirmitāḥ purā || 506 ||
[Analyze grammar]

etāḥ pañca variṣṭhā vai suraśreṣṭhāya bhārata || 507 ||
[Analyze grammar]

dattā dharmāya bhadraṃ te brahmaṇā dṛṣṭadharmaṇā || 508 ||
[Analyze grammar]

yā rūpārdhamayī patnī brahmaṇaḥ kāmarūpiṇī || 509 ||
[Analyze grammar]

surabhiḥ sā tu gaurbhūtvā brahmāṇaṃ samupasthitā || 510 ||
[Analyze grammar]

tatastāmagamadbrahmā maithune lokapūjitaḥ || 511 ||
[Analyze grammar]

lokasarjanahetujño gavāmarthāya bhārata || 512 ||
[Analyze grammar]

jajñe caikādaśa sutānvipulāndharmasaṃhitān || 513 ||
[Analyze grammar]

raktasaṃdhyābhrasadṛśāndadhatastīvratejasaḥ || 514 ||
[Analyze grammar]

te rudanto dravantaśca bhagavantaṃ pitāmaham || 515 ||
[Analyze grammar]

rodanāddravaṇāścaiva tato rudrā iti smṛtāḥ || 516 ||
[Analyze grammar]

nirṛtiścaiva sarpaśca tṛtīyo hyaja ekapāt || 517 ||
[Analyze grammar]

mṛgavyādhaḥ pinākī ca dahano'theśvaraśca vai || 518 ||
[Analyze grammar]

ahirbūdhnyaśca bhagavān kapālī cāparājitaḥ || 519 ||
[Analyze grammar]

senānīśca mahātejā rudrā ekādaśa smṛtāḥ || 520 ||
[Analyze grammar]

tasyāmeva surabhyāṃ vai jajñivān govṛṣastathā || 521 ||
[Analyze grammar]

akṛṣṭāśca tathā māṣāḥ sikatāḥ pṛśnayo'kṣatāḥ || 522 ||
[Analyze grammar]

avayo'jā mahiṣyaśca tathā prasnavaṇokṣitāḥ || 522 ||
[Analyze grammar]

lokasarjanahetujño gavāmarthāya bhārata || 522 ||
[Analyze grammar]

ajāścaikaśaphāścaiva tathaivāmṛtamuttamam || 523 ||
[Analyze grammar]

oṣadhyaḥ pravarā yāśca surabhyāṃ tāḥ samutthitāḥ || 524 ||
[Analyze grammar]

dharmāl lakṣmyudbhavaḥ kāmaḥ sādhyān sādhyā vyajāyata || 525 ||
[Analyze grammar]

bhavaṃ ca prabhavaṃ caiva īśānamaratiṃ tathā || 526 ||
[Analyze grammar]

araṇyaṃ marutaścaiva viśvāvasubaladhruvau || 527 ||
[Analyze grammar]

mahiṣaṃ ca tanūjaṃ ca vijñānamanaghaṃ tathā || 528 ||
[Analyze grammar]

matsaraṃ ca vibhūtiṃ ca sarve surabhisūnavaḥ || 529 ||
[Analyze grammar]

suvarcasaṃ vṛṣaṃ nāgaṃ sādhyā lokanamaskṛtāḥ || 530 ||
[Analyze grammar]

vāsavānugatā devī janayāmāsa vai sutam || 531 ||
[Analyze grammar]

dharaṃ ca prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam || 532 ||
[Analyze grammar]

viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram || 533 ||
[Analyze grammar]

tato yogāyamānaṃ ca śamastasmādanantaram || 533 ||
[Analyze grammar]

pañcamaṃ parvataṃ caiva yogendraṃ tadanantaram || 534 ||
[Analyze grammar]

saptamaṃ ca tato vāyumaṣṭamaṃ nirṛtiṃ vasum || 535 ||
[Analyze grammar]

dharmasyāpatyametadvai surabhyāṃ samajāyata || 536 ||
[Analyze grammar]

viśve devāśca viśvāyāṃ dharmodbhūtā iti śrutiḥ || 537 ||
[Analyze grammar]

dhanyaścaiva mahābāhurvivasvāṃśca tathaiva ca || 537 ||
[Analyze grammar]

dakṣaścaiva mahābāhurvasuśca suta eva ca || 538 ||
[Analyze grammar]

sudharmā ca mahābāhuḥ śaṅkhapācca mahābalaḥ || 538 ||
[Analyze grammar]

cākṣuṣasya manorete tathānantamahīraṇau || 539 ||
[Analyze grammar]

viśvāvasusuparvāṇau viṣṭaraśca mahāyaśāḥ || 540 ||
[Analyze grammar]

ruruśca ṛṣiputro vai bhāskarapratimadyutiḥ || 541 ||
[Analyze grammar]

viśve devāndevamātā viśveśāñjanayatsutān || 542 ||
[Analyze grammar]

marutvatī marutvanto devānajanayacchubhān || 543 ||
[Analyze grammar]

agniścakṣurhavirjyotiḥ sāvitraṃ mitrameva ca || 544 ||
[Analyze grammar]

amaraṃ śaravṛṣṭiṃ ca saṃkṣayaṃ ca mahābhujam || 545 ||
[Analyze grammar]

virajaṃ caiva śukraṃ ca viśvāvasuvibhāvasū || 546 ||
[Analyze grammar]

aśmantaṃ citraraśmiṃ ca tathā niṣṭavinaṃ nṛpam || 547 ||
[Analyze grammar]

kuyoniṃ ca kṛtiṃ caiva cāritraṃ bahupannagam || 548 ||
[Analyze grammar]

bṛhantaṃ ca bṛhad rūpaṃ tathaiva tapanānanam || 549 ||
[Analyze grammar]

marutvatī purā jajñe dharmādvai marutāṃ gaṇam || 550 ||
[Analyze grammar]

adityāṃ jajñire rājannādityāḥ kaśyapādatha || 551 ||
[Analyze grammar]

indro viṣṇurbhagastvaṣṭā varuṇo'ṃśo'ryamā raviḥ || 552 ||
[Analyze grammar]

pūṣā mitraśca varado manuḥ parjanya eva ca || 553 ||
[Analyze grammar]

ityete dvādaśādityā variṣṭhāstridivaukasaḥ || 554 ||
[Analyze grammar]

ādityasya sarasvatyāṃ jajñe putradvayaṃ śubham || 555 ||
[Analyze grammar]

rūpaśreṣṭhaṃ vapuḥśreṣṭhaṃ tridive rūpiṇāṃ varam || 556 ||
[Analyze grammar]

vairajaṃ caiva babhraṃ ca viśvāvasumadastathā || 556 ||
[Analyze grammar]

danustu dānavāñjajñe ditirdaityānvyajāyata || 557 ||
[Analyze grammar]

kālā tu kālakeyānvai asurān rākṣasāṃstathā || 558 ||
[Analyze grammar]

anāyuṣāyāstanayā vyādhayaścādhayastathā || 559 ||
[Analyze grammar]

siṃhikā grahamātā ca gandharvajananī muniḥ || 560 ||
[Analyze grammar]

prādhā cāpsarasāṃ śreṣṭhā apsarāścāpyajījanat || 561 ||
[Analyze grammar]

krodhāyāḥ sarvabhūtāni piśācāścaiva bhārata || 562 ||
[Analyze grammar]

tathā pakṣigaṇāścaiva guhyakāśca viśāṃ pate || 563 ||
[Analyze grammar]

catuṣpadāni sarvāṇi ṛte gāvaśca saurabhāḥ || 564 ||
[Analyze grammar]

aruṇo garuḍaścaiva vinatāyāṃ vyajāyata || 565 ||
[Analyze grammar]

mahīdharān sarvanāgāndevī kadrūrvyajāyata || 566 ||
[Analyze grammar]

evaṃ vivṛddhimagamanviśve devāḥ parasparam || 567 ||
[Analyze grammar]

tadā pauṣkarake rājanprādurbhāve mahātmanaḥ || 568 ||
[Analyze grammar]

purāṇaṃ puṣkaraṃ caiva mayā dvaipāyanācchrutaṃ || 569 ||
[Analyze grammar]

kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ || 570 ||
[Analyze grammar]

yaścedamagryaṃ paramaṃ purāṇaṃ || 571 ||
[Analyze grammar]

sadāpramattaḥ paṭhate mahātmā || 572 ||
[Analyze grammar]

avāpya kāmāniha vītaśokaḥ || 573 ||
[Analyze grammar]

paratra sa svargaphalāni bhuṅkte || 574 ||
[Analyze grammar]

kṛtaṃ naḥ paramaṃ brahmanviṣṇoścaritamadbhutaṃ || 574 ||
[Analyze grammar]

vārāhaṃ caritaṃ cāpi nārasiṃhamataḥ param || 574 ||
[Analyze grammar]

caritraṃ vāmanasyāpi śrutaṃ pauṣkarikaṃ tathā || 574 ||
[Analyze grammar]

dakṣasya cādhvaraṃ brahmañchrotumicchāmi tatvataḥ || 574 ||
[Analyze grammar]

vaiśaṃpāyanaḥ kadācicchikhare merornānāratnavibhṛṣite || 574 ||
[Analyze grammar]

suraiśca munibhiḥ sārdhaṃ hariṇā śaṃkareṇa ca || 574 ||
[Analyze grammar]

dakṣaḥ pravartayāmāsa vājinedhamanuttamam || 574 ||
[Analyze grammar]

tasminpravṛtte yajñe tu munayaḥ saṃśitavratāḥ || 574 ||
[Analyze grammar]

nānāvidhāni karmāṇi cakruḥ śāstravidhānataḥ || 574 ||
[Analyze grammar]

janamejaya uvāca śrutaṃ naḥ paramaṃ brahman svavaṃśacaritaṃ mahat || 575 ||
[Analyze grammar]

divyamanyonyasaṃbhūtamarcitaṃ bahubhirguṇaiḥ || 576 ||
[Analyze grammar]

chandobhirvṛttasaṃjātaiḥ samāsaiśca suvistaraiḥ || 577 ||
[Analyze grammar]

laghubhirmadhurābhāṣairgrathitaṃ padavigrahaiḥ || 578 ||
[Analyze grammar]

trivargeṇābhisaṃpannaṃ dharmeṇārthena yojitam || 579 ||
[Analyze grammar]

kāmena bahurūpeṇa śarīrāntargatena ca || 580 ||
[Analyze grammar]

brāhmaṇānāṃ prabhāvaiśca yodhānāṃ ca parākramaiḥ || 581 ||
[Analyze grammar]

vairaniryātanaiścaiva pratijñānāṃ ca pāragaiḥ || 582 ||
[Analyze grammar]

ripuśravasi saṃbhagnairnānubandhaḥ pracoditaḥ || 583 ||
[Analyze grammar]

vaṃśayonivināśāya mṛgeṇa dvijavigrahāt || 584 ||
[Analyze grammar]

ye ca tasminmahāraudre saṃgrāme nihatā nṛpāḥ || 585 ||
[Analyze grammar]

teṣāṃ sarvāṇi rāṣṭrāṇi putrāḥ sarve prapedire || 586 ||
[Analyze grammar]

kauravaḥ prathito rājā bhagavacchāsanānugaḥ || 587 ||
[Analyze grammar]

dharmaśca bahudhā proktastrayāṇāṃ varṇasaṃpadām || 588 ||
[Analyze grammar]

śūrāṇāmapi vikhyātaḥ svargaheturdvijarṣabha || 589 ||
[Analyze grammar]

anugrahārthaṃ bhūtānāṃ notsekāya kathaṃcana || 590 ||
[Analyze grammar]

caturṇāṃ varṇasaṃjñānāṃ pṛthakpṛthaganekadhā || 591 ||
[Analyze grammar]

garbhavāsaṃ patantaśca bhūtānāṃ saṃprabodhitaḥ || 592 ||
[Analyze grammar]

pṛcchatāṃ devasaṃcāre kṣīṇe puṇye ca karmaṇi || 593 ||
[Analyze grammar]

dāne yaścāpi saṃyogaḥ sa cāpi bahudhā kṛtaḥ || 594 ||
[Analyze grammar]

dvābhyāṃ saṃyogavihitaṃ madhuvāgvacanaṃ tayoḥ || 595 ||
[Analyze grammar]

naitacchakyaṃ mayā khyātuṃ bhāratādhyayanaṃ mahat || 596 ||
[Analyze grammar]

ekāhena mahadbrahmannapi divyena cakṣuṣā || 597 ||
[Analyze grammar]

brahmaṇo'hnastu vistāraṃ saṃkṣepaṃ ca susaṃgraham || 598 ||
[Analyze grammar]

śrotumicchāmi bhagavanmahatkautūhalaṃ hi me || 599 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇuṣvaikamanā rājanpañcendriyasamāhitaḥ || 600 ||
[Analyze grammar]

kathāṃ kathayato rājannirvikāreṇa cetasā || 601 ||
[Analyze grammar]

brahmasaṃbandhasaṃbaddhamabaddhaṃ karmabhirnṛpa || 602 ||
[Analyze grammar]

purastādbrahmasaṃpannaṃ brahmaṇo yadadakṣiṇam || 603 ||
[Analyze grammar]

avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam || 604 ||
[Analyze grammar]

niṣkalaḥ puruṣastasmātsaṃbabhūvātmayonijaḥ || 605 ||
[Analyze grammar]

divyo divyena vapuṣā sarvabhūtapatirvibhuḥ || 606 ||
[Analyze grammar]

acintyaścāvyayaścaiva yugānāṃ prabhavo'vyayaḥ || 607 ||
[Analyze grammar]

abhūtaścāpyajātaśca sarvatra samatāṃ gataḥ || 608 ||
[Analyze grammar]

avyaktātparamaṃ yattattatpurāṇavido viduḥ || 609 ||
[Analyze grammar]

sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham || 610 ||
[Analyze grammar]

sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭati || 611 ||
[Analyze grammar]

asataśca sataścaiva vijñeyaṃ tatra kāraṇam || 612 ||
[Analyze grammar]

avyakto vyaktarūpaśca carannapi na dṛśyate || 613 ||
[Analyze grammar]

vikārapuruṣo'vyakto hyarūpī rūpamāśritaḥ || 614 ||
[Analyze grammar]

caratyacintyaḥ sarveṣu gūḍho'gniriva dāruṣu || 615 ||
[Analyze grammar]

bhūtabhavyodbhavo nāthaḥ parameṣṭhī prajāpatiḥ || 616 ||
[Analyze grammar]

prabhuḥ sarvasya lokasya nāma cāsyeti tattvataḥ || 617 ||
[Analyze grammar]

apadāttu pado jātastasmānnārāyaṇo'bhavat || 618 ||
[Analyze grammar]

avyakto vyaktimāpanno brahmayogena kāmataḥ || 619 ||
[Analyze grammar]

brahmabhāvena taṃ viddhi sa śabdaṃ labdhavānprabhuḥ || 620 ||
[Analyze grammar]

prabhavaḥ sarvasya lokasya sthāvarasya carasya ca || 621 ||
[Analyze grammar]

ahaṃ tviti sa hovāca prajāḥ srakṣyāmi bhārata || 622 ||
[Analyze grammar]

prabhavaḥ sarvabhūtānāṃ yasya tanturimāḥ prajāḥ || 623 ||
[Analyze grammar]

svabhāvājjāyate sarvaṃ svabhāvācca tathābhavat || 624 ||
[Analyze grammar]

ahaṃkārasvabhāvācca sa ca sarvamidaṃ jagat || 625 ||
[Analyze grammar]

sarvavyāpī nirālambo agrāhyo'tha jayo dhruvaḥ || 626 ||
[Analyze grammar]

eṣa brahmamayo jyotirbrahmaśabdena śabditaḥ || 627 ||
[Analyze grammar]

avyakto vyaktimāpannaḥ pañcabhiḥ kratulakṣanaiḥ || 628 ||
[Analyze grammar]

dhārayanbrahmaṇo vyaktiṃ vividhaṃ vitataścaran || 629 ||
[Analyze grammar]

atha mūrtiṃ samādhāya svabhāvādbrahmacoditaḥ || 630 ||
[Analyze grammar]

sasarja salilaṃ brahmā yena sarvamidaṃ tatam || 631 ||
[Analyze grammar]

vāyuṃ pūrvamatho dṛṣṭvā yo dhāturdhātṛsattamaḥ || 632 ||
[Analyze grammar]

dhāraṇāddhātṛśabdaṃ ca labhate lokasamjñitam || 633 ||
[Analyze grammar]

tadetadvāyusaṃbhūtaṃ kṛtsnaṃ jagadabhūtpurā || 634 ||
[Analyze grammar]

etaddevairatikrāntaṃ pūrvameva sarasvati || 635 ||
[Analyze grammar]

pṛthaktvaṃ gamitaṃ toyaṃ pṛthivīśabdamicchatā || 636 ||
[Analyze grammar]

ghanatvācca dravatvācca nikhilenopalabhyate || 637 ||
[Analyze grammar]

phalatvātsīdamānācca salile salilodbhavaḥ || 638 ||
[Analyze grammar]

vyājahāra śubhāṃ vāṇīṃ samantātpūrayanniva || 639 ||
[Analyze grammar]

ūrdhvaṃ vai sthātumicchāmi saṃsīdāmyuddharasva mām || 640 ||
[Analyze grammar]

gambhīratoyavivaramūrmivikṣobhitāntaram || 641 ||
[Analyze grammar]

tejomūrtidharā devī sarvabhūtaprarohiṇī || 642 ||
[Analyze grammar]

yathāyogena saṃbhūtā sarvatra viṣayaiṣiṇī || 643 ||
[Analyze grammar]

śrutvā ca gaditaṃ tasyā giraṃ tāṃ ca subhāṣitām || 644 ||
[Analyze grammar]

varāharūpamāsthāya nipapāta mahārṇave || 645 ||
[Analyze grammar]

uddhṛtya so'vaniṃ toyātkṛtvā karma suduṣkaram || 646 ||
[Analyze grammar]

samādhau pralayaṃ gatvā pralīno na ca dṛśyate || 647 ||
[Analyze grammar]

yattadbrahmamayaṃ jyotirākāśamiti śabditam || 648 ||
[Analyze grammar]

tatra brahmā samudbhūtaḥ sarvabhūtapitāmahaḥ || 649 ||
[Analyze grammar]

adyāpi manasā dhātrā dhāryate brahmayoninā || 650 ||
[Analyze grammar]

jñānayogena sūkṣmeṇa bhūtānāṃ hitakāmyayā || 651 ||
[Analyze grammar]

bhittvā tu pṛthivīmadhyamupayāti samudbhavam || 652 ||
[Analyze grammar]

tapanastūrdhvamātiṣṭhan raśmibhiḥ pradahanniva || 653 ||
[Analyze grammar]

tasya maṇḍalamadhyāttu niḥsṛtaṃ pratimaṇḍalam || 654 ||
[Analyze grammar]

sa sanātanajo brahmā saumyaṃ somatvamanvagāt || 655 ||
[Analyze grammar]

somamaṇḍalaparyantātpavanaḥ samajāyata || 656 ||
[Analyze grammar]

tadakṣaramayaṃ jyotistejastejo'bhivardhayan || 657 ||
[Analyze grammar]

sa tu yogamayājjñānātsvabhāvādbrahmasaṃbhavāt || 658 ||
[Analyze grammar]

sṛjate puruṣaṃ divyaṃ brahmayoniṃ sanātanam || 659 ||
[Analyze grammar]

dravaṃ yatsalilaṃ tasya ghanaṃ yatpṛthivī bhavat || 660 ||
[Analyze grammar]

chidraṃ tatra tadākāśaṃ jyotiryaccakṣureva tat || 661 ||
[Analyze grammar]

vāyunā spandate caiva saṃghātājjyotisaṃbhavaḥ || 662 ||
[Analyze grammar]

puruṣātpuruśo bhāvaḥ pañcabhūtamayo mahān || 663 ||
[Analyze grammar]

bhūtātmā vai sa me tasmiṃstasmindehaḥ sanātanaḥ || 664 ||
[Analyze grammar]

guhāyāṃ nihitaṃ jñānaṃ yogād yajñaḥ sanātanaḥ || 665 ||
[Analyze grammar]

tapanasyaiva tad rūpaṃ yo'gnirvasati dehinām || 666 ||
[Analyze grammar]

śarīre nityaśo yukte dhātubhiḥ saha saṃgataḥ || 667 ||
[Analyze grammar]

svabhāvātkṣayamāyāti svabhāvādbhavameti ca || 668 ||
[Analyze grammar]

svabhāvādvindate śāntiṃ svabhāvācca na vindati || 669 ||
[Analyze grammar]

indriyairvyatimūḍhātmā mohito brahmaṇaḥ pade || 670 ||
[Analyze grammar]

saṃbhavaṃ nidhanaṃ caiva karmabhiḥ pratipadyate || 671 ||
[Analyze grammar]

yāvattadbrahmaviṣayaṃ nopayātīha jñānataḥ || 672 ||
[Analyze grammar]

tāvatsaṃsāramāpnoti saṃbhavāṃśca punaḥ punaḥ || 673 ||
[Analyze grammar]

indriyairvyatirikto vai yadā bhavati yogataḥ || 674 ||
[Analyze grammar]

tadā brahmatvamāpannaḥ pralayāgre pratiṣṭhati || 675 ||
[Analyze grammar]

pratiṣiddhamamuṃ lokaṃ brahmavāṃśca bhavatyuta || 676 ||
[Analyze grammar]

na ca rāgavyayairyāti na ca sajjati karhicit || 677 ||
[Analyze grammar]

āgatiṃ ca gatiṃ caiva nidhanaṃ saṃbhavaṃ tatha || 678 ||
[Analyze grammar]

bhūtebhyo vetti sarvajñaḥ parāṃ siddhimupāgataḥ || 679 ||
[Analyze grammar]

ātmano gatayaścaiva tathā viṣayagocaram || 680 ||
[Analyze grammar]

purastātkarmanirvṛttaḥ pade brāhme pratiṣṭhataḥ || 681 ||
[Analyze grammar]

cittagranthīśca manasā rundhyātpūrvāśca yātanāḥ || 682 ||
[Analyze grammar]

bhidyamanāḥ pralobhena vāyubhinnamivārṇavam || 683 ||
[Analyze grammar]

pacyate hṛdayaṃ līnaṃ parebhyo jñānacakṣuṣā || 684 ||
[Analyze grammar]

brahmaproktamihātmā vai vimukto dehabandhanāt || 685 ||
[Analyze grammar]

sṛjedapi paraṃ lokaṃ saṃharedapi vidyayā || 686 ||
[Analyze grammar]

tejomūrtirivāviddhamiha lokaṃ ca saṃsṛjet || 687 ||
[Analyze grammar]

tiryagyonau gatāṃścaiva karmabhirnirayopamaiḥ || 688 ||
[Analyze grammar]

tānyapi pratimucyeta brahmayuktena cetasā || 689 ||
[Analyze grammar]

akṣaraṃ ca kṣaraṃ caiva yogakarmāti vidyate || 690 ||
[Analyze grammar]

na kṣaraṃ vidyate tatra yadbrahma karmabhirdhruvam || 691 ||
[Analyze grammar]

vaiśaṃpāyana uvāca pṛthivyāṃ yatkṛtaṃ chidraṃ tapanena vivardhatā || 692 ||
[Analyze grammar]

tasminnyasto'tha mainākaḥ svabhāvavihito'calaḥ || 693 ||
[Analyze grammar]

parvabhiḥ parvatatvaṃ ca labhate nāmasaṃjñitam || 694 ||
[Analyze grammar]

acalādacalatvaṃ ca svabhāvānmerureva saḥ || 695 ||
[Analyze grammar]

tasya pṛṣṭhe suvistīrṇe nagasya sumaharddhimān || 696 ||
[Analyze grammar]

tasmin sa puruṣo vyakto vasati jyotisaṃbhavaḥ || 697 ||
[Analyze grammar]

vihitaśca svabhāvena tenaiva paramātmanā || 698 ||
[Analyze grammar]

yattadbrahmamayaṃ tejo nihitaṃ śiraso'ntare || 699 ||
[Analyze grammar]

tasya jyotirmayaṃ rūpaṃ dīptaṃ puruṣavigraham || 700 ||
[Analyze grammar]

vadanādabhiniṣkrāntaṃ jvalantamiva tejasā || 701 ||
[Analyze grammar]

caturbhirvadanairyuktaṃ caturbhiśca bhujottamaiḥ || 702 ||
[Analyze grammar]

vaktrādbrahma sumudbhūtaṃ brahmā brāhmaṇapuṃgavaḥ || 703 ||
[Analyze grammar]

tadevaitanmahābhūtaṃ punarbhāvatvamāgatam || 704 ||
[Analyze grammar]

uddhṛtā pṛthivī devī purastātsalilāśayā || 705 ||
[Analyze grammar]

pañcāśatkoṭivistīrṇā seha pūrvā mahīpate || 705 ||
[Analyze grammar]

sahaivāṇḍakaṭāhena saśailavanakānanā || 705 ||
[Analyze grammar]

brahmatvaṃ brahmaṇaḥ sthānādaloko lokatāṃ gataḥ || 706 ||
[Analyze grammar]

padasaṃdhau brahmalokaṃ śṛṅgaṃ merostadābhavat || 707 ||
[Analyze grammar]

ucchritaṃ yojanaśataṃ sahasraśatameva ca || 708 ||
[Analyze grammar]

evameva ca vistāraṃ caturbhirguṇitaṃ guṇaiḥ || 709 ||
[Analyze grammar]

atha vā naiva saṃkhyātuṃ śakyaṃ bhūtena kenacit || 710 ||
[Analyze grammar]

samāsahasrairbahubhirapi divyena cetasā || 711 ||
[Analyze grammar]

caturbhiḥ pārśvavistāraiḥ śilābhirabhisaṃvṛtaiḥ || 712 ||
[Analyze grammar]

nagasya yasya rājendra vistāraiḥ śatayojanaiḥ || 713 ||
[Analyze grammar]

koṭikoṭīśataguṇairguṇitaṃ brahmavādibhiḥ || 714 ||
[Analyze grammar]

yogayuktaiḥ sadā siddhairnityaṃ brahmaparāyaṇaiḥ || 715 ||
[Analyze grammar]

marudbhiḥ saha devendrai rudraiḥ vasubhireva ca || 716 ||
[Analyze grammar]

ādityairviśvasahitai rarakṣa vasudhādhipān || 717 ||
[Analyze grammar]

rarakṣa pṛthivīṃ caiva bhagavānviṣṇunā saha || 718 ||
[Analyze grammar]

vivisvadvaruṇābhyāṃ ca saṃghātaṃ gamitāṃ nṛpa || 719 ||
[Analyze grammar]

tena brāhmaṇe vapuṣā brahmaprāptena bhārata || 720 ||
[Analyze grammar]

yattadviṣṇumayaṃ tejaḥ sarvatra samatāṃ gatam || 721 ||
[Analyze grammar]

yattadbrahmeti vai proktaṃ brāhmaṇairvedapāragaiḥ || 722 ||
[Analyze grammar]

niyamairbahubhiḥ prāptaiḥ satyavrataparāyaṇaiḥ || 723 ||
[Analyze grammar]

evamete trayo lokā brāhme'hani samāhitāḥ || 724 ||
[Analyze grammar]

ahani brahma cāvyaktaṃ vyaktaṃ prāṇe pratiṣṭhitam || 725 ||
[Analyze grammar]

brahmaṇo niyataṃ karma prabhāvena pracoditam || 726 ||
[Analyze grammar]

pravartamānaṃ bhāvena śaśvadacchalavādinām || 727 ||
[Analyze grammar]

etaddhitamiti proktaṃ brāhmaṇairvedapāragaiḥ || 728 ||
[Analyze grammar]

yadekaṃ brahma nirdiṣṭaṃ viśvatāṃ gamitaṃ padam || 729 ||
[Analyze grammar]

yattadviṣṇumayaṃ tejo viśvatvaṃ gamitaṃ param || 729 ||
[Analyze grammar]

bahutvādviprabhāvānāṃ viśvaśabdaḥ prayujyate || 730 ||
[Analyze grammar]

brāhmaṇairbrahmabhūtātmā satyavrataparāyaṇaiḥ || 731 ||
[Analyze grammar]

viśvarūpaṃ manorūpaṃ buddhirūpatvamānayan || 732 ||
[Analyze grammar]

evaṃ dvaṃdvaṃ sa bhagavānprathamaṃ mithunaṃ sṛjat || 733 ||
[Analyze grammar]

sa eva bhagavānviśvo devyā saha sanātanaḥ || 734 ||
[Analyze grammar]

vidhāya vipulānbhogānbrahmā carati sānugaḥ || 735 ||
[Analyze grammar]

sa eṣa bhagavānbrahmā nityaṃ brahmavidāṃ varaḥ || 736 ||
[Analyze grammar]

nirvāṇapathagāmīnāmakiṃcanapathaiṣiṇām || 737 ||
[Analyze grammar]

somātsomaḥ samutpanno dhārāsalilavigrahāt || 738 ||
[Analyze grammar]

yathābhiṣikto bhūtānāṃ senāpatye maheśvaraḥ || 739 ||
[Analyze grammar]

abhiṣicya ca bhūteśaṃ kṛtvā karma svabhāvataḥ || 740 ||
[Analyze grammar]

nadati sma tadā nādaṃ tena sā hyucyate nadī || 741 ||
[Analyze grammar]

sā brahmalokaṃ sambhāvyamabhibhūya sahasradhā || 742 ||
[Analyze grammar]

gāṃ gatā gaganāddevī saptadhā prasasāra ha || 743 ||
[Analyze grammar]

sahasradhā ca rājendra bahudhā ca punaḥ punaḥ || 744 ||
[Analyze grammar]

imaṃ lokamamuṃ caiva bhāvayan kṣarasaṃbhavam || 745 ||
[Analyze grammar]

tato bhūtāni rohanti mahābhūtaphalāni ca || 746 ||
[Analyze grammar]

tataḥ sarve kriyārambhāḥ prāvartanta manīṣiṇām || 747 ||
[Analyze grammar]

caturbhirvadanaistasya mukhapadmādviniḥsṛtā || 748 ||
[Analyze grammar]

tadākṣaramayī siddhirīśatvaṃ samupāgatā || 749 ||
[Analyze grammar]

tasya jñānamayaṃ puṇyaṃ catuṣpādaṃ sanātanam || 750 ||
[Analyze grammar]

patitvenābhavaddevo brahmā cātra pitāmahaḥ || 751 ||
[Analyze grammar]

pādā dharmasya catvāro yairidaṃ dhāryate jagat || 752 ||
[Analyze grammar]

brahmacaryeṇa vyaktena gṛhasthena ca pāvane || 753 ||
[Analyze grammar]

gurubhāvena vākyena guhyamārgānugāminā || 754 ||
[Analyze grammar]

ityete dharmapādāḥ syuḥ svargahetoḥ pracoditāḥ || 755 ||
[Analyze grammar]

nyāyāddharmeṇa guhyena somo vardhati maṇḍale || 756 ||
[Analyze grammar]

brahmā sabrahmacaraṇā vedā vartanti śāśvatāḥ || 757 ||
[Analyze grammar]

gṛhasthānabhivākyena tṛpyanti pitarastadā || 758 ||
[Analyze grammar]

ṛṣayo'pi ca dharmeṇa nagasya śirasi sthitāḥ || 759 ||
[Analyze grammar]

nagasya tasya saṃpaśya meroḥ śikharamuttamam || 760 ||
[Analyze grammar]

padbhyāṃ saṃpīḍya vṛṣaṇāv ṛṣibhistairvicāryate || 761 ||
[Analyze grammar]

grīvāṃ nigṛhya pṛṣṭhaṃ ca vināmya prahasanniva || 762 ||
[Analyze grammar]

nābhideśe karau nyasya sarvaśo'ṅgāni saṃkṣipan || 763 ||
[Analyze grammar]

mūrdhni brahma samutkṣipya manasā sa pitāmahaḥ || 764 ||
[Analyze grammar]

asṛjanmanasā viṣṇuṃ yogād yogeśvarasya ca || 765 ||
[Analyze grammar]

vyatiriktendriyo viṣṇurbimbādbimbamivoddhṛtaḥ || 766 ||
[Analyze grammar]

tejomūrtidharo devo nabhasīndurivoditaḥ || 767 ||
[Analyze grammar]

rarāja brahmayogena sahasrāṃśurivāparaḥ || 768 ||
[Analyze grammar]

virājannabhaso madhye prabhābhiratulaṃ prabhuḥ || 769 ||
[Analyze grammar]

nopalabhyati mūḍhātmā pratyakṣaṃ brahma śāśvatam || 770 ||
[Analyze grammar]

lalāṭamadhye tiṣṭhantaṃ dvidhābhūtaṃ kriyāṃ prati || 771 ||
[Analyze grammar]

jyotiścakṣuṣi saṃbaddhaṃ bimbaṃ bhāskarasomayoḥ || 772 ||
[Analyze grammar]

buddhyā pūrvaṃ tu paśyanti adhyātmaviṣaye ratāḥ || 773 ||
[Analyze grammar]

brāhmaṇā vedavidvāṃsaḥ satyavrataparāyaṇāḥ || 774 ||
[Analyze grammar]

netare jātu paśyanti adhyātmaṃ nāvabudhyate || 775 ||
[Analyze grammar]

hiṃsāyogairayogātmā sarvaprāṇadharairnṛpa || 776 ||
[Analyze grammar]

bhūtayo bhuvi bhūteśo mohaprāptena cetasā || 777 ||
[Analyze grammar]

karmabhiḥ kutsitairanyaiḥ sarvaprāṇavadhaiṣiṇām || 778 ||
[Analyze grammar]

narāṇāṃ yogamādhāya sveṣu gātreṣu bhārata || 779 ||
[Analyze grammar]

samāhitamanā brahmā mokṣaprāptena hetunā || 780 ||
[Analyze grammar]

candramaṇḍalasaṃsthānaṃ jyotistejo mahattadā || 781 ||
[Analyze grammar]

praviśya hṛdayaṃ kṣipraṃ gāyatryā nayanāntare || 782 ||
[Analyze grammar]

garbhasya saṃbhavo yaśca caturdhā puruṣātmakaḥ || 783 ||
[Analyze grammar]

brahmatejomayo'vyaktaḥ śāśvato'tha dhruvo'vyayaḥ || 784 ||
[Analyze grammar]

na cendriyaguṇairyukto yuktastejoguṇena ca || 785 ||
[Analyze grammar]

candrāṃśuvimalaprakhyo bhrajiṣṇurbrahmasaṃsthitaḥ || 786 ||
[Analyze grammar]

netrābhyāṃ janayaddevo ṛgvedaṃ yajuṣā saha || 787 ||
[Analyze grammar]

sāmavedaṃ ca jihvāgrādatharvāṇaṃ ca mūrdhataḥ || 788 ||
[Analyze grammar]

jātamātrāstu te vedāḥ kṣetraṃ vindanti tattvataḥ || 789 ||
[Analyze grammar]

tena vedatvamāpannā yasmādvindanti tatpadam || 790 ||
[Analyze grammar]

te sṛjanti tadā vedā brahma pūrvaṃ sanātanam || 791 ||
[Analyze grammar]

puruṣaṃ divyarūpābhaṃ svaiḥ svairbhāvairmanobhavaiḥ || 792 ||
[Analyze grammar]

atharvaṇastu yo bhāgaḥ śīrṣaṃ yajñasya tatsmṛtam || 793 ||
[Analyze grammar]

grīvābāhvantaraṃ caiva ṛgbhāgaḥ sa bhavettataḥ || 794 ||
[Analyze grammar]

hṛdayaṃ caiva pārśvaṃ ca sāmabhāgastu nirmitaḥ || 795 ||
[Analyze grammar]

bastiśīrṣaṃ kaṭīdeśaṃ jaṅghorucaraṇaiḥ saha || 796 ||
[Analyze grammar]

evameṣa yajurbhāgaḥ saṃghāto yajñakalpitaḥ || 797 ||
[Analyze grammar]

puruṣo divyarūpābhaḥ saṃbhūto hyamarātpadāt || 798 ||
[Analyze grammar]

sa hi vedamayo yajñaḥ sarvabhūtasukhāvahaḥ || 799 ||
[Analyze grammar]

ubhayorlokayostāta hiṃsāvarjyaḥ sanātanaḥ || 800 ||
[Analyze grammar]

yogārambhaṃ karmasādhyaṃ brahmacaryaṃ sanātanam || 801 ||
[Analyze grammar]

prabhavaṃ sarvabhūtānāṃ yo vindati sa vedavit || 802 ||
[Analyze grammar]

sa siddhaḥ procyate loke siddhireva na saṃśayaḥ || 803 ||
[Analyze grammar]

nirmuktaiḥ sarvakarmabhyo munibhirvedapāragaiḥ || 804 ||
[Analyze grammar]

vaiṣṇavaṃ yajñamityevaṃ bruvate vedapāragāḥ || 805 ||
[Analyze grammar]

brāhmaṇā niyamaśrāntā vedopaniṣade pade || 806 ||
[Analyze grammar]

janamejaya uvāca cetasastūpalambho hi manogrāhyasya kāmataḥ || 807 ||
[Analyze grammar]

kāraṇaṃ śrotumicchāmi yathātattvaṃ mahāmune || 808 ||
[Analyze grammar]

vaiśaṃpāyana uvāca na hyasya kāraṇaṃ kiṃcidbāhyaṃ bhavati bhārata || 809 ||
[Analyze grammar]

antargataṃ kāraṇaṃ tu śārīraṃ mānasaṃ nṛpa || 810 ||
[Analyze grammar]

yena vedyaṃ vidurmartyā brāhmaṇāḥ saṃśitavratāḥ || 811 ||
[Analyze grammar]

avedyamapi vedyaṃ ca śakyaṃ vettuṃ na karmaṇā || 812 ||
[Analyze grammar]

brāhmaṇena vinītena sadā brahmaniṣeviṇā || 813 ||
[Analyze grammar]

sadā viditatattvena siddhihetormahīpate || 814 ||
[Analyze grammar]

sadā caiva śucirbhūtvā niyato brahmakarmaṇā || 815 ||
[Analyze grammar]

upatiṣṭheta sa guruṃ baddhāñjalipuṭo dvijaḥ || 816 ||
[Analyze grammar]

sāyaṃ prātaśca tattvajño mokṣakarmāṇi kārayet || 817 ||
[Analyze grammar]

vinīto brahmabhāvena samāhitamatirmuniḥ || 818 ||
[Analyze grammar]

saṃprapadyeta manasā vaiṣṇavaṃ padamuttamam || 819 ||
[Analyze grammar]

dhyāyanneva prasīdeta samāhitamatirdvijaḥ || 820 ||
[Analyze grammar]

sa gacchetparamaṃ brahma nirvikāreṇa cetasā || 821 ||
[Analyze grammar]

apunarbhavabhāvajño nirmamo bhāvabandhanāt || 822 ||
[Analyze grammar]

tadevākṣaramityāhuryattadbrahma sanātanam || 823 ||
[Analyze grammar]

na hi tatkarmayogena vidyāyogena darśitam || 824 ||
[Analyze grammar]

brāhmaṇānāṃ vinītānāṃ vaiṣṇave padasaṃcaye || 825 ||
[Analyze grammar]

sarvadravyātiriktānāṃ kāmayogavigarhiṇām || 826 ||
[Analyze grammar]

apunarbhāvināṃ lokāḥ karmayogapratiṣṭhitāḥ || 827 ||
[Analyze grammar]

anādānena manasā rājan karmaṇi karmaṇi || 828 ||
[Analyze grammar]

ādānādbadhyate janturnirādānātpramucyate || 829 ||
[Analyze grammar]

brahmaṇebhyaḥ kriyāprāptirjantoḥ pūrvājjanādhipa || 830 ||
[Analyze grammar]

muktaścendriyabandhena prātaśca paramaṃ padam || 831 ||
[Analyze grammar]

na bhūyaḥ punarāyāti mānuṣaṃ dehavigraham || 832 ||
[Analyze grammar]

janamejaya uvāca upasargaṃ ca yogaṃ ca dhyātavyaṃ caiva yatpadam || 833 ||
[Analyze grammar]

siddhiṃ siddhiguṇāṃścaiva śrotumicchāmi tattvataḥ || 834 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu vistarataḥ sarvaṃ yathā pṛcchasi medhayā || 835 ||
[Analyze grammar]

upapannena manasā brahmādīnāmanekadhā || 836 ||
[Analyze grammar]

pañcendriyaguṇāṃstyaktvā paśyato brahmaṇo nṛpa || 837 ||
[Analyze grammar]

yogayuktena manasā pañcendriyanivāsinaḥ || 838 ||
[Analyze grammar]

brahmaṇaścintayānasya brahmayajñaṃ sanātanam || 839 ||
[Analyze grammar]

bahurūpamanaiśvaryātpravakṣyāmi nibodha tat || 840 ||
[Analyze grammar]

pañcendriyasya grāmasya navadvārasya bhārata || 841 ||
[Analyze grammar]

kāmakrodhaniruddhasya saṃniruddhasya medhayā || 842 ||
[Analyze grammar]

tejasā mūrdhni cādhāya dhūmo dodhūyate mahān || 843 ||
[Analyze grammar]

nīlalohitavarṇābhaḥ pītaiḥ śvetaiśca dhātubhiḥ || 844 ||
[Analyze grammar]

mañjiṣṭhārāgavarṇābhaiḥ kapotasadṛśaistathā || 845 ||
[Analyze grammar]

śuddhavaidūryavarṇābhaiḥ padmavarṇadalaprabhaiḥ || 846 ||
[Analyze grammar]

sphāṭikairmaṇivarṇābhairnāgendrasadṛśaistathā || 847 ||
[Analyze grammar]

indragopakavarṇābhaiścandrāṃśusalilaprabhaiḥ || 848 ||
[Analyze grammar]

bahuvarṇaiḥ sadhūmaughairindrāyudhasamapramaiḥ || 849 ||
[Analyze grammar]

saṃpatadbhiśca yugapanmeghairiva samāgame || 850 ||
[Analyze grammar]

nirudhyanta ivākāśaṃ pakṣavadbhirivādribhiḥ || 851 ||
[Analyze grammar]

te dhūmavarṇasaṃghātā ghanāḥ saliladhāriṇaḥ || 852 ||
[Analyze grammar]

nirvemuścaiva toyaughānviviśurvasudhātalam || 853 ||
[Analyze grammar]

mūrdhni caiva mahānagnirmānaso dhūyate prabhuḥ || 854 ||
[Analyze grammar]

yuktaḥ paramayogena śataśo'rcibhirāvṛttaḥ || 855 ||
[Analyze grammar]

tasyāgnervisphuliṅgānāṃ sahasrāṇi śatāni ca || 856 ||
[Analyze grammar]

visasruḥ sarvagātrebhyo jyalantīva yugāgnayaḥ || 857 ||
[Analyze grammar]

yāvantyo varṣadhārāśca tāvantyo'rcyo'nalasya tu || 858 ||
[Analyze grammar]

sameyurvāridhārābhirvipule vasudhātale || 859 ||
[Analyze grammar]

varṇābhyāṃ yujyamānaśca vāyurdodhūyate mahān || 860 ||
[Analyze grammar]

divyasiddhaguṇodbhūtaḥ sūkṣmaḥ prāṇavivardhanaḥ || 861 ||
[Analyze grammar]

vegavānbhīmanirghoṣo balavānprāṇagocaraḥ || 862 ||
[Analyze grammar]

taireva cāgnisaṃghātairdhātubhiḥ saha saṃgataḥ || 863 ||
[Analyze grammar]

sahasraśo'tha śataśo mūrtiṃ kṛtvā pṛthagvidhām || 864 ||
[Analyze grammar]

agnirvāyujalaṃ bhūmirdhātavo brahmacoditāḥ || 865 ||
[Analyze grammar]

samavāyatvamāpannā bījabhūtā mahīpate || 866 ||
[Analyze grammar]

saṃghātaṃ brahmavegena dhātavo gamitā nṛpa || 867 ||
[Analyze grammar]

yadbrahma cakṣuṣormadhye sa sūkṣmaḥ puruṣo virāṭ || 868 ||
[Analyze grammar]

tayoranyānbahūn sukṣmān sasṛje puruṣottamaḥ || 869 ||
[Analyze grammar]

sa eṣa bhagavānviṣṇurvyaktāvyaktaḥ sanātanaḥ || 870 ||
[Analyze grammar]

ādhāraḥ sarvabhūtānāṃ pralaye pralayāntakṛt || 871 ||
[Analyze grammar]

taṃ mūrdhni dhātubhirbaddhaṃ viśanti brahmacoditāḥ || 872 ||
[Analyze grammar]

te'ntarā puruṣāḥ sarve jñātāraḥ sukhaduḥkhayoḥ || 873 ||
[Analyze grammar]

atha ceṣṭitumārabdhā mūrtayo brahmasaṃmitāḥ || 874 ||
[Analyze grammar]

bhittvā ca dharaṇīṃ devīṃ prapadyante diśo daśa || 875 ||
[Analyze grammar]

ityete pārthivāḥ sarve ṛṣayo brahmanirmitāḥ || 876 ||
[Analyze grammar]

tatraiva pralayaṃ yātā bhūmitvamupayānti ca || 877 ||
[Analyze grammar]

karmakṣayādvimucyante dhātubhiḥ karmabandhanaiḥ || 878 ||
[Analyze grammar]

karmakṣayādvimuktatvādindriyāṇāṃ ca bandhanāt || 879 ||
[Analyze grammar]

tāmeva prakṛtiṃ yānti ajñātāṃ karmagocaraiḥ || 880 ||
[Analyze grammar]

kṣarāddhūmakṣayaṃ caiva agnigarbhāstapomayāḥ || 881 ||
[Analyze grammar]

yena tanturiva cchanno bhāvābhāvaḥ pravartate || 882 ||
[Analyze grammar]

dhūmādabhrāstu saṃbhūtā abhrāttoyaṃ sunirmalam || 883 ||
[Analyze grammar]

jagatī jalāttu saṃbhūtā jagatyeva ca yatphalam || 884 ||
[Analyze grammar]

phalād rasaśca saṃjajñe rasātprāṇaśca dehinām || 885 ||
[Analyze grammar]

rasastu tanmayo jajñe yattadbrahma sanātanam || 886 ||
[Analyze grammar]

pradhānaṃ brahma uddiṣṭaṃ bahubhiḥ kāraṇāntaraiḥ || 887 ||
[Analyze grammar]

brāhmaṇaistapasi śrāntaiḥ satyavrataparāyaṇaiḥ || 888 ||
[Analyze grammar]

avyaktādvyaktimāpannaṃ svena bhāvena bhārata || 889 ||
[Analyze grammar]

antaḥsthaṃ sarvabhūteṣu carantaṃ vidyayā saha || 890 ||
[Analyze grammar]

karma karteti rājendra viṣayasthamanekadhā || 891 ||
[Analyze grammar]

nopalabhyati cakṣurbhyāṃ tapasā dagdhakilbiṣaiḥ || 892 ||
[Analyze grammar]

upalabhyati cakṣurbhyāṃ jñānibhirbrahmavādibhiḥ || 893 ||
[Analyze grammar]

niḥsṛtastu bhruvormadhyānmeghamukta ivāṃśumān || 894 ||
[Analyze grammar]

caradbhiḥ pakṣival loke nirdvaṃdvairniṣparigrahaiḥ || 895 ||
[Analyze grammar]

yogadharmeṇa kauravya dhruvamāsādyate phalam || 896 ||
[Analyze grammar]

prādurbhāvaṃ kṣayaṃ caiva bhūtasya nidhanaṃ tathā || 897 ||
[Analyze grammar]

vidhatte śataśo brahmā saṃkṣaye ca bhavettathā || 898 ||
[Analyze grammar]

karmaṇaḥ karmayogajño bhūtebhyo nātra saṃśayaḥ || 899 ||
[Analyze grammar]

avināśāya lokasya dharmasyāpyāyanena ca || 900 ||
[Analyze grammar]

yugaṃ dvādaśasāhasraṃ sahasrayugasaṃjñitam || 901 ||
[Analyze grammar]

etadbrahmayugaṃ nāma yugānāṃ prathamaṃ yugam || 902 ||
[Analyze grammar]

sahasrayugayorante saṃhāraḥ pralayāntakṛt || 903 ||
[Analyze grammar]

sūkṣmaṃ bhavati lokānāṃ nirvikāramacetanam || 904 ||
[Analyze grammar]

tathā pralayamāpannaṃ jagatsarvaṃ sanātanam || 905 ||
[Analyze grammar]

brahma sampadyate sūkṣmaṃ nirmitaṃ kāraṇairguṇaiḥ || 906 ||
[Analyze grammar]

janamejaya uvāca prāgvaṃśaṃ śrotumicchāmi vistareṇa mahāmune || 907 ||
[Analyze grammar]

ādyayoryugayorbrahmanbrahmaprāptasya sarvaśaḥ || 908 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu vistaraśaḥ sarvaṃ yanmāṃ pṛcchasi medhayā || 909 ||
[Analyze grammar]

upapannena manasā daivapratyayasādhinā || 910 ||
[Analyze grammar]

ṛddhiṃ prāptastu bhagavānyogātmā brahmasaṃbhavaḥ || 911 ||
[Analyze grammar]

bhūtānāṃ bahulatvaṃ ca cakāreheśvaraḥ prabhuḥ || 912 ||
[Analyze grammar]

sthito brahmāsane brahmā vikṣiptaḥ sahasā prabhuḥ || 913 ||
[Analyze grammar]

acalenaiva bhāvena sthāṇubhūtena bhārata || 914 ||
[Analyze grammar]

raktaśca mokṣaviṣaye sarvajñānamaye pade || 915 ||
[Analyze grammar]

yasmātpadasahasrāṇi bhavanti na bhavanti ca || 916 ||
[Analyze grammar]

brahmayajñaṃ tu yajate yogādvedātmakaṃ sadā || 917 ||
[Analyze grammar]

brahmaṇo vipulaṃ jñānamaiśvaryaṃ ca prajāyate || 918 ||
[Analyze grammar]

tataḥ prathamamaiśvaryaṃ yuñjānena pravartitam || 919 ||
[Analyze grammar]

brahmaṇā brahmabhūtena bhūtānāṃ hitamicchatā || 920 ||
[Analyze grammar]

yadā tvākāśamaiśvaryaṃ yuñjānasya pravartate || 921 ||
[Analyze grammar]

brahmaṇo brahmabhūtasya nirvikāreṇa karmaṇā || 922 ||
[Analyze grammar]

tadāntarikṣaṃ saṃprāptaṃ nirmalaṃ brahma cāvyayam || 923 ||
[Analyze grammar]

saṃhāraḥ sarvabhūtānāṃ carāṇāṃ brahmavādinām || 924 ||
[Analyze grammar]

dhruvamaiśvaryayogānāṃ pratipadyanti dehinaḥ || 925 ||
[Analyze grammar]

ākāśaiśvaryabhūtena saṃyoge brahmavādinām || 926 ||
[Analyze grammar]

pravartamānamaiśvaryaṃ vāyubhūtaṃ karoti ca || 927 ||
[Analyze grammar]

vikārairbahubhiḥ prāptaiḥ saṃpatadbhirmahābalaiḥ || 928 ||
[Analyze grammar]

etairvikāraiḥ saṃvṛttairniruddhaiśca samantataḥ || 929 ||
[Analyze grammar]

dhruvamaiśvaryamāpannaḥ siddho bhavati brāhmaṇaḥ || 930 ||
[Analyze grammar]

śarīrādabhiniṣkramya ākāśena pradhāvati || 931 ||
[Analyze grammar]

nirālambo nirālambānālambya manasā tataḥ || 932 ||
[Analyze grammar]

aiśvaryabhūto bhūtātmā carandivi na dṛśyate || 933 ||
[Analyze grammar]

cakṣurbhirbahubhirloke puraṃdarasamairapi || 934 ||
[Analyze grammar]

oṃkāraṃ ye tvadhīyante manasā brahmasattamāḥ || 935 ||
[Analyze grammar]

vibhaktāḥ sarvakāmebhyaste taṃ paśyanti sādhavaḥ || 936 ||
[Analyze grammar]

etaddhi paramaṃ brahma brāhmaṇānāṃ manīṣiṇām || 937 ||
[Analyze grammar]

antaścarati bhūtānāṃ viddhi cetanayā saha || 938 ||
[Analyze grammar]

eṣa śabdo mahānādaḥ purāṇo brahmasaṃbhavaḥ || 939 ||
[Analyze grammar]

vāyūbhūto'kṣaraṃ prāpto vadantyevaṃ dvijātayaḥ || 940 ||
[Analyze grammar]

arūpī rūpasaṃpanno dhātubhiḥ saha saṃgataḥ || 941 ||
[Analyze grammar]

antaścarati bhūteṣu kāmakārakaro vaśī || 942 ||
[Analyze grammar]

tataḥ pūrvamanudhyāya manasā pūrayanniva || 943 ||
[Analyze grammar]

vedātmakaṃ tadā yajñaṃ cintayanto manīṣiṇaḥ || 944 ||
[Analyze grammar]

brāhmaṇāḥ śucayo dāntā yaśo'yuñjaṃstadanvayāḥ || 945 ||
[Analyze grammar]

brahmalokaṃ kāṅkṣamāṇā vaiṣṇavaṃ padamuttamam || 946 ||
[Analyze grammar]

yasya hetoḥ kriyāḥ sarvāḥ kurvanti vigatajvarāḥ || 947 ||
[Analyze grammar]

na hyete prasavādāne bhavamicchanti bhārata || 948 ||
[Analyze grammar]

mālyopahāraiśca tribhiḥ pratibhānaiśca vai dvijāḥ || 949 ||
[Analyze grammar]

yajanti paramātmānaṃ viṣṇuṃ satyaparākramam || 950 ||
[Analyze grammar]

yajanaṃ vikramaṃ caiva brahmapūrvāḥ pracakrire || 951 ||
[Analyze grammar]

brahmā ca vaiṣṇavaṃ tejo vedoktairvacanairnṛpa || 952 ||
[Analyze grammar]

brāhmaṇairvedavidbhiśca brahmajñairbrahmavādibhiḥ || 953 ||
[Analyze grammar]

śucibhiḥ karmanirmuktaiḥ satyavrataparāyaṇaiḥ || 954 ||
[Analyze grammar]

dhātubhirmokṣakāle ca mahātmā saṃpradṛṣyate || 955 ||
[Analyze grammar]

tadeva paramaṃ brahma vaiṣṇavaṃ paramādbhutam || 956 ||
[Analyze grammar]

rasātmakaṃ tadaiśvaryaṃ vikārānte pradṛśyate || 957 ||
[Analyze grammar]

ghorarūpā vikārāste vyathayanti mahātmanaḥ || 958 ||
[Analyze grammar]

saṃchādyātīva toyena kṣubhyamāṇo vicetanaḥ || 959 ||
[Analyze grammar]

ūrmibhiśchādyate caiva śītoṣṇābhirvikārataḥ || 960 ||
[Analyze grammar]

mahārṇavagataścaiva dahyate na ca sajjate || 961 ||
[Analyze grammar]

bhagnāścaiva mahānadyaḥ salile caiva sīdati || 962 ||
[Analyze grammar]

sīdamānaśca salile sa śīte pātyate balāt || 963 ||
[Analyze grammar]

aśanācchādanāccāpi yujyamāno vicetanaḥ || 964 ||
[Analyze grammar]

śvabhre prapadyamānaśca toyena pariṣicyate || 965 ||
[Analyze grammar]

śuklavarṇena bahunā srotasā mūrdhni sarvaśaḥ || 966 ||
[Analyze grammar]

ūrdhvaṃ jyotiravekṣyaśca śubhraiḥ pītaiśca chādyate || 967 ||
[Analyze grammar]

vāripūrṇaiḥ sugambhīrairvidyudbhiriva bhāsitaiḥ || 968 ||
[Analyze grammar]

etairvikāraiḥ saṃvṛttairniruddhaiścaiva sarvaśaḥ || 969 ||
[Analyze grammar]

dhruvaiśvaryamathāsādya siddho bhavati brāhmaṇaḥ || 970 ||
[Analyze grammar]

rasātmakaṃ tadaiśvaryaṃ jihvāgrādabhiniḥsṛtam || 971 ||
[Analyze grammar]

sahasradhāraṃ vitataṃ meghatvaṃ samupāgatam || 972 ||
[Analyze grammar]

rasāṃśca vividhānyogān sa siddhaḥ sṛjate prabhuḥ || 973 ||
[Analyze grammar]

dhātvarthaṃ sarvabhūtānāṃ yogaprāptena hetunā || 974 ||
[Analyze grammar]

tejaso rūpamaiśvaryaṃ vikāraiḥ saha vardhate || 975 ||
[Analyze grammar]

ātmano vighnajanaṃ svastho brāhmaṇakāraṇe || 976 ||
[Analyze grammar]

ugrarūpairvikāraiśca hanyate daṇḍapāṇibhiḥ || 977 ||
[Analyze grammar]

ghorarūpaiḥ sugambhīraiḥ piṅgākṣairnaravigrahaiḥ || 978 ||
[Analyze grammar]

netraṃ samuddharanbhīmaṃ jihvāgraṃ cāsya vindati || 979 ||
[Analyze grammar]

nadanti yugapannādāñjṛmbhamāṇāḥ punaḥ punaḥ || 980 ||
[Analyze grammar]

punareva tadā bhūtvā bahurūpāstadābhavan || 981 ||
[Analyze grammar]

nṛtyamānāḥ pragāyanti tarpayanti viśeṣataḥ || 982 ||
[Analyze grammar]

strībhūtāśca samaṃ sarve yuñjānāścāvalambire || 983 ||
[Analyze grammar]

kaṇṭheṣu bahurūpatvādvighnaiścaiva pralobhayan || 984 ||
[Analyze grammar]

madhurairabhidhānaiśca vyāharanti nabhītavat || 985 ||
[Analyze grammar]

patanti yugapatsarve pādayormūrdhabhirnatāḥ || 986 ||
[Analyze grammar]

prasādaṃ kāṅkṣamāṇāśca yogasyāntaravighnataḥ || 987 ||
[Analyze grammar]

bahuprakāraṃ kathayannṛtyanti ca ramanti ca || 988 ||
[Analyze grammar]

etairvikāraiḥ saṃvṛttairniruddhaiścaiva sarvaśaḥ || 989 ||
[Analyze grammar]

dhruvamaiśvaryamāsādya siddho bhavati brāhmaṇaḥ || 990 ||
[Analyze grammar]

tadarciṣa ivāgneyā ādityasyeva raśmayaḥ || 991 ||
[Analyze grammar]

tejorūpakamaiśvaryaṃ janitā jalabindavaḥ || 992 ||
[Analyze grammar]

jyotīṃṣi caiva saṃvṛttā ākāśe guṇasaṃvṛtāḥ || 993 ||
[Analyze grammar]

caranti satataṃ loke sūryācandramasorgatim || 994 ||
[Analyze grammar]

candrasūryātmakaṃ divyaṃ jyotiṣmaddhanamuttamam || 995 ||
[Analyze grammar]

etadvibhrājate loke kālacakraṃ dhruvaṃ caran || 996 ||
[Analyze grammar]

ardhamāsāśca māsāśca ṛtusaṃvatsarāṇyatha || 997 ||
[Analyze grammar]

kṣaṇā lavā muhūrtāśca kalāḥ kāṣṭhāstathaiva ca || 998 ||
[Analyze grammar]

ahorātrapramāṇaṃ ca nimeṣonmeṣaṇaṃ tathā || 999 ||
[Analyze grammar]

tārāṇāṃ gatayaścaiva grahāṇāṃ ca viśeṣataḥ || 1000 ||
[Analyze grammar]

atha pārthivamaiśvaryaṃ vikāragrahasaṃbhavam || 1001 ||
[Analyze grammar]

yogayuktāstvabhigrastāḥ prātyante hyacalāsanāt || 1002 ||
[Analyze grammar]

alobhācchidyate sadyo vepamāno'nukīrtyate || 1003 ||
[Analyze grammar]

sīdate vasudhāmadhye bhidyamānaḥ punaḥ punaḥ || 1004 ||
[Analyze grammar]

bhūtānāṃ bahurūpaiśca anyaiśca talavāsibhiḥ || 1005 ||
[Analyze grammar]

viṣayairyujyate kṣipraṃ saṃkṣepātsaṃprarudhyate || 1006 ||
[Analyze grammar]

tataḥ pārthivamaiśvaryaṃ sevamānaśca sarvataḥ || 1006 ||
[Analyze grammar]

mūrtimadbhiśca bahudhā dhātubhiḥ sa ca hanyate || 1007 ||
[Analyze grammar]

śaktitomaranistriṃśairgadābhiścāpyanekaśaḥ || 1008 ||
[Analyze grammar]

asibhiḥ pātyate caiva kṣuradhāraiḥ sahasraśaḥ || 1009 ||
[Analyze grammar]

bhidyate caiva bāṇāgraiḥ sutīkṣṇairmarmabhedibhiḥ || 1010 ||
[Analyze grammar]

ebhirvikāraiḥ sakalairniruddhaiścāpi sarvaśaḥ || 1011 ||
[Analyze grammar]

dhruvamaiśvaryamāpannaḥ siddho bhavati brāhmaṇaḥ || 1012 ||
[Analyze grammar]

tataḥ pārthivamaiśvaryaṃ nirmuktasya vikārataḥ || 1013 ||
[Analyze grammar]

prādurbhavati yuñjāne samādhau pralayaṃ gate || 1014 ||
[Analyze grammar]

divyaṃ tadgandhamāghrāti divyārthāṃstāñchṛṇoti ca || 1015 ||
[Analyze grammar]

divyarūpaiśca puruṣairbhidyate na ca chidyate || 1016 ||
[Analyze grammar]

gacchanprakṛtito'nantaḥ pradhānātmā kṣaranniva || 1017 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato'nyāṃ dhāraṇāṃ gatvā manasā sa pitāmahaḥ || 1018 ||
[Analyze grammar]

brahmakarmasamārambhaṃ nirmuktenāntarātmanā || 1019 ||
[Analyze grammar]

sarvāṅgadhāraṇāṃ kṛtvā manasā prahasanniva || 1020 ||
[Analyze grammar]

brahmayogena yogajñaḥ sṛjate manasā prajāḥ || 1021 ||
[Analyze grammar]

manasā rūpasaṃpannā hyapsarāḥ sṛjate prabhuḥ || 1022 ||
[Analyze grammar]

nāsikāgrācca gandharvān sucitrāmbaravāsasaḥ || 1023 ||
[Analyze grammar]

tumburupramukhān sarvāñchataśo'tha sahasraśaḥ || 1024 ||
[Analyze grammar]

nṛtyavāditrakuśalān kuśalān sāmagītaye || 1025 ||
[Analyze grammar]

brahmayogena yogajñaḥ svayaṃbhūrbhagavānprabhuḥ || 1026 ||
[Analyze grammar]

cārunetrāṃ sukeśāntāṃ subhrūṃ cārunibhānanāṃ || 1027 ||
[Analyze grammar]

padmena śatapatreṇa cāruṇā suvirājitām || 1028 ||
[Analyze grammar]

dharmyāṃ śucigiraṃ sevyāṃ brāhmīṃ mūrtimatīṃ śriyam || 1029 ||
[Analyze grammar]

sasṛje manasā brahmā samyakproktena cetasā || 1030 ||
[Analyze grammar]

bhāvayogena bhūtātmā sarvaprāṇabhṛtāṃ nṛpa || 1031 ||
[Analyze grammar]

cakṣuṣā rupasaṃpannāḥ sṛjan so'psarasaḥ prabhuḥ || 1032 ||
[Analyze grammar]

nāsikāgrācca gandharvān suvācaḥ supravāditān || 1033 ||
[Analyze grammar]

gānaprabhāṣaṃ saṃcakre gandharvāṇāṃ viśeṣataḥ || 1034 ||
[Analyze grammar]

anyeṣāṃ caiva viprāṇāṃ gānaṃ brahmaprabhāvitam || 1035 ||
[Analyze grammar]

padbhyāṃ sṛjati bhūtāni gatimanti dhruvāṇi ca || 1036 ||
[Analyze grammar]

narakiṃnarayakṣāṃśca piśācoragarākṣasān || 1037 ||
[Analyze grammar]

gajān siṃhāṃśca vyāghrāṃśca mṛgāṃścaiva sahasraśaḥ || 1038 ||
[Analyze grammar]

tṛṇajātīśca bahudhā bhāvahetoścatuṣpadān || 1039 ||
[Analyze grammar]

ye tu hastānnikhādanti karmaprāptena hetunā || 1040 ||
[Analyze grammar]

hastebhyaḥ karma sa sṛjanmantavyaṃ manasā tathā || 1041 ||
[Analyze grammar]

pāyunā sa visargaṃ ca bhūtānāṃ sukhamicchatām || 1042 ||
[Analyze grammar]

upasthena tathānandaṃ pañcendriyasamādhinā || 1043 ||
[Analyze grammar]

hṛdayādasṛjadgāvo bāhunā pakṣiṇastathā || 1044 ||
[Analyze grammar]

anyāni caiva sattvāni taistairveṣaiḥ pṛthagvidhaiḥ || 1045 ||
[Analyze grammar]

ṛṣiṃ tvaṅgirasaṃ caiva muniṃ jvalitatejasam || 1046 ||
[Analyze grammar]

brahmavaṃśakaram divyaṃ vyatiriktaṣaḍindriyam || 1047 ||
[Analyze grammar]

bhruvo'ntare janayate yogād yogīśvaraḥ prabhuḥ || 1048 ||
[Analyze grammar]

brahmavaṃśakaraṃ divyaṃ bhṛguṃ paramadhārmikam || 1049 ||
[Analyze grammar]

lalāṭadeśādasṛjannāradaṃ priyavigraham || 1050 ||
[Analyze grammar]

sanatkumāraṃ mūrdhnaśca mahāyogī pitāmahaḥ || 1051 ||
[Analyze grammar]

abhiṣiktaṃ ca somaṃ ca yauvarājye pitāmahaḥ || 1052 ||
[Analyze grammar]

brāhmaṇānāṃ ca rājānaṃ śāśvataṃ rajanīcaram || 1053 ||
[Analyze grammar]

tapasā mahatā yukto grahaiḥ saha puraḥsaraḥ || 1054 ||
[Analyze grammar]

cacāra nabhaso madhye prabhābhirbhāsayañjagat || 1055 ||
[Analyze grammar]

sa gātrairmanasā yogānbhagavān siddhimāgataḥ || 1056 ||
[Analyze grammar]

sṛṣṭavān sarvabhūtāni sthāvarāṇi carāṇi ca || 1057 ||
[Analyze grammar]

tatra sthānāni bhūtānāṃ yogaṃścaiva pṛthagvidhān || 1058 ||
[Analyze grammar]

vyadhatta śataśo brahmā sarvabhūtapitāmahaḥ || 1059 ||
[Analyze grammar]

eṣa brahmamayo yajño yogaḥ sāṃkhyaśca tattvataḥ || 1060 ||
[Analyze grammar]

vijñānaṃ ca svabhāvaṃ ca kṣetraṃ kṣetrajñameva ca || 1061 ||
[Analyze grammar]

ekatvaṃ ca pṛthaktvaṃ ca saṃbhavo nidhanaṃ tathā || 1062 ||
[Analyze grammar]

kālaḥ kālakṣayaścaiva jñeyo vijñānameva ca || 1063 ||
[Analyze grammar]

janamejaya uvāca śrutaṃ brahmayugaṃ brahmanyugānāṃ prathamaṃ yugam || 1064 ||
[Analyze grammar]

kṣatrasyāpi yugam brahmañchrotumicchāmyahaṃ prabho || 1065 ||
[Analyze grammar]

sasaṃkṣepaṃ savistaraṃ niyamairbahubhiścitam || 1066 ||
[Analyze grammar]

upāyajñaiśca kathitaṃ kratubhiścaiva śobhitam || 1067 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etatte kathayiṣyāmi yajñakarmabhirarcitam || 1068 ||
[Analyze grammar]

dānadharmaiśca vividhaiḥ prajābhirupaśobhitam || 1069 ||
[Analyze grammar]

te'ṅguṣṭhamātrā munaya ādattāḥ sūryaraśmibhiḥ || 1070 ||
[Analyze grammar]

mokṣaprāptena vidhinā nirābādhena karmaṇā || 1071 ||
[Analyze grammar]

pravṛtte cāpravṛtte ca nityaṃ brahmaparāyaṇāḥ || 1072 ||
[Analyze grammar]

parāyaṇasya saṃgamya brahmaṇastu mahīpate || 1073 ||
[Analyze grammar]

śrīvṛtāḥ pāvanāścaiva brāhmaṇāśca mahīpate || 1074 ||
[Analyze grammar]

caritabrahmacaryāśca brahmajñānena bodhitāḥ || 1075 ||
[Analyze grammar]

pūrṇe yugasahasrānte pūrvaṃ ye pralayaṃ gatāḥ || 1076 ||
[Analyze grammar]

brāhmaṇā vṛttasaṃpannā jñānasiddhāḥ samāhitāḥ || 1077 ||
[Analyze grammar]

vyatiriktendriyo viṣṇuryogātmā brahmasaṃbhavaḥ || 1078 ||
[Analyze grammar]

dakṣaḥ prajāpatirbhūtvā sṛjate vimalāḥ prajāḥ || 1079 ||
[Analyze grammar]

akṣarādbrāhmaṇāḥ saumyāḥ kṣarātkṣatriyabāndhavāḥ || 1080 ||
[Analyze grammar]

vaiśyā vikārataścaiva śūdrā dhūmavikārataḥ || 1081 ||
[Analyze grammar]

śvetalohitakairvarṇaiḥ pītairnīlaiśca brāhmaṇāḥ || 1082 ||
[Analyze grammar]

abhinirvartitā varṇāścintayānena viṣṇunā || 1083 ||
[Analyze grammar]

tato varṇatvamāpannāḥ prajā loke caturvidhāḥ || 1084 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahīpate || 1085 ||
[Analyze grammar]

ekaliṅgāḥ pṛthagdharmā dvipadāḥ paramādbhutāḥ || 1086 ||
[Analyze grammar]

yātanāyābhisaṃpannā gatijñāḥ sarvakarmasu || 1087 ||
[Analyze grammar]

trayāṇāṃ varṇajātānāṃ vedaproktāḥ kriyāḥ smṛtāḥ || 1088 ||
[Analyze grammar]

tena vā brahmayogena vaiṣṇavena mahīpate || 1089 ||
[Analyze grammar]

prajñayā tejasā yogāttena prācetasaḥ prabhuḥ || 1090 ||
[Analyze grammar]

viṣṇureva mahāyogī karmaṇāmantaraṃ gataḥ || 1091 ||
[Analyze grammar]

tato nirmāṇasaṃbhūtāḥ śūdrāḥ karmavivarjitāḥ || 1092 ||
[Analyze grammar]

tasmānnārhanti saṃskāraṃ na hyatra brahma vidyate || 1093 ||
[Analyze grammar]

yathāgnau dhūmasaṃghāto hyaraṇyā mathyamānayā || 1094 ||
[Analyze grammar]

prādurbhūto visarpanvai nopayujyati karmaṇi || 1095 ||
[Analyze grammar]

evaṃ śūdrā visarpante bhuvi kārtsnyena janmanā || 1096 ||
[Analyze grammar]

nāsaṃskṛtena dharmeṇa vedaproktena karmaṇā || 1097 ||
[Analyze grammar]

tato'nye dakṣaputrāstu saṃbhūtā dharmayonayaḥ || 1098 ||
[Analyze grammar]

balavanto mahotsāhā mahāvīryā mahaujasaḥ || 1099 ||
[Analyze grammar]

pitrā proktā mahātmāno dakṣeṇāyajñakarmaṇā || 1100 ||
[Analyze grammar]

antamicchāmyahaṃ śrotuṃ dhātryāḥ putro'balo hyaham || 1101 ||
[Analyze grammar]

tato vidhāsye tattvajñaḥ prajānāṃ vipulaṃ balam || 1102 ||
[Analyze grammar]

vipulatvāddhi kṣetrāṇāṃ mamāpi vipulāḥ prajāḥ || 1103 ||
[Analyze grammar]

na teṣāṃ darśayeddevī cakṣuṣā rūpamātmanaḥ || 1104 ||
[Analyze grammar]

prajāpatisutānāṃ vai vipulaṃ sāramicchatām || 1105 ||
[Analyze grammar]

ātmano bhāvanirvṛtte bhāvye kṛtayuge tadā || 1106 ||
[Analyze grammar]

janitrī sarvabhūtānāmaṇḍajānudbhidāṃstathā || 1107 ||
[Analyze grammar]

saṃvedajananī dhātrī ceti mātrā pracoditā || 1108 ||
[Analyze grammar]

aṇutāṃ tanutāṃ caiva jantūnāṃ karmabhāginām || 1109 ||
[Analyze grammar]

janamejaya uvāca sādhvahaṃ śrotumicchāmi tretāyāṃ brāhmaṇottama || 1110 ||
[Analyze grammar]

yaṃ jñātvā sarvavidyānāṃ paraṃ paśyeyamavyayam || 1111 ||
[Analyze grammar]

vaiśaṃpāyana uvāca dakṣastu punarālambya strībhāvaṃ puruṣottamaḥ || 1112 ||
[Analyze grammar]

yogād yogeśvarātmanaṃ niṣaṇṇo girimūrdhani || 1113 ||
[Analyze grammar]

sujānuḥ pīnajaghanā subhrūḥ padmanibhānanā || 1114 ||
[Analyze grammar]

raktāntanayanā kāntā sarvabhūtamanoramā || 1115 ||
[Analyze grammar]

manoramā mahābhāgā cintayātmānamātmanā || 1115 ||
[Analyze grammar]

dakṣaḥ prācetasastasyāṃ kanyāyāṃ janayatprabhuḥ || 1116 ||
[Analyze grammar]

dehāddhi yogavidhinā kanyāḥ padmanibhānanāḥ || 1117 ||
[Analyze grammar]

dakṣaḥ puruṣarūpeṇa strīrūpamapahāya ca || 1118 ||
[Analyze grammar]

darśane sarvabhūtānāṃ kāntaḥ kāntataro'bhavat || 1119 ||
[Analyze grammar]

tāḥ kanyāḥ pradadau dakṣaḥ svayaṃ prācetasaḥ prabhuḥ || 1120 ||
[Analyze grammar]

brahmadeyena vidhinā brahmaprāptena bhārata || 1121 ||
[Analyze grammar]

pradadau daśa dharmāya kaśyapāya trayodaśa || 1122 ||
[Analyze grammar]

saptaviṃśati somāya patnīhetoḥ samāhitaḥ || 1123 ||
[Analyze grammar]

dakṣo dattvātha tāḥ kanyā brahmakṣatraṃ prapadyata || 1124 ||
[Analyze grammar]

brahmaṇādhyuṣitaṃ puṇyaṃ samāhitamanā muniḥ || 1125 ||
[Analyze grammar]

tapyamāno mṛgaiḥ sārdhaṃ cacāra vasudhāṃ nṛpa || 1126 ||
[Analyze grammar]

tṛṇamūlaphalairvṛddho vṛddhaśca tapasāsakṛt || 1127 ||
[Analyze grammar]

mṛgāstu tasya modanti phalaṃ modanti brāhmaṇāḥ || 1128 ||
[Analyze grammar]

dīkṣitāḥ puṇyakarmāṇastapasā dagdhakilbiṣāḥ || 1129 ||
[Analyze grammar]

saṃgrāmakāle kālajñaḥ śarīrādhipatirmuniḥ || 1130 ||
[Analyze grammar]

karmayajñakṛtāṃ tāta siddhiṃ paśyati lakṣaṇām || 1131 ||
[Analyze grammar]

dānamānapravīrāśca nirudvegā nirāmiṣāḥ || 1132 ||
[Analyze grammar]

mṛgaiḥ saha jarāṃ yānti sapatnīkāḥ saputriṇaḥ || 1133 ||
[Analyze grammar]

brāhmaṇāḥ stotrasaṃsiddhā janitre prathame pade || 1134 ||
[Analyze grammar]

brāhmaṇādhyuṣitatvācca brahmakṣetramihocyate || 1135 ||
[Analyze grammar]

yatibhiḥ karmanirmuktairjitakrodhairjitendriyaiḥ || 1136 ||
[Analyze grammar]

caradbhirvasudhāṃ viprairniṣkiṃcanapathaiṣibhiḥ || 1137 ||
[Analyze grammar]

yā prajā pūrvamārūḍhā mānasī brahmacāriṇī || 1138 ||
[Analyze grammar]

saivaiṣā vyaktimāpannā svabhāvaduratikramā || 1139 ||
[Analyze grammar]

avyaktā vyaktimāpannā svabhāvādduratikramā || 1139 ||
[Analyze grammar]

vyaktāvyaktagatiścaiṣā kāladharmānmahīpate || 1140 ||
[Analyze grammar]

sthāvarā jaṅgamāścaiva sthūlāḥ sūkṣmāśca bhārata || 1141 ||
[Analyze grammar]

kālayogena yogajñā bhavanti na bhavanti ca || 1142 ||
[Analyze grammar]

etāścaitāḥ prajāḥ sarvā dakṣakanyāsu jajñire || 1143 ||
[Analyze grammar]

kaśyapenāvyayeneha saṃyuktāḥ kāladharmaṇā || 1144 ||
[Analyze grammar]

ādityā vasavo rudrā viśve ca samarudgaṇāḥ || 1145 ||
[Analyze grammar]

nāgāścānekaśirasaḥ sādhyā vai pannagāstathā || 1146 ||
[Analyze grammar]

gandharvāḥ kiṃnarāḥ yakṣāḥ suparṇāśca tathāpare || 1147 ||
[Analyze grammar]

garutmān saha yakṣaiśca kiṃnarāśca suvāsasaḥ || 1148 ||
[Analyze grammar]

gāvaḥ paśugaṇaiḥ sārdhaṃ narāśca vasudhādhipa || 1149 ||
[Analyze grammar]

dharādharāśca vasudhā dhātāraśca dharādharāḥ || 1150 ||
[Analyze grammar]

gajāḥ siṃhāśca vyāghrāśca hayāḥ pakṣadharāstathā || 1151 ||
[Analyze grammar]

khaḍgā viṣāṇinaścaiva vṛṣabhāśca mṛgāstathā || 1152 ||
[Analyze grammar]

caturviṣāṇā nāgendrāḥ padmābhā varṇataḥ śubhāḥ || 1153 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāḥ prāṇinaḥ kāmarūpiṇaḥ || 1154 ||
[Analyze grammar]

tathārūpaistathāgātraistaiḥ śīlaistaiḥ parākramaiḥ || 1155 ||
[Analyze grammar]

munayaḥ punarudbhūtā dharmakṣetre sanātane || 1156 ||
[Analyze grammar]

kṣetrajñā mānuṣe loke dharmiṇo vedagocarāḥ || 1157 ||
[Analyze grammar]

yatrodbhūtāḥ surāḥ sarve divi loke pratiṣṭhitāḥ || 1158 ||
[Analyze grammar]

ye cānye tapasā siddhā gṛhasthā manujādhipa || 1159 ||
[Analyze grammar]

brahmacaryeṇa saṃsiddhāḥ paricaryāṃ gatā guroḥ || 1160 ||
[Analyze grammar]

ye ca yogagatiṃ prāptāḥ siddhihetormahīpate || 1161 ||
[Analyze grammar]

kleśādhikaiḥ karmajanyairvṛttiṃ lapsyanti vai dvijāḥ || 1162 ||
[Analyze grammar]

śiloñchavṛttayaḥ kṣāntāḥ sapatnīkā dṛḍhavratāḥ || 1163 ||
[Analyze grammar]

sarve tvete divicarā bhavanti caritavratāḥ || 1164 ||
[Analyze grammar]

vaiśaṃpāyana uvāca pitāmahaṃ puraskṛtya merupṛṣṭhe samāhitāḥ || 1165 ||
[Analyze grammar]

jaṭājinadharā viprāstyaktakrodhā jitendriyāḥ || 1166 ||
[Analyze grammar]

parvatāntarasaṃsiddhe bahupādapasaṃvṛte || 1167 ||
[Analyze grammar]

dhātusaṃrañjitaśile same nistṛṇakaṇṭake || 1168 ||
[Analyze grammar]

trayāṇāṃ brahmavedānāṃ pañcasvaravirājite || 1169 ||
[Analyze grammar]

mantrayajñaparā nityaṃ nityaṃ vratahite ratāḥ || 1170 ||
[Analyze grammar]

ekamevāgnimādhāya sarve brāhmaṇapuṃgavāḥ || 1171 ||
[Analyze grammar]

bibhidurmantraviṣayaiḥ susamāhitamānasāḥ || 1172 ||
[Analyze grammar]

tridhā praṇīto jvalano munibhirvedapāragaiḥ || 1173 ||
[Analyze grammar]

ataste tritvamāpannā yadekastrividhaḥ kṛtaḥ || 1174 ||
[Analyze grammar]

eka eva mahānagnirhaviṣā saṃpravartate || 1175 ||
[Analyze grammar]

svadhākāreṇa mantrajñā mantrāṇāṃ kāryasiddhaye || 1176 ||
[Analyze grammar]

svayaṃ ca dakṣaḥ saṃprāpto bhāgavānbhūtasatkṛtaḥ || 1177 ||
[Analyze grammar]

brahmā brāhmaṇanirmātā sarvabhūtapitāmahaḥ || 1178 ||
[Analyze grammar]

daṇḍī carmī śarī khaḍgī śikhī padmanibhānanaḥ || 1179 ||
[Analyze grammar]

abhavannyastasaṃtāpo jitakrodho jitendriyaḥ || 1180 ||
[Analyze grammar]

yajate puṣkare brahmā medhayā saha saṃgataḥ || 1181 ||
[Analyze grammar]

indraproktāni sāmāni gīyante brahmavādibhiḥ || 1182 ||
[Analyze grammar]

ghṛtaṃ kṣīraṃ yavā vrīhiḥ sarvaṃ paramakaṃ haviḥ || 1183 ||
[Analyze grammar]

vedaproktaṃ makhe nyastaṃ kalpitaṃ brahmaṇaḥ pade || 1184 ||
[Analyze grammar]

nirmathyāraṇimāgneyīṃ śamīgarbhasamutthitām || 1185 ||
[Analyze grammar]

sa brahmā prathamaṃ tasminnagnimanyaṃ pravartayat || 1186 ||
[Analyze grammar]

na hyanyadvihitaṃ dravyaṃ yathāgniryajñakarmaṇi || 1187 ||
[Analyze grammar]

pravartayedvibhāgairvā hutahavyamayaṃ balam || 1188 ||
[Analyze grammar]

phalāni taiḥ prayuktāni havīṃṣi vitate'dhvare || 1189 ||
[Analyze grammar]

prayuñjate prayogajñā munayo brahmavādinaḥ || 1190 ||
[Analyze grammar]

ṣaṇmāsāṃścaturo vedān saṃbabhāṣe bṛhaspatiḥ || 1191 ||
[Analyze grammar]

brahmajño brahmaṇo yajñe parayā varṇasaṃpadā || 1192 ||
[Analyze grammar]

śikṣāsvarasametāyā madhurāyāḥ samantataḥ || 1193 ||
[Analyze grammar]

sānusvaritarāgāyāḥ sarasvatyāḥ prabhāṣate || 1194 ||
[Analyze grammar]

tena brāhmaṇaśabdena brahmaproktena bhārata || 1195 ||
[Analyze grammar]

vibhāti sa makho vyaktaṃ brahmaloka ivāparaḥ || 1196 ||
[Analyze grammar]

makho brahmamukhottīrṇo brahmaśabdairanāmayaiḥ || 1197 ||
[Analyze grammar]

prayogaiḥ saṃprayuktasya jalpanniva sa vardhate || 1198 ||
[Analyze grammar]

samidbhiḥ somakalaśaiḥ pātraiścaiva savistaraiḥ || 1199 ||
[Analyze grammar]

yavairvrīhibhirājyaiśca pūrṇaiśca jalabhājanaiḥ || 1200 ||
[Analyze grammar]

kramaprāptaiśca vasubhiḥ karmabhiścāparājitaiḥ || 1201 ||
[Analyze grammar]

gobhiḥ payasvinībhiśca parivatsaiśca komalaiḥ || 1202 ||
[Analyze grammar]

brahmavṛddho vayovṛddhastapovṛddhaśca bhārata || 1203 ||
[Analyze grammar]

brahmavṛddhā vayovṛddhāstapovṛddhāśca bhārata || 1203 ||
[Analyze grammar]

brahmajñānamayo devo vidyayā saha saṃgataḥ || 1204 ||
[Analyze grammar]

mānasaiśca kriyāmūrtirye ca bhūtāḥ svayaṃ nṛpa || 1205 ||
[Analyze grammar]

brahmā juhoti tāṃstasmānmarudbhiḥ sahitastadā || 1206 ||
[Analyze grammar]

tejomūrtidharai rūpairna ca tatkarmaṇāspṛśat || 1207 ||
[Analyze grammar]

vedaproktena vidhinā sarvaprāṇabhṛtāṃ nṛpa || 1208 ||
[Analyze grammar]

nirmathyāraṇimāgneyīṃ śamīgarbhasamutthitām || 1209 ||
[Analyze grammar]

yajate kratunā pūrvamagniṣṭomena sa prabhuḥ || 1210 ||
[Analyze grammar]

sadasyaistatsado vyaktaṃ śuśubhe yajñakarmaṇi || 1211 ||
[Analyze grammar]

jalpanti madhurā vācaḥ sānusvārāḥ kriyāstataḥ || 1212 ||
[Analyze grammar]

karmabhiśca tapoyuktairvedavedāṅgapāragaiḥ || 1213 ||
[Analyze grammar]

sūryendusadṛśau rājanvirarāja mahākratuḥ || 1214 ||
[Analyze grammar]

brahmaghoṣeṇa mahatā brahmavāsa ivāparaḥ || 1215 ||
[Analyze grammar]

vasudhāmiva saṃprāptaiḥ sarvaireva divaukasaiḥ || 1216 ||
[Analyze grammar]

vedavedāṅgavidbhiśca vinītairbrahmavādibhiḥ || 1217 ||
[Analyze grammar]

gatāgataistapaḥśrāntaiḥ svargaloke mahīyate || 1218 ||
[Analyze grammar]

jvaladbhiriva vipraistaistribhirevādhvare'gnibhiḥ || 1219 ||
[Analyze grammar]

brahmaloka ivābhāti brahmaṇaḥ sa mahākratuḥ || 1220 ||
[Analyze grammar]

indraproktāni sāmāni gīyante brahmavādibhiḥ || 1221 ||
[Analyze grammar]

vacanāni pramuktāni yajūṃṣi vitate'dhvare || 1222 ||
[Analyze grammar]

tapaḥśrāntā brahmaparāḥ satyavratasamāhitāḥ || 1223 ||
[Analyze grammar]

āyayurmanayaḥ sarve manobhiḥ śrotravādibhiḥ || 1224 ||
[Analyze grammar]

hotā cātrābhavad rājanbrahmatve ca bṛhaspatiḥ || 1225 ||
[Analyze grammar]

sarvadharmavidāṃ śreṣṭhaḥ purāṇo brahmasaṃbhavaḥ || 1226 ||
[Analyze grammar]

yajamānaśca yajñānte viṣṇoḥ pūjāṃ prayujya ca || 1227 ||
[Analyze grammar]

adityāḥ paścime garbhe tapasā saṃbhṛte nṛpa || 1228 ||
[Analyze grammar]

padaṃ viṣṇurajo brahmā nirdvaṃdvo niṣparigrahaḥ || 1229 ||
[Analyze grammar]

yataḥ padasahasrāṇi bhaviṣyantyudbhavanti ca || 1230 ||
[Analyze grammar]

avandhyaṃ cāprameyaṃ ca vyatiriktaṃ ca karmabhiḥ || 1231 ||
[Analyze grammar]

ātmāpi yasya munayo bhavanti niṣparigrahāḥ || 1232 ||
[Analyze grammar]

parigrahāśca viṣayā doṣaprāptā mahīpate || 1233 ||
[Analyze grammar]

doṣāṃśca yugapatsarve chādayanti manobalāt || 1234 ||
[Analyze grammar]

indriyagrāmaviṣaye caranto niṣparigrahāḥ || 1235 ||
[Analyze grammar]

parigrahaṃ śubhaṃ dharmamavidyālakṣaṇaṃ nṛpa || 1236 ||
[Analyze grammar]

vadyālakṣaṇasaṃyogānna manaśchādyate nṛpa || 1237 ||
[Analyze grammar]

yadi cenmuniśabdena gṛhyate brahmavādibhiḥ || 1238 ||
[Analyze grammar]

vedavidyāvratasnātairniyataiḥ kurusattama || 1239 ||
[Analyze grammar]

divi lokaḥ satāṃ sthānaṃ lokānāṃ loka ucyate || 1240 ||
[Analyze grammar]

yatra devā havyapuṣṭā na kṣayaṃ yānti bhārata || 1241 ||
[Analyze grammar]

yajamānaśca bhāgaiḥ svaiḥ karmaprāptodite pade || 1242 ||
[Analyze grammar]

modate saha patnībhirvijvaro vasudhādhipa || 1243 ||
[Analyze grammar]

yajñāvasāne śailendraṃ dvijebhyaḥ pradadau prabhuḥ || 1244 ||
[Analyze grammar]

dadau ca sarvabhūtānāṃ nirmalenāntarātmanā || 1245 ||
[Analyze grammar]

taṃ śailaṃ sarvagātrāṇi parasparaviśeṣiṇaḥ || 1246 ||
[Analyze grammar]

na śekuḥ pravibhāgārthaṃ bhettuṃ sarvodyamairapi || 1247 ||
[Analyze grammar]

tataste brāhmaṇagaṇā niṣedurvasudhātale || 1248 ||
[Analyze grammar]

śrameṇābhihatāḥ sarve vivarṇavadanā nṛpa || 1249 ||
[Analyze grammar]

supārśvo girimukhyastu vāgbhirmadhurabhāṣitā || 1250 ||
[Analyze grammar]

abravītpraṇataḥ sarvāñchirasā tāndvijottamān || 1251 ||
[Analyze grammar]

na hi śakyo balādbhettuṃ yuṣmābhirasusaṅgibhiḥ || 1252 ||
[Analyze grammar]

api varṣaśatairdivyaiḥ parasparavirodhibhiḥ || 1253 ||
[Analyze grammar]

ekībhūtā yadā sarve bhaviṣyatha samāhitāḥ || 1254 ||
[Analyze grammar]

avivarodhena yugapadvibhajiṣyatha nirvṛtāḥ || 1255 ||
[Analyze grammar]

balaṃ hi rāgadveṣābhyāṃ vardhate brahmasattamāḥ || 1256 ||
[Analyze grammar]

vimuktaṃ rāgadoṣābhyāṃ brahma vardhati śāśvatam || 1257 ||
[Analyze grammar]

yadāhaṃ bhedayiṣyāmi svargabhinnaiḥ śilāśitaiḥ || 1258 ||
[Analyze grammar]

dhātubhiśca visarpadbhiḥ śikharaiścānupātibhiḥ || 1259 ||
[Analyze grammar]

viśīrṇaiḥ pārśvavivarairnāgaiścāgalitairbhuvi || 1260 ||
[Analyze grammar]

bahubhirvyālarūpaiśca codyamāno guhāśayaiḥ || 1261 ||
[Analyze grammar]

pratigṛhya tu tadvākyaṃ śailendrasya subhāṣitam || 1262 ||
[Analyze grammar]

tūṣṇīṃ babhūvuste sarve tadā brāhmaṇasattamāḥ || 1263 ||
[Analyze grammar]

vaiśaṃpāyana uvāca balirhomāśca vardhante ahanyahani bhārata || 1264 ||
[Analyze grammar]

dvijānāṃ tapasāḍhyānāṃ gṛhadharme pratiṣṭhatāṃ || 1265 ||
[Analyze grammar]

devatādyāśca pūjyante tadāprabhṛti bhārata || 1266 ||
[Analyze grammar]

teṣāṃ brahmavidāṃ rājanpṛthivyāṃ brahmavādibhiḥ || 1267 ||
[Analyze grammar]

tatraiva brahmasadane same nistṛṇakaṇṭake || 1268 ||
[Analyze grammar]

prājyendhanatṛṇe deśe puṇye parvatarodhasi || 1269 ||
[Analyze grammar]

vāsaṃ yatra prakurvanti dṛṣṭvā bhagavataḥ kriyām || 1270 ||
[Analyze grammar]

taporthino mahābhāgā brahmacaryavrate sthitāḥ || 1271 ||
[Analyze grammar]

gṛhasthadharmaniratā dānaprāptena cetasā || 1272 ||
[Analyze grammar]

yatayaścāpi kāṅkṣanti dharmeṇa harikāṅkṣiṇaḥ || 1273 ||
[Analyze grammar]

anye karmaphale caiva ratā brāhmaṇapuṃgavāḥ || 1274 ||
[Analyze grammar]

agnihotravratasnātā jitakrodhāḥ samāhitāḥ || 1275 ||
[Analyze grammar]

daivayuktena vā yuktāḥ karmaṇā brahmasattamāḥ || 1276 ||
[Analyze grammar]

cīravalkalasaṃvītā niyatā niyatendriyāḥ || 1277 ||
[Analyze grammar]

caranto brahmacaryaṃ ca yatnamāsthāya dāruṇam || 1278 ||
[Analyze grammar]

anena vidhinā rājan kramaprāptena sarvaśaḥ || 1279 ||
[Analyze grammar]

kramādye vedasaṃskāraṃ puṇyaṃ prāptāḥ sanātanam || 1280 ||
[Analyze grammar]

pūrvairācaritaṃ rājanmunibhirbrahmavādibhiḥ || 1281 ||
[Analyze grammar]

nāvedavidvānāgacchennāpi raudram vrataṃ caret || 1282 ||
[Analyze grammar]

na ca tyāgena gaccheta gṛhadharmaṃ ca na tyajet || 1283 ||
[Analyze grammar]

evaṃ na gacchedutthānamaprāpto vedasaṃcayam || 1284 ||
[Analyze grammar]

ṛcaśca saṃcayaḥ pūrvaḥ sāmagānāṃ ca bhārata || 1285 ||
[Analyze grammar]

asaṃcayaśca saṃcayaṃ ca sāmagānaṃ ca bhārata || 1285 ||
[Analyze grammar]

ye cāpi putriṇo na syuḥ śrutvāpi prāpnuyuḥ phalam || 1286 ||
[Analyze grammar]

brāhmaṇāstapasā śrāntā gurośca paricaryayā || 1287 ||
[Analyze grammar]

yasya naivaṃ śrutam brahmanna gṛhītam viśāṃ pate || 1288 ||
[Analyze grammar]

kāmaṃ taṃ dhārmiko rājā śūdrakarmāṇi kārayet || 1289 ||
[Analyze grammar]

atha vā naiva vidyeta yadbrahma nādriyeddvijaḥ || 1290 ||
[Analyze grammar]

dvābhyāṃ tu śrotraviṣaye manaḥ pūrvaṃ samāhite || 1291 ||
[Analyze grammar]

evaṃ sarvendriyārambhānvedapūrvān samārabhet || 1292 ||
[Analyze grammar]

brāhmaṇo bhūtisaṃpanno ya icchedbhūtimātmanaḥ || 1293 ||
[Analyze grammar]

vaiśaṃpānyana uvāca te tu gobrāhmaṇāṃstāṃśca candrādityapuraskṛtāḥ || 1294 ||
[Analyze grammar]

brāhmaṇānpūjayan rājanvasubhirbrahmasaṃbhavaiḥ || 1295 ||
[Analyze grammar]

nāradapramukhāścaiva gandharvā ṛṣayo nṛpa || 1296 ||
[Analyze grammar]

kurvanti satataṃ yajñaiḥ kramaprāptaiḥ pitāmaham || 1297 ||
[Analyze grammar]

vacobhirmadhurābhāṣaiḥ pañcendriyanivāsibhiḥ || 1298 ||
[Analyze grammar]

sarvabhūtapriyakaraiḥ sarvabhūtahitaiṣibhiḥ || 1299 ||
[Analyze grammar]

stūyamānaśca yajñānte pañcendriyasamāhitaiḥ || 1300 ||
[Analyze grammar]

provāca bhagavānbrahma diṣṭyā diṣṭyeti bhārata || 1301 ||
[Analyze grammar]

tataḥ kaśyapamābhāṣya provāca bhagavānprabhuḥ || 1302 ||
[Analyze grammar]

bhavānapi sutaiḥ sārdhaṃ yakṣyate vasudhātale || 1303 ||
[Analyze grammar]

kratubhiḥ paramaprāptaiḥ saṃpūrṇavaradakṣiṇaiḥ || 1304 ||
[Analyze grammar]

yakṣāḥ surāśca te sarve yathāpratiguṇaiḥ prabho || 1305 ||
[Analyze grammar]

vayaṃ yakṣyāmahe sarve pūrvaṃ yakṣyāmahe vayam || 1306 ||
[Analyze grammar]

evamanyonyasaṃrambhādbhidyante baladarpitāḥ || 1307 ||
[Analyze grammar]

daiteyāścāpyadaiteyāḥ parasparajayaiṣiṇaḥ || 1308 ||
[Analyze grammar]

yuddhāyaiva pratiṣṭhanti pragṛhya vipulau bhujau || 1309 ||
[Analyze grammar]

nivāryamāṇā ṛṣibhistapasā dagdhakilbaṣaiḥ || 1310 ||
[Analyze grammar]

anyaiśca bahubhirviprairvedavedāṅgapāragaiḥ || 1311 ||
[Analyze grammar]

nivāryamāṇā yudhyanti vṛṣabhā iva gokule || 1312 ||
[Analyze grammar]

te yuddhārambhasaṃkruddhāḥ sarvaprāṇijayaiṣiṇaḥ || 1313 ||
[Analyze grammar]

paśyatāṃ sarvabhūtānāṃ mṛtyorviṣayamāgatāḥ || 1314 ||
[Analyze grammar]

tataḥ śabdena mahatā paraṃ kṛtvā mahābalāḥ || 1315 ||
[Analyze grammar]

rundhanti bāhubhiḥ kruddhāḥ sapakṣā iva pakṣiṇaḥ || 1316 ||
[Analyze grammar]

cacāla vasudhā caiva pādākrāntā ca roṣibhiḥ || 1317 ||
[Analyze grammar]

nauryathā puruṣākrāntā bhārākrāntāvasīdati || 1318 ||
[Analyze grammar]

parvatāśca viśīryante nardamānā vṛṣā iva || 1319 ||
[Analyze grammar]

cukṣubhuśca mahānadyastāḍitā mātariśvanā || 1320 ||
[Analyze grammar]

tataḥ samabhavad yuddhaṃ madhorviṣṇośca bhārata || 1321 ||
[Analyze grammar]

yugāntakaraṇaṃ ghoraṃ sarvaprāṇibhayaṃkaram || 1322 ||
[Analyze grammar]

pramamātha balaṃ viṣṇuḥ samagrabalapauruṣam || 1323 ||
[Analyze grammar]

vahneriva balaṃ dīptaṃ śamayatyambunā yathā || 1324 ||
[Analyze grammar]

tathā praśāmitaṃ tena bhagavatyapakāriṇā || 1324 ||
[Analyze grammar]

vaiśampāyana uvāca balavān sa tu daiteyo madhurbhīmaparākramaḥ || 1325 ||
[Analyze grammar]

babandha pāśairniśitairmahendraṃ parvatāntare || 1326 ||
[Analyze grammar]

taṃ vai prahrādavacanāl lakṣaṇajñaśca bhārata || 1327 ||
[Analyze grammar]

aiśvaryamaindramākāṅkṣanbhaviṣyaṃ buddhisaṃkṣayāt || 1328 ||
[Analyze grammar]

badhvendraṃ sahasā madhye pāśairmarmavivarjitaiḥ || 1329 ||
[Analyze grammar]

āyasairbahubhiścitrairbalavadbhirvidāraṇaiḥ || 1330 ||
[Analyze grammar]

viṣṇumevāgraṇīrugramāhvayad yuddhakovidaḥ || 1331 ||
[Analyze grammar]

madhye gaṇānāṃ sarveṣāṃ kālasya vasāmāgataḥ || 1332 ||
[Analyze grammar]

dvaidhībhūtāḥ kāśyapeyā madhorvaśamupāgatāḥ || 1333 ||
[Analyze grammar]

yuddhārthamabhyadhāvanta pragṛhya vipulā gadāḥ || 1334 ||
[Analyze grammar]

gandharvāḥ kiṃnarāścaiva vādye gīte ca kovidāḥ || 1335 ||
[Analyze grammar]

pranṛtyanti pragāyanti prahasanti ca sarvaśaḥ || 1336 ||
[Analyze grammar]

tantrībhiḥ suprayuktābhirmadhurābhiḥ svabhāvataḥ || 1337 ||
[Analyze grammar]

mano madhorvidhunvanti yudhyamānasya rāgiṇaḥ || 1338 ||
[Analyze grammar]

madhorbalārthaṃ madhuno niyogātpadmayoninaḥ || 1339 ||
[Analyze grammar]

etānvikārān kurvanti gandharvāḥ satyavādinaḥ || 1340 ||
[Analyze grammar]

tatra saktā hi gāndharve tasmiñchabde dadurmanaḥ || 1341 ||
[Analyze grammar]

dānavāścāsurāścaiva pratyakṣaṃ yānti prāṇadan || 1342 ||
[Analyze grammar]

madhośca mana ākṣipya paśyanyogena cakṣuṣā || 1343 ||
[Analyze grammar]

mandaraṃ prāpatadviṣṇurgūḍho'gniriva dāruṣu || 1344 ||
[Analyze grammar]

ṛṣayo dīptamanasaḥ kiṃcidvyathitamānasāḥ || 1345 ||
[Analyze grammar]

pitāmahaṃ puraskṛtya kṣaṇenāntaradhīyata || 1346 ||
[Analyze grammar]

viṣṇuṃ so'bhyahanatkruddho madhurmadhunibhekṣaṇaḥ || 1347 ||
[Analyze grammar]

bhujena śaṅkhadeśānte na cakampe padātpadam || 1348 ||
[Analyze grammar]

viṣṇuścābhyahanaddaityaṃ karāgreṇa stanāntare || 1349 ||
[Analyze grammar]

sa papāta mahīṃ tūrṇaṃ jānubhyāṃ rudhiraṃ vaman || 1350 ||
[Analyze grammar]

na cainaṃ patitaṃ hanti viṣṇuryuddhaviśāradaḥ || 1351 ||
[Analyze grammar]

bāhuyuddhena samayaṃ matvācintyaparākramaḥ || 1352 ||
[Analyze grammar]

indradhvaja ivottiṣṭhañjānubhyāṃ sa mahītalāt || 1353 ||
[Analyze grammar]

madhū roṣaparītātmā nirdahanniva cakṣuṣā || 1354 ||
[Analyze grammar]

paruṣābhistato vāgbhiranyonyamabhigarjatuḥ || 1355 ||
[Analyze grammar]

samīyaturbāhuyuddhe parasparavadhaiṣiṇau || 1356 ||
[Analyze grammar]

ubhau tau bāhubalināv ubhau yuddhaviśāradau || 1357 ||
[Analyze grammar]

ubhau ca tapasā śrāntāv ubhau satyaparākramau || 1358 ||
[Analyze grammar]

dṛḍhaprahāriṇau vīrāvanyonyaṃ vicakarṣatuḥ || 1359 ||
[Analyze grammar]

śailendrāviva yudhyantau pakṣaiḥ pāṣāṇasaṃnibhaiḥ || 1360 ||
[Analyze grammar]

vikarṣantau ramantau ca anyonyaṃ vasudhātale || 1361 ||
[Analyze grammar]

gajāviva viṣāṇāgrairnakhāgraiśca viceratuḥ || 1362 ||
[Analyze grammar]

tato vraṇamukhaiścaiva susrāva rudhiraṃ bahu || 1363 ||
[Analyze grammar]

grīṣmānte dhātusaṃsṛṣṭaṃ śailebhya iva kāñcanam || 1364 ||
[Analyze grammar]

saṃsiktau rudhiraughaiśca sravadbhiḥ samarañjitau || 1365 ||
[Analyze grammar]

athodyataiḥ padāgraiśca tau vyadārayatāṃ mahīm || 1366 ||
[Analyze grammar]

abhihatya tu tau vīrau parasparamanekadhā || 1367 ||
[Analyze grammar]

pataṃgāviva yudhyetāṃ pakṣābhyāṃ māṃsagṛddhinau || 1368 ||
[Analyze grammar]

śuśruvuścāntarikṣe'tha sarvabhūtāni puṣkare || 1369 ||
[Analyze grammar]

siddhānāṃ vadanonmuktāḥ parayā varṇasaṃpadā || 1370 ||
[Analyze grammar]

stutayo viṣṇusaṃyuktāḥ satyāḥ satyaparākrame || 1371 ||
[Analyze grammar]

śarīraṃ dhātusaṃyuktaṃ saṃyuktaṃ cetanena ca || 1372 ||
[Analyze grammar]

tadbrahma indriyairyuktaṃ tejobhūtaṃ sanātanam || 1373 ||
[Analyze grammar]

dhruvaṃ tiṣṭhanti bhūtāste sūkṣme pralayatāṃ gate || 1374 ||
[Analyze grammar]

punaścodbhavate sūkṣmaṃ bahurūpamanekadhā || 1375 ||
[Analyze grammar]

prabodhya bhāvam bhūtānāṃ triṣu lokeṣu kāmadaḥ || 1376 ||
[Analyze grammar]

surūpo bahurūpastāṃl lokān saṃcarate vaśī || 1377 ||
[Analyze grammar]

mānasīṃ tanumāsthāya bahubhiḥ kāraṇāntaraiḥ || 1378 ||
[Analyze grammar]

yogātmā dhārayannurvīṃ nāgātmā nandivardhanaḥ || 1379 ||
[Analyze grammar]

brahmabhūtaṃ paraṃ caiva sūkṣmeṇātmānamīśvaraḥ || 1380 ||
[Analyze grammar]

brāhmeṇa viprānvasati yuddhenaiva ca kṣatriyān || 1381 ||
[Analyze grammar]

pradānakarmaṇā vaiśyāñchūdrānparicareṇa ca || 1382 ||
[Analyze grammar]

gāvaḥ kṣīrapradānena aśvānyajñeṣu prokṣaṇaiḥ || 1383 ||
[Analyze grammar]

pitaraścoṣmaṇaiveha havirbhāgena devatāḥ || 1384 ||
[Analyze grammar]

caturbhirvyatiriktāṅgaistribhiranyaiśca dhātubhiḥ || 1385 ||
[Analyze grammar]

saptabhiḥ pitṛbhirnityaistrīṃl lokānparirakṣaṇe || 1386 ||
[Analyze grammar]

candrasūryātmakaṃ nityaṃ tadrūpaṃ nihatātmakam || 1387 ||
[Analyze grammar]

prakāśe cāprakāśe ca nigūḍhaṃ svena tejasā || 1388 ||
[Analyze grammar]

trayastu pitaro nityaṃ vardhayanti divākaram || 1389 ||
[Analyze grammar]

caturbhiḥ pitṛbhiścaiva candro vardhati maṇḍale || 1390 ||
[Analyze grammar]

trayaḥ pitṛgaṇā nityaṃ piṇḍānpaścādadanti te || 1391 ||
[Analyze grammar]

catvāro'nye pitṛgaṇāḥ siddhāḥ paṇcaka ādade || 1392 ||
[Analyze grammar]

tvameva pañca tāndharmāstvamevāpañcatānvibho || 1393 ||
[Analyze grammar]

sanātanamayo divyaḥ śāśvato brahmasaṃbhavaḥ || 1394 ||
[Analyze grammar]

tasmāttatteja ādatte agnirvāyuśca sarvaśaḥ || 1395 ||
[Analyze grammar]

atastvaṃ karmaṇā tena ādityaḥ samapadyathāḥ || 1396 ||
[Analyze grammar]

yadaśnāsi jagatsarvaṃ raśmibhiḥ pradahanniva || 1397 ||
[Analyze grammar]

yūgāntakāle saṃprāpte parāṃ siddhimupāgataḥ || 1398 ||
[Analyze grammar]

pakṣasaṃdhāvamāvāsyāṃ lokaṃ carasi mānuṣam || 1399 ||
[Analyze grammar]

ṛṣibhiḥ saha gūḍhātmā sūryenduvasusaprabhaiḥ || 1400 ||
[Analyze grammar]

saphalaṃ karma kurvāṇo yajatāṃ puṣṭivardhanam || 1401 ||
[Analyze grammar]

hetūnāmadhikāraṃ ca mā bhūtkarmaviparyayaḥ || 1402 ||
[Analyze grammar]

vanaspatyauṣadhīścaiva yugapatpratipadyase || 1403 ||
[Analyze grammar]

bālabhāvāya vasudhāṃ pakṣe pakṣe jarāṃ tava || 1404 ||
[Analyze grammar]

bhūtānāṃ bhuvi bhūteśa bhāvyarthavasudhātale || 1405 ||
[Analyze grammar]

vasu yadbhuvi kiṃcicca sarvaṃ tattvanmayaṃ vibho || 1406 ||
[Analyze grammar]

tvameva dvividhaṃ dharmaṃ śāśvataṃ vasudhātale || 1407 ||
[Analyze grammar]

devayajñaṃ mantravākyamātmayajñaṃ samānuṣam || 1408 ||
[Analyze grammar]

dvividhaḥ svargamārgaśca sūryaścandraśca nirmalaḥ || 1409 ||
[Analyze grammar]

candramāḥ pitṛyānaśca devayānaśca bhāskaraḥ || 1410 ||
[Analyze grammar]

tvameva vasudhāyukto viśvaṃ carasi māyayā || 1411 ||
[Analyze grammar]

ekīkṛtya gaṇān sarvān saṃkṣipyāmutra saṃbhavaḥ || 1412 ||
[Analyze grammar]

ekastvamasi saṃbhūtaḥ purāṇaḥ puruṣo virāṭ || 1413 ||
[Analyze grammar]

akṣayaścāprameyaśca kāmakārakaro vaśī || 1414 ||
[Analyze grammar]

mūrtastejasi saṃbhūto vāyuḥ paryeti khecaraḥ || 1415 ||
[Analyze grammar]

saptabhī rūpasaṃsthānairnityamāvṛtya tiṣṭhati || 1416 ||
[Analyze grammar]

sādhane vāpi nirvāṇe saṃhāre pralaye tathā || 1417 ||
[Analyze grammar]

dhātā dhāraṇakāle ca diśaścakṣuṣi sarpaṇe || 1418 ||
[Analyze grammar]

sevyamāno munigaṇairnityaṃ vigatakalmaṣaiḥ || 1419 ||
[Analyze grammar]

karmabhiḥ satyamāpannaiḥ samarāgairjitendriyaiḥ || 1420 ||
[Analyze grammar]

stūyamānaśca vibudhaiḥ siddhairmunivaraistathā || 1421 ||
[Analyze grammar]

sasmāra vipulaṃ dehaṃ harirhayaśiro mahān || 1422 ||
[Analyze grammar]

kṛtvā vedamayaṃ rūpaṃ sarvadevamayaṃ vapuḥ || 1423 ||
[Analyze grammar]

śiromadhye mahādevo brahmā tu hṛdaye sthitaḥ || 1424 ||
[Analyze grammar]

ādityaraśmayo vālāścakṣuṣī śaśibhāskarau || 1425 ||
[Analyze grammar]

jaṅghe tu vasavaḥ sādhyāḥ sarvasaṃdhiṣu devatāḥ || 1426 ||
[Analyze grammar]

jihvā vaiśvānaro devaḥ satyā devī sarasvatī || 1427 ||
[Analyze grammar]

maruto varuṇaścaiva jānudeśe vyavasthitāḥ || 1428 ||
[Analyze grammar]

evaṃ kṛtvā tathā rūpaṃ surāṇāmadbhutaṃ mahat || 1429 ||
[Analyze grammar]

asuraṃ pīḍayāmāsa krodhād raktāntalocanaḥ || 1430 ||
[Analyze grammar]

madhumedovasāpūrṇā pṛthivī samadṛśyata || 1431 ||
[Analyze grammar]

pramadeva ghanānte ca raktāṃśukanivāsinī || 1432 ||
[Analyze grammar]

medinītyeva śabdaśca labdhaḥ pṛthvyā narottama || 1433 ||
[Analyze grammar]

nāmāsurasahasreṇa dharaṇyāḥ saṃpratiṣṭhitam || 1434 ||
[Analyze grammar]

vaiśaṃpāyana uvāca madhornipātanaṃ dṛṣṭvā sarvabhūtāni puṣkare || 1435 ||
[Analyze grammar]

prahṛṣṭāni pragāyanti pranṛtyanti ca sarvaśaḥ || 1436 ||
[Analyze grammar]

supārśvo girimukhyastu kāñcanaiḥ śikharottamaiḥ || 1437 ||
[Analyze grammar]

bahudhātuvicitraiśca saṃlikhanniva cābabhau || 1438 ||
[Analyze grammar]

girayaścāpi śobhante dhātubhiḥ samarañjitāḥ || 1439 ||
[Analyze grammar]

prāṃśubhiḥ śikharāgraiśca savidyuta ivāmbudāḥ || 1440 ||
[Analyze grammar]

pakṣavātoddhato reṇuścūrṇaiḥ sāñjanavālukaiḥ || 1441 ||
[Analyze grammar]

chādayanparvatāgrāṇi mahāmegha ivābabhau || 1442 ||
[Analyze grammar]

meghasaṃśliṣṭaśikharāḥ pakṣavikṣiptapādapāḥ || 1443 ||
[Analyze grammar]

kāñcanodbhedabahulāḥ khe tiṣṭhantīva parvatāḥ || 1444 ||
[Analyze grammar]

pakṣavantaḥ saśikharā hemadhātubhirañjitāḥ || 1445 ||
[Analyze grammar]

pavanena samuddhūtāstrāsayanti vihaṃgamān || 1446 ||
[Analyze grammar]

kāñcanāḥ parvatāḥ sarve sphāṭikairmaṇibhiścitāḥ || 1447 ||
[Analyze grammar]

sūryakāntaiśca bahubhiścandrakāntaiśca nirmalaiḥ || 1448 ||
[Analyze grammar]

himavāṃśca mahāśailaḥ śvetairdhātubhirācitaḥ || 1449 ||
[Analyze grammar]

kāñcanaiḥ śikharāgnaiśca sūryapādaprakāśitaiḥ || 1450 ||
[Analyze grammar]

maṇibhiśca prakāśadbhiḥ pakṣāntaraviniḥsṛtaiḥ || 1451 ||
[Analyze grammar]

tāmrapuṣpaiśca śikharairdīpyamānaḥ svatejasā || 1452 ||
[Analyze grammar]

mandaraścograśikharaḥ sphāṭikairmaṇibhiścitaḥ || 1453 ||
[Analyze grammar]

vajragarbhairnirālambaiḥ svargopama ivābabhau || 1454 ||
[Analyze grammar]

saha śṛṅgaiśca kailāsaḥ śilādhātuvibhūṣitaḥ || 1455 ||
[Analyze grammar]

toraṇaiścaiva nibiḍaiḥ prāṃśubhiścaiva pādapaiḥ || 1456 ||
[Analyze grammar]

pravādayadbhirgandharvaiḥ kiṃnaraiśca pragāyibhiḥ || 1457 ||
[Analyze grammar]

devakanyāṅgahāraiśca pratikrīḍa ivābabhau || 1458 ||
[Analyze grammar]

madhurairvādyagītaiśca nṛtyaiścābhinayodgataiḥ || 1459 ||
[Analyze grammar]

śṛṅgāraiḥ sāṅgahāraiśca kailāso madanāyate || 1460 ||
[Analyze grammar]

ādityābhāsibhiḥ śṛṅgairbhinnāñjanacayaprabhaiḥ || 1461 ||
[Analyze grammar]

vindhyo nīlāmbudaśyāmo vibhinna iva toyadaḥ || 1462 ||
[Analyze grammar]

dhātryarthaṃ sarvabhūtānāṃ merupṛṣṭhe mahābale || 1463 ||
[Analyze grammar]

nirvemurvimalaṃ toyaṃ meghajālairivottamaiḥ || 1464 ||
[Analyze grammar]

śilābhirbahucitrābhirdhātubhirbahurūpibhiḥ || 1465 ||
[Analyze grammar]

prasravadbhirguhādvāraiḥ salilaṃ sphāṭikaprabham || 1466 ||
[Analyze grammar]

grīṣmānte vāyusaṃmūḍhā ghanā iva savidyutaḥ || 1467 ||
[Analyze grammar]

citraiḥ puṣpaistarugaṇāḥ śobhanta iva bhūṣitāḥ || 1468 ||
[Analyze grammar]

nāgāḥ kanakasaṃbhūtairvicitrairiva bhūṣitāḥ || 1469 ||
[Analyze grammar]

vihaṃgamābhirlīnāśca latāstarusamāśritāḥ || 1470 ||
[Analyze grammar]

vilambantyaḥ sapuṣpāśca nṛtyante vāyughaṭṭitāḥ || 1471 ||
[Analyze grammar]

pavanena samuddhūtā mahatā mādhave'hani || 1472 ||
[Analyze grammar]

mumucuḥ puṣpasaṃghātaṃ toyaṃ veleva varṣati || 1473 ||
[Analyze grammar]

balavadbhiśca vipulaiḥ śākhāskandhāvarohibhiḥ || 1474 ||
[Analyze grammar]

pādapaiḥ parṇabahulairdhriyate ca vasuṃdharā || 1475 ||
[Analyze grammar]

madhupriyā madhukarā madhumattā vihaṃgamāḥ || 1476 ||
[Analyze grammar]

ghoṣayantīva gāyantaḥ kāmasyāgamasaṃbhavam || 1477 ||
[Analyze grammar]

viṣṇurmadhornihantā ca cakāra madhuvāhinīm || 1478 ||
[Analyze grammar]

nadīṃ prasravanirbhedāṃ sutīrthāṃ bahulodakām || 1479 ||
[Analyze grammar]

aṅgāravarṇasikatāṃ madhutīrthāṃ manoramām || 1480 ||
[Analyze grammar]

vimalairambubhiḥ pūrṇāṃ puṣpasaṃcayavāhinīm || 1481 ||
[Analyze grammar]

viveśa puṣkaraṃ sā tu brahmaṇo vākyacoditā || 1482 ||
[Analyze grammar]

ṛṣibhiścānucaritā brahmatantraniṣevibhiḥ || 1483 ||
[Analyze grammar]

dhātrī kapilarūpeṇa gaurbhūtvā kṣarate payaḥ || 1484 ||
[Analyze grammar]

madhuraṃ vitate yajñe brahmaṇo vākyacoditā || 1485 ||
[Analyze grammar]

śiraśca pṛthivībhūtaṃ saṃdhātuṃ prāptavānmahīm || 1486 ||
[Analyze grammar]

śuddhaṃ ca bhajate lokaṃ śāśvataṃ paramādbhutam || 1487 ||
[Analyze grammar]

sarasvatyāḥ samudbhūtaṃ brahmakṣetre tamonudam || 1488 ||
[Analyze grammar]

marutīrthamatikramya puṣkareṣu visarpati || 1489 ||
[Analyze grammar]

sucārurūpā dharmajñā ajārūpeṇa chādayan || 1490 ||
[Analyze grammar]

rūpaṃ kanakavarṇābhaṃ tapoyuktena tejasā || 1491 ||
[Analyze grammar]

ajagandhakṛtonmuktaḥ saṃbhūtaḥ parvato mahān || 1492 ||
[Analyze grammar]

gurudvāraguṇaprāṇaḥ śāśvataḥ siddhasevitaḥ || 1493 ||
[Analyze grammar]

vedikābhiḥ sacitrābhiḥ kāñcanābhirvirājitaḥ || 1494 ||
[Analyze grammar]

puṣkarāṇi parītāni tvaṣṭrā vipuladakṣiṇaḥ || 1495 ||
[Analyze grammar]

mahāmeroryathā rūpaṃ pañcabhirdhātubhirvṛtam || 1496 ||
[Analyze grammar]

cetanāyābhisaṃpanno rūpeṇādbhutadarśanaḥ || 1497 ||
[Analyze grammar]

athovāca mahādevastīrthānugrahakāmyayā || 1498 ||
[Analyze grammar]

kariṣyāmyahamapyetanmanasā dharmacāriṇam || 1499 ||
[Analyze grammar]

rūpaṃ bahuvidhaṃ loke pārthivī cetanā yathā || 1500 ||
[Analyze grammar]

trīṃśca lokānprapadyeyaṃ pañcabhirdhātulakṣaṇaiḥ || 1501 ||
[Analyze grammar]

ṣaṣṭhena ca visarjeyaṃ manasā dharmacāriṇīm || 1502 ||
[Analyze grammar]

saṅgeṣu bhāvamohābhyāṃ paśyanniva samṛddhayaḥ || 1503 ||
[Analyze grammar]

vimuktāḥ sarvasaṅgebhyo dhārayanti parigrahān || 1504 ||
[Analyze grammar]

na ca vindeta māṃ kaścinmanasā kāmarūpiṇam || 1505 ||
[Analyze grammar]

pañcadhātunibaddhāśca nānābhāṣitanoditāḥ || 1506 ||
[Analyze grammar]

ye ca viṣṇumadhīyante bahudhā pādavigrahaiḥ || 1507 ||
[Analyze grammar]

te māṃ paśyeyuravyaktaṃ tapasā dagdhakilbiṣāḥ || 1508 ||
[Analyze grammar]

ye ca māmabhiroheyurnarā dharmapathe sthitāḥ || 1509 ||
[Analyze grammar]

te'pi svargejitaḥ sarve paśyeyurmāṃ gataklamāḥ || 1510 ||
[Analyze grammar]

yaścaiva parvataḥ prāṃśurmerupṛṣṭhe pratiṣṭhitaḥ || 1511 ||
[Analyze grammar]

etamāruhya yudhyeyuḥ prāṇatyāgeṣu nirmalāḥ || 1512 ||
[Analyze grammar]

apsarobhiḥ samāgamya vicareyurmanojavāḥ || 1513 ||
[Analyze grammar]

nandanaṃ vanamāsādya kāmyakaṃ ca mahadvanam || 1514 ||
[Analyze grammar]

imāṃ vidyāṃ samāsthāya madbhaktāḥ puṣkareṣviha || 1515 ||
[Analyze grammar]

śarīraṃ kṣapayiṣyanti vratairbahuvidhaiḥ kṛśāḥ || 1516 ||
[Analyze grammar]

siddhiṃ prāpya krameyuste kāmairbahuvidhairnarāḥ || 1517 ||
[Analyze grammar]

imaṃ lokamamuṃ caiva saṃpateyuryathāsukham || 1518 ||
[Analyze grammar]

gaurī siddheti vikhyātā triṣu lokeṣu vidyayā || 1519 ||
[Analyze grammar]

prabhāvaṃ tapaso vṛttaṃ darśayanti samāhitāḥ || 1520 ||
[Analyze grammar]

ṣaṇṇāṃ jñānābhisaṃdhīnāmabhijñāśatasaṃgrahāḥ || 1521 ||
[Analyze grammar]

bhaveyuste nirārambhā dhātubhirmuktabandhanāḥ || 1522 ||
[Analyze grammar]

sahasraguṇamapyatra dattvā dānaphalādiva || 1523 ||
[Analyze grammar]

avimānena viprāṇāṃ manaḥśuddhena karmaṇā || 1524 ||
[Analyze grammar]

sarvatraivāprameyena atyantaṃ phalamāpnuyuḥ || 1525 ||
[Analyze grammar]

amuṣmiṃl lokadharmajñāḥ saha sarvakulodbhavaiḥ || 1526 ||
[Analyze grammar]

yeṣāmiha ca sāṃnidhyaṃ yajñe brāhmaṇasaṃkule || 1527 ||
[Analyze grammar]

te bhūyo yajamānādyā abhiṣicya punaḥ punaḥ || 1528 ||
[Analyze grammar]

tathā tāṃ manyase gaurīṃ manasā dharmacāriṇīm || 1529 ||
[Analyze grammar]

anugrahāya bhūtānāṃ mamāgre ca tapodhane || 1530 ||
[Analyze grammar]

satya eṣa paro divye bhavitā nātra saṃśayaḥ || 1531 ||
[Analyze grammar]

nāphalo vidyate dharmaścarito brahmacāriṇā || 1532 ||
[Analyze grammar]

vaiśaṃpāyana uvāca diśaṃ jigamiṣurdivyāmuttarāṃ satyasādhanaḥ || 1533 ||
[Analyze grammar]

tathā sa dhātunicaye puṇye parvatarodhasi || 1534 ||
[Analyze grammar]

viṣṇuḥ paramadharmātmā ekapādena tiṣṭhati || 1535 ||
[Analyze grammar]

daśavarṣasahasrāṇi puṣkare puṣkarekṣaṇaḥ || 1536 ||
[Analyze grammar]

ātmanyātmānamādhāya tapasā brahmasaṃbhavaḥ || 1537 ||
[Analyze grammar]

ghaṭate karmaṇogreṇa lokamutthānakāraṇāt || 1538 ||
[Analyze grammar]

bhāsuro bhasmanācchādya gātrāṇi svayamātmanaḥ || 1539 ||
[Analyze grammar]

bhasmanācchādya gātrāṇi svayamātmānamātmanā || 1539 ||
[Analyze grammar]

aṣṭau varṣasahasrāṇi sahasraṃ ca tapodhanaḥ || 1540 ||
[Analyze grammar]

tejasā tena jyotīṃṣi vibhāvya brāhmaṇarṣabhaḥ || 1541 ||
[Analyze grammar]

tiṣṭhate tapasā madhye yogātmā bhāvayañjagat || 1542 ||
[Analyze grammar]

somo viṣayamākṣipya manasā dhārayanmanaḥ || 1543 ||
[Analyze grammar]

yuktaḥ paramadharmātmā brāhmīṃ siddhimupāgataḥ || 1544 ||
[Analyze grammar]

sarvaṃ paśyati sarvatra divi bhuvyantare tathā || 1545 ||
[Analyze grammar]

jyotiṣṇuḥ karma kurvāṇo bahurūpaḥ sa saṃpadā || 1546 ||
[Analyze grammar]

maheśvaro nigūḍhātmā vṛṣarūpeṇa tiṣṭhati || 1547 ||
[Analyze grammar]

uddhṛtya dakṣiṇaṃ pādaṃ vāyubhakṣaḥ samāhitaḥ || 1548 ||
[Analyze grammar]

aṣṭau varṣasahasrāṇi sahasraṃ śatameva ca || 1549 ||
[Analyze grammar]

mahāyogī mahādevo niyamādbrahmasaṃbhavaḥ || 1550 ||
[Analyze grammar]

atha vāyurghanībhūtvā ante carati gopateḥ || 1551 ||
[Analyze grammar]

phenībhūtaṃ samudgāraiḥ pavanaṃ nirgiranmukhāt || 1552 ||
[Analyze grammar]

sa niṣkrāntastato vaktrātprāṇena paramātmavān || 1553 ||
[Analyze grammar]

niryāsabhūtaḥ patito naivārdro naiva pārthivaḥ || 1554 ||
[Analyze grammar]

sa pheno vāriṇāviśya cacāra vasudhātale || 1555 ||
[Analyze grammar]

naivārdro naiva śuṣkāṅgo vāyuḥ saṃghātamāgataḥ || 1556 ||
[Analyze grammar]

tatkāle phenamutkṣipya pavanaḥ saha vāriṇā || 1557 ||
[Analyze grammar]

nirālambe nirālambastvabhrāṇi samapadyata || 1558 ||
[Analyze grammar]

te kṣipanti payo bhūmāvātmānaṃ svena ghaṭṭitāḥ || 1559 ||
[Analyze grammar]

nīlameghāruṇaprakhyā naivārdrā naiva pārthivāḥ || 1560 ||
[Analyze grammar]

brāhmīṃ mūrtiṃ samādhāya vāyuḥ sarvatrago vaśī || 1561 ||
[Analyze grammar]

samāḥ sahasraṃ saṃpūrṇaṃ cacāra vipulaṃ tapaḥ || 1562 ||
[Analyze grammar]

vahnirbahujaṭī bhūtvā cīravalkalavāsabhṛt || 1563 ||
[Analyze grammar]

tapastapyadanāhāro maunamāsthāya pauṣkare || 1564 ||
[Analyze grammar]

varṣāṇāṃ ca sahasrāṇi trīṇi caikaṃ ca yatnataḥ || 1565 ||
[Analyze grammar]

tasyāgnestejaḥ saṃbhūto mahānagniḥ pravartate || 1566 ||
[Analyze grammar]

svargaprakāśakṛccaiva svargavāsī tamonudaḥ || 1567 ||
[Analyze grammar]

divi bhūtaprakāśākhyastapasā brahmasaṃbhavaḥ || 1568 ||
[Analyze grammar]

tapaścarati brahmāgnirlokānāṃ bhūtabhāvanaḥ || 1569 ||
[Analyze grammar]

tattamo bhuvi rājendra mānuṣeṣu pratiṣṭhitam || 1570 ||
[Analyze grammar]

bhāskarastejasaṃhārastato bhavati sattamaḥ || 1571 ||
[Analyze grammar]

martyānāṃ sarvabhūtānāṃ teja ākṣipya vartate || 1572 ||
[Analyze grammar]

na tu yogabale rājanbrāhmaṇasya viśeṣataḥ || 1573 ||
[Analyze grammar]

tattamo nāśayed rātrau nāpyaho bhavitā punaḥ || 1574 ||
[Analyze grammar]

puṣpamitro mahātejā yakṣaḥ sarvatrago vaśī || 1575 ||
[Analyze grammar]

tapaścarati dharmātmā puṣkare susamāhitaḥ || 1576 ||
[Analyze grammar]

mahendraśikharāddhārā yāvantyo yānti medinīm || 1577 ||
[Analyze grammar]

tāvatsvarūpamāsthāya tiṣṭhate nikhilāḥ samāḥ || 1578 ||
[Analyze grammar]

jānubhyāṃ patito bhūmau jyotirnabhasi paśyati || 1579 ||
[Analyze grammar]

samāḥ sahasraṃ nikhilaṃ netrairanimiṣairjagat || 1580 ||
[Analyze grammar]

netrāṇi bahudhā tasya netrāntairabhiniḥsṛtaiḥ || 1581 ||
[Analyze grammar]

madhyaṃ dinakare prāpte raśmivān saparigrahaiḥ || 1582 ||
[Analyze grammar]

te raśmayaḥ prabhānetraiḥ śataśo'tha sahasraśaḥ || 1583 ||
[Analyze grammar]

rarāja tejaḥsaṃyogādvidyūdbhiriva pāvakaḥ || 1584 ||
[Analyze grammar]

savisphuliṅgairnetrāntairādityamanuvartate || 1585 ||
[Analyze grammar]

karmaṇo'nte'yugānte vā jagato bahurūpiṇaḥ || 1586 ||
[Analyze grammar]

bahudhā tu punarbhūtvā niṣaṇṇo vasudhātale || 1587 ||
[Analyze grammar]

samāsahasraṃ saṃpūrṇaṃ tapastepe sudāruṇam || 1588 ||
[Analyze grammar]

nigṛhītendriyo bhūtvā apsarobhirlalāma ha || 1589 ||
[Analyze grammar]

meroḥ śikharamāsādya kāmaṃ kāmena nirvaman || 1590 ||
[Analyze grammar]

tapaḥkāmaḥ sa yakṣastu kubero naravāhanaḥ || 1591 ||
[Analyze grammar]

viṣṇureva tapodhyakṣastejaso'nte vijṛmbhati || 1592 ||
[Analyze grammar]

na hi kaścitpumānasti ya evaṃ tapa ācaret || 1593 ||
[Analyze grammar]

triṣu lokeṣu rājendra ṛte viṣṇuṃ sanātanam || 1594 ||
[Analyze grammar]

vāsukirbahuśīrṣaśca nāgendro maunamāsthitaḥ || 1595 ||
[Analyze grammar]

tapa ācarate samyaṅ nidhāya manasā manaḥ || 1596 ||
[Analyze grammar]

śeṣaḥ satyadhṛtirnāgo balavānbrahmasaṃbhavaḥ || 1597 ||
[Analyze grammar]

vṛkṣamāruhya dharmātmā adhaḥśīrṣo'valambate || 1598 ||
[Analyze grammar]

jihvābhirlelihānābhirgātrajaṃ viṣamutsṛjan || 1599 ||
[Analyze grammar]

samāḥ sahasraṃ saṃpūrṇaṃ nirāhārastapodhanaḥ || 1600 ||
[Analyze grammar]

kālakūṭaṃ viṣaṃ taddhi sūmahatsamapadyata || 1601 ||
[Analyze grammar]

yena loko hyabhigrasto na sukhaṃ vindate nṛpa || 1602 ||
[Analyze grammar]

sarvatrānugataṃ tīkṣṇaṃ bhujaṃgeṣu mahīpate || 1603 ||
[Analyze grammar]

jaṅgamaṃ sthāvaraṃ caiva sarvatrānugataṃ viṣam || 1604 ||
[Analyze grammar]

parasparavivṛddhena siṃhayuktena bhārata || 1605 ||
[Analyze grammar]

nāśayatyātmano'ṅgāni tena tīkṣṇena bhārata || 1606 ||
[Analyze grammar]

atha brahmā mahābhāgo bhūtānāṃ hitakāmyayā || 1607 ||
[Analyze grammar]

mantraṃ visṛjate rājanbrahmākṣaramahiṃsakam || 1608 ||
[Analyze grammar]

āhāraśca tato yogādvihitāstasya pannagāḥ || 1608 ||
[Analyze grammar]

vedavidbhirdvijaiḥ śreṣṭhaiḥ satyavrataparāyaṇaiḥ || 1608 ||
[Analyze grammar]

garutmānvitataiḥ pakṣairnakhāgraiḥ salilaṃ mahīm || 1609 ||
[Analyze grammar]

samāsahasraṃ saṃpūrṇaṃ cūlāgreṇāvalambinā || 1610 ||
[Analyze grammar]

parṇabhāraiśca vikacairvistīrṇairvasudhātale || 1611 ||
[Analyze grammar]

rarāja vasudhā caiva taiḥ parṇairbahucitritaiḥ || 1612 ||
[Analyze grammar]

yena vṛttena jīveyuḥ sarvabhūtāni bhārata || 1613 ||
[Analyze grammar]

ihaloke manuṣyendra devaloke ca bhārata || 1614 ||
[Analyze grammar]

dyaurivācitanakṣatrā mahītalavisarpibhiḥ || 1615 ||
[Analyze grammar]

maghavān himasaṃpāte bhavatyekacaro vaśī || 1616 ||
[Analyze grammar]

puṣkarāmbhasi dharmātmā matsyollikhitamūrdhajaḥ || 1617 ||
[Analyze grammar]

atha sutalamākramya pṛthivīṃ prāṃśudehinīm || 1618 ||
[Analyze grammar]

tapaścarati dharmātmā bāhumudyamya dakṣiṇam || 1619 ||
[Analyze grammar]

sāgraṃ varṣasahasraṃ ca śatamekaṃ ca suvṛta || 1620 ||
[Analyze grammar]

tapaścarati saṃyogādvāyubhakṣaḥ samāhitaḥ || 1621 ||
[Analyze grammar]

samādhiyogātsaṃyogādbrahmayogasya bhārata || 1622 ||
[Analyze grammar]

yeneyaṃ pṛthivī rājandhāryate brahmayoninā || 1623 ||
[Analyze grammar]

anādyantena nityena sarvatra viṣayaiṣiṇā || 1624 ||
[Analyze grammar]

yo'sau viṣṇuragādhātmā paramātmā nirākṛtiḥ || 1625 ||
[Analyze grammar]

dine niṣaṇṇo bhavati rātrau bhavati vai sthiraḥ || 1626 ||
[Analyze grammar]

satyasaṃdhaḥ sa dharmātmā kāmakārakaro'bhavat || 1627 ||
[Analyze grammar]

tasya yaḥ sodyataḥ pāṇiḥ pṛthivyāṃ pṛthivīsamaḥ || 1628 ||
[Analyze grammar]

rātrau sa tapano bhavati maṇḍalaṃ vipulaṃ nabhaḥ || 1629 ||
[Analyze grammar]

sa candraviṣayaṃ rājañchamayāmāsa rundhati || 1630 ||
[Analyze grammar]

grahāṇāṃ gatayaścaiva tārāṇāṃ ca viśeṣataḥ || 1631 ||
[Analyze grammar]

tāṃ chāyāmākṣipatsomaḥ sravadbhirmaṇḍalena vai || 1632 ||
[Analyze grammar]

pṛthivyāṃ dakṣiṇo hasto mahāyogī mahāmanāḥ || 1633 ||
[Analyze grammar]

saiṣā chāyā śaśībhūtā śaśimaṇḍalamāviśat || 1634 ||
[Analyze grammar]

aliṅgā pṛthivīliṅgādadbhutādakṣayā divi || 1635 ||
[Analyze grammar]

aṅgāṅgānyupagṛhyaiva tapaścarati niścayāt || 1636 ||
[Analyze grammar]

prokṣya pādau tu satalau pṛthvī vācyamupāgatā || 1637 ||
[Analyze grammar]

sūryārcibhiḥ pīyamānādākṣipyati mahītalāt || 1638 ||
[Analyze grammar]

mahīmivāmbuvasanā yugānte viṣṇutejasā || 1639 ||
[Analyze grammar]

rarāja sūryaraśmībhirvyatiṣiktā mahānadī || 1640 ||
[Analyze grammar]

sphāṭikeva śūbhā yaiṣā kāñcanairdhātubhirvṛtā || 1641 ||
[Analyze grammar]

ādityena samādattā raśmitejobhisaṃbhavaiḥ || 1642 ||
[Analyze grammar]

maṇḍalāntargatā devī cakṣuṣā nopalabhyate || 1643 ||
[Analyze grammar]

raśmibhiḥ punaruttīrṇā tato yogena dhāvati || 1644 ||
[Analyze grammar]

ākāśagaṅgā saṃvṛttā vipulairambuvigrahaiḥ || 1645 ||
[Analyze grammar]

śītacchāyaiśca tarubhirlatābhiśca sugandhibhiḥ || 1646 ||
[Analyze grammar]

padmakhaṇḍaiśca vividhaiḥ śuśubhe divyagandhibhiḥ || 1647 ||
[Analyze grammar]

kāñcanāpīḍajaghanā sphāṭikāntaramekhalā || 1648 ||
[Analyze grammar]

padmareṇubhirāpītā cakravākāvataṃsikā || 1649 ||
[Analyze grammar]

nīlagarbhasukeśāntā puṣpasaṃcayasaṃkulā || 1650 ||
[Analyze grammar]

śobhate pravisarpantī pramadeva vibhūṣitā || 1651 ||
[Analyze grammar]

sakhyā gaṅgā phalaṃ lebhe puṣkareṇa samāhitā || 1652 ||
[Analyze grammar]

sutapā candravihitā lokānāṃ dhāraṇe ratā || 1653 ||
[Analyze grammar]

sarasvatī svarairvyaktairadhīte brahmavādinī || 1654 ||
[Analyze grammar]

pṛṣṭhātprayātā śailendre mandare mandagāminī || 1655 ||
[Analyze grammar]

ṛgādyāṃścaturo vedānpādaiścaturbhirāvṛtān || 1656 ||
[Analyze grammar]

yajurbhiḥ sāmabhiścaiva grathitāñchikṣayā tathā || 1657 ||
[Analyze grammar]

ṛṣibhirjvalanaprakhyaistapasā dagdhakilbiṣaiḥ || 1658 ||
[Analyze grammar]

supārśvasya gireḥ pāde paridāyaiḥ sudāruṇaiḥ || 1659 ||
[Analyze grammar]

nisvanaṃ sarvabhūtāni niyamena ca me śṛṇu || 1660 ||
[Analyze grammar]

mandarāgre visarpantaṃ jagatkṛsnamatīndriyam || 1661 ||
[Analyze grammar]

virāmaniyame prāpte tūṣṇīṃbhūtā babhūva ha || 1662 ||
[Analyze grammar]

na vācamīrayeddevī niyamātsatyavādinī || 1663 ||
[Analyze grammar]

atha bhūtāni sarvāṇi tūṣṇīṃbhūtāni sarvaśaḥ || 1664 ||
[Analyze grammar]

na śekurabhidhānārthaṃ vyāhartuṃ vadanairbalāt || 1665 ||
[Analyze grammar]

vibhajya yogaṃ manasā sarvabhūteṣvanugraham || 1666 ||
[Analyze grammar]

sarasvatī svarayutā vyājahāra mahāsvanam || 1667 ||
[Analyze grammar]

sarasvatyā samāyuktāṃ śikṣāṃ gṛhṇanti dehinaḥ || 1668 ||
[Analyze grammar]

tasminnevātha te sarve gānaṃ gāyanti śikṣayā || 1669 ||
[Analyze grammar]

ādityā vasavo rudrā marutaścāśvibhiḥ saha || 1670 ||
[Analyze grammar]

jaṭilāścīravasanā muñjamekhaladhāriṇaḥ || 1671 ||
[Analyze grammar]

gandharvāḥ kiṃnarāścaiva sanāgāḥ saha cāmbhasaḥ || 1672 ||
[Analyze grammar]

gandharvāścīravasanāḥ kiṃnarāścaiva sarvaśaḥ || 1672 ||
[Analyze grammar]

tapaścaranti sahitāḥ puṣkareṣu manīṣiṇaḥ || 1673 ||
[Analyze grammar]

api kīṭapataṃgaiśca saha sarvaiḥ sarīsṛpaiḥ || 1674 ||
[Analyze grammar]

śoṣayanti śarīrāṇi tapasogreṇa yatnataḥ || 1675 ||
[Analyze grammar]

viṣṇurviṣṇutvamāpanno dehāntaraṃ visṛṣṭavān || 1676 ||
[Analyze grammar]

saṃrakṣati mahāyogī sarvāṃstān sahacāriṇaḥ || 1677 ||
[Analyze grammar]

puṣkare ramate viṣṇurviṣṇureva dvidhā kṛtaḥ || 1678 ||
[Analyze grammar]

dīpyamānaḥ svatejobhirvidhūma iva pāvakaḥ || 1679 ||
[Analyze grammar]

so'gnirmanaḥsamudbhūtaḥ pṛthivīṃ tāpayanniva || 1680 ||
[Analyze grammar]

pradhāvati samaṃ tena maṇḍalaṃ daśayojanam || 1681 ||
[Analyze grammar]

virarājārcibhirdīptaiḥ pṛṣṭhataścāvalambibhiḥ || 1682 ||
[Analyze grammar]

vistīrṇaparṇavibhavairmayūkhairiva dīpitaḥ || 1683 ||
[Analyze grammar]

tasyāgnervisphuliṅgānāṃ na śekurlaṅghane ratāḥ || 1684 ||
[Analyze grammar]

viprakīrṇasya bahudhā maryādāmiva bhāskaraḥ || 1685 ||
[Analyze grammar]

so'gnirdīpya vibhajyāṃśūnvidhūma iva pāvakaḥ || 1686 ||
[Analyze grammar]

ṛtvigbhirjvalanaprakhyairvikrīyata ivādhvare || 1687 ||
[Analyze grammar]

so'gnirdhūmagatastatra tiṣṭhate vipulastadā || 1688 ||
[Analyze grammar]

yāvadviṣṇuḥ kramaprāpto niyamasya samāpanāt || 1689 ||
[Analyze grammar]

rakṣāṃ kṛtvā na taṃ vidyādviṣṇurviṣṇuparākramaḥ || 1690 ||
[Analyze grammar]

bhūtvā śataśarīro vai nāgo bālāhako'bhavat || 1691 ||
[Analyze grammar]

tamagnimātmasaṃsṛṣṭaṃ lelihānaṃ mahāmatiḥ || 1692 ||
[Analyze grammar]

atipravṛddhaṃ tejobhirbhūtānāṃ hitakāmyayā || 1693 ||
[Analyze grammar]

vāriṇā sukhaśītena prāṇināṃ prāṇavardhanaḥ || 1694 ||
[Analyze grammar]

nyaṣiñcaddahanaṃ tatra nāgo bālāhakastadā || 1695 ||
[Analyze grammar]

tataḥ siddhagaṇairjuṣṭaḥ puṣkare tapyate tapaḥ || 1696 ||
[Analyze grammar]

saṃhṛtya manasātmānaṃ mahāyogī mahābalaḥ || 1697 ||
[Analyze grammar]

saṃhṛtya pādagātraṇi mano mūrdhni vidhārayan || 1698 ||
[Analyze grammar]

acalaṃ sthānamāsādya tūṣṇīṃbhūto babhūva ha || 1699 ||
[Analyze grammar]

eṣa dharmo hi dharmāṇāṃ nopadhānavikalpitaḥ || 1700 ||
[Analyze grammar]

hitaḥ sarveṣu bhūteṣu iha cāmutra cobhayoḥ || 1701 ||
[Analyze grammar]

atha daityā hatāstatra samāgamyodyatāyudhāḥ || 1702 ||
[Analyze grammar]

māyāprāptairbahuvidhairnagarairabhisaṃvṛtāḥ || 1703 ||
[Analyze grammar]

agniṃ daityāḥ parvatāgrairabhighnanti paraṃtapa || 1704 ||
[Analyze grammar]

jvalantaṃ jvalanaprakhyā mahākāyā mahābalāḥ || 1705 ||
[Analyze grammar]

meghībhūtāśca māyābhirvarṣanti baladarpitāḥ || 1706 ||
[Analyze grammar]

tasminnevāgnisaṃghāte saṃghātaṃ tanmahābalam || 1707 ||
[Analyze grammar]

te śailāstvarciṣā dagdhāḥ śataśo'tha sahasraśaḥ || 1708 ||
[Analyze grammar]

yugante prabhurādityaḥ prajā iva didhakṣivān || 1709 ||
[Analyze grammar]

na śekuragniṃ daityāste māyābhimukhamudyatam || 1710 ||
[Analyze grammar]

ādityamiva dīpyantaṃ nabhaḥ sūryodaye yathā || 1711 ||
[Analyze grammar]

vihatairudyamaiḥ sarvairdaityā bhagnaparākramāḥ || 1712 ||
[Analyze grammar]

gandhamādanamāsādya niṣaṇṇā girirmūrdhani || 1713 ||
[Analyze grammar]

sa cāgnirvaiṣṇave loke vidyudbhiriva saṃgataḥ || 1714 ||
[Analyze grammar]

antarikṣacarāndaityānnirdahanvicarandivi || 1715 ||
[Analyze grammar]

nāgo bālāhakaścaiva meghaiḥ saṃghātamāgataḥ || 1716 ||
[Analyze grammar]

mumoca salilaṃ bhūmau parjanya iva vṛṣṭimān || 1717 ||
[Analyze grammar]

mantraiḥ saṃcodito nāgo dvijebhyo vadanodgataiḥ || 1718 ||
[Analyze grammar]

juhuvurmantravidhinā brāhmaṇā mantracoditāḥ || 1718 ||
[Analyze grammar]

haviṣā mantrapūtena yathā vai vidhireva ca || 1718 ||
[Analyze grammar]

mumoca toyasaṃghātaṃ mānayanviprajaṃ janam || 1719 ||
[Analyze grammar]

janamejaya uvāca saṃyujya tapasā devāḥ kimakurvaṃstataḥ param || 1720 ||
[Analyze grammar]

na hi tadvidyate loke tapasā yanna labhyate || 1721 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha dīkṣāṃ samāsthāya sarve viṣṇumayā gaṇāḥ || 1722 ||
[Analyze grammar]

puṣkarādagnimuddhatya praṇīya ca yathāvidhi || 1723 ||
[Analyze grammar]

juhuvurmantravidhinā brāhmaṇā mantracoditāḥ || 1724 ||
[Analyze grammar]

haviṣā mantrapūtena yathā vai vidhireva ca || 1725 ||
[Analyze grammar]

sa cāgnirvidhivattatra vardhate brahmatejasā || 1726 ||
[Analyze grammar]

tejobhirbahulībhūtaḥ prabhuḥ puruṣavigrahaḥ || 1727 ||
[Analyze grammar]

brahmadaṇḍa iti khyāto vapuṣā nirdahanniva || 1728 ||
[Analyze grammar]

divyarūpapraharaṇo hyasicarmadhanurdharaḥ || 1729 ||
[Analyze grammar]

gadī ca lāṅgalī cakrī śarī carmī paraśvadhī || 1730 ||
[Analyze grammar]

śūlī vajrī khaḍgapāṇiḥ śaktimānvarakārmukī || 1731 ||
[Analyze grammar]

viṣṇuścakradharaḥ khaḍgī musalī lāṅgalāyudhaḥ || 1732 ||
[Analyze grammar]

naro lāṅgalamālambya musalaṃ ca mahābalaḥ || 1733 ||
[Analyze grammar]

vajramindrastapoyogācchataparvāṇamākṣipat || 1734 ||
[Analyze grammar]

rudraḥ śūlaṃ pinākaṃ ca manasādhārayatprabhuḥ || 1735 ||
[Analyze grammar]

mṛtyurdaṇḍaṃ sapāśaṃ ca kālaḥ śaktimagṛhṇata || 1736 ||
[Analyze grammar]

jagrāha paraśuṃ tvaṣṭā kuberaśca paraśvadham || 1737 ||
[Analyze grammar]

nirvikāraiḥ samāyuktāḥ śataśo'tha sahasraśaḥ || 1738 ||
[Analyze grammar]

viśvakarmā ca tvaṣṭā ca cakrāte hyāyudhāni tu || 1739 ||
[Analyze grammar]

indrāyāgnī rathaṃ prādātsūryāya ca pratāpine || 1740 ||
[Analyze grammar]

paramātmā dadau viṣṇū rudrāya ca mahātmane || 1741 ||
[Analyze grammar]

chandobhireva tvaṣṭā tu sa cakārātha vāhinīm || 1742 ||
[Analyze grammar]

viśvakarmā vimānāni cakāra bahubhiḥ kramaiḥ || 1743 ||
[Analyze grammar]

śarīrāṃśaṃ samuddhṛtya viṣṇuḥ satyaparākramaḥ || 1744 ||
[Analyze grammar]

puṣkarātparvaṇi ghanānpṛtanārthaṃ prakalpayat || 1745 ||
[Analyze grammar]

dyāṃ caiva sūryaṝkṣāṇāṃ tvarayā samakalpayat || 1746 ||
[Analyze grammar]

yayābhiyujya saṃgrāme śatruṃ nirbibhide raṇe || 1747 ||
[Analyze grammar]

sa taṃ daṇḍaṃ samucitaṃ nirvikāraṃ samāhitam || 1748 ||
[Analyze grammar]

brahmā jagrāha vidhinā antardhānagataḥ prabhuḥ || 1749 ||
[Analyze grammar]

svaiḥ prabhāvaiśca bahudhā so'stragrāmaṃ caturvidham || 1750 ||
[Analyze grammar]

aindramāgneyavāyavyaṃ raudraṃ raudreṇa varcasā || 1751 ||
[Analyze grammar]

ebhirvikāraiḥ saṃyuktā diteḥ putrā mahābalāḥ || 1752 ||
[Analyze grammar]

tapasā śikṣayā caiva astraiḥ praharaṇaistathā || 1753 ||
[Analyze grammar]

balena caturaṅgeṇa vīryeṇa ca samāhitāḥ || 1754 ||
[Analyze grammar]

apradhṛṣyā raṇe sarve kṣaṇenaivābhavaṃstadā || 1755 ||
[Analyze grammar]

te vihāya guhāmadhye sabhāṇḍopaskare rathe || 1756 ||
[Analyze grammar]

mandarasya gireḥ pāde vicerurvasudhātale || 1757 ||
[Analyze grammar]

caturaṅgaṃ balaṃ sarvaṃ saṃhṛtya tamasaḥ prabhuḥ || 1758 ||
[Analyze grammar]

viṣṇureva mahāyogī cacāra vasudhātale || 1759 ||
[Analyze grammar]

bhūyo'nyattapa āseduścaranto brāhmaṇaiḥ saha || 1760 ||
[Analyze grammar]

taiśca sarvaiḥ suragaṇaiścarmacīranivāsibhiḥ || 1761 ||
[Analyze grammar]

janamejaya uvāca brahman khile vartamāne nirmaryāde mahāgrahe || 1762 ||
[Analyze grammar]

avināśe ca bhūtānāṃ kathamāsanprajāstadā || 1763 ||
[Analyze grammar]

vaiśaṃpāyana uvāca abhyaṣiñcatpṛthuṃ vainyaṃ purā rājye prajāpatiḥ || 1764 ||
[Analyze grammar]

pṛthuṃ vainyaṃ prajāpālamabhyaṣiñcatprajāpatiḥ || 1764 ||
[Analyze grammar]

rājyāya ṛṣibhiḥ sārdhaṃ prajādharmaparāyaṇaḥ || 1765 ||
[Analyze grammar]

eṣa vaḥ paramo rājā anurāgādajāyata || 1766 ||
[Analyze grammar]

tretāyāṃ saṃpravṛttāyāmanyonyamanujalpire || 1767 ||
[Analyze grammar]

eṣa no vṛttidātā ca śilpānāṃ ca samarpitā || 1768 ||
[Analyze grammar]

nirmātā sarvabhūtānāṃ satyaprāptena karmaṇā || 1769 ||
[Analyze grammar]

etasminnantare devā gandhamādanasānuṣu || 1770 ||
[Analyze grammar]

bahubhirniyamaiḥ śrāntā niṣaṇṇā girisānuṣu || 1771 ||
[Analyze grammar]

atha gandhaṃ samāsādya samantāddevadānavāḥ || 1772 ||
[Analyze grammar]

mādhave samaye prāpte tena gandhena darpitāḥ || 1773 ||
[Analyze grammar]

puṣpamātrasya yadvīryaṃ mārutena visarpitam || 1774 ||
[Analyze grammar]

manogrāhi sukhaṃ sarvaṃ pārthivaṃ gandhamuttamam || 1775 ||
[Analyze grammar]

te daityāstena gandhena kiṃcidvismayamāgatāḥ || 1776 ||
[Analyze grammar]

prasannamanaso bhūtvā paraṃ saukhyamupāgatāḥ || 1777 ||
[Analyze grammar]

ūcuśca sahitāḥ sarve tena gandhena darpitāḥ || 1778 ||
[Analyze grammar]

puṣpamātrasya yadvīryaṃ kiṃ tasya phalato bhavet || 1779 ||
[Analyze grammar]

anumānena vijñeyā vividhāḥ karmabuddhayaḥ || 1780 ||
[Analyze grammar]

śubhāścaivāśubhāścaiva buddhiprāṇena dehinām || 1781 ||
[Analyze grammar]

tasmādvayaṃ payomadhye oṣadhīrnirmathāmahe || 1782 ||
[Analyze grammar]

mandareṇa viśālena balinā kāmarūpiṇā || 1783 ||
[Analyze grammar]

samudramabhisaṃrambhānmathnīmaḥ somajaṃ jalam || 1784 ||
[Analyze grammar]

pītvā ca sahitāḥ sarve prasthitāḥ kāmarūpiṇaḥ || 1785 ||
[Analyze grammar]

viṣṇurevāgraṇīsteṣāṃ bhaviṣyati mahābalaḥ || 1786 ||
[Analyze grammar]

divaṃ ca vasudhāṃ caiva bhokṣyāmaḥ saha śatrubhīḥ || 1787 ||
[Analyze grammar]

samūlapatraśākhāśca sapuṣpāḥ sapalāśinaḥ || 1788 ||
[Analyze grammar]

sarvagrahāṃśca gṛhṇīmaḥ sudhāṃ ca vasudhātale || 1789 ||
[Analyze grammar]

uddhṛtya giripādebhyo gandhamādanasānujam || 1790 ||
[Analyze grammar]

prabhāṣya vacanaṃ devā mandarasya prakampane || 1791 ||
[Analyze grammar]

samuddhartuṃ pradhāvanti kampayanti sma medinīm || 1792 ||
[Analyze grammar]

niścayena mahāvīryā bāhubhiḥ pariṇāhayan || 1793 ||
[Analyze grammar]

na śekuste samuddhartuṃ śailendraṃ danuvaṃśajāḥ || 1794 ||
[Analyze grammar]

nipeturjānubhirjuṣṭā vipule parvatāntare || 1795 ||
[Analyze grammar]

samādhāyātmanātmānaṃ tapasā dagdhakilbiṣāḥ || 1796 ||
[Analyze grammar]

pitāmahaṃ prapadyanta śirobhiḥ kāmarūpiṇaḥ || 1797 ||
[Analyze grammar]

teṣāṃ manobhilaṣitaṃ brahmā sarvatrago vaśī || 1798 ||
[Analyze grammar]

jñātvā bahuvidhairvākyairvyājahāra sarasvatīm || 1799 ||
[Analyze grammar]

aśarīrāṃ śarīrasthāṃ parayā varṇasaṃpadā || 1800 ||
[Analyze grammar]

sarvalokapatirbrahmā lokānāṃ hitakāmyayā || 1801 ||
[Analyze grammar]

ādityairvasubhiścaiva rudraiśca samarudgaṇaiḥ || 1802 ||
[Analyze grammar]

devairyakṣaiḥ sagandharvaiḥ kiṃnaraiśca pragāthibhiḥ || 1803 ||
[Analyze grammar]

sametya sahitaiḥ sarvaiḥ śakya uddharituṃ giriḥ || 1804 ||
[Analyze grammar]

amṛtārthe mahātejā dhātubhiḥ samarañjitaḥ || 1805 ||
[Analyze grammar]

surāsuragaṇāḥ sarve samutpāṭya mahāgirim || 1806 ||
[Analyze grammar]

hastārūḍhāḥ prapaśyanti vīrudho himavadrasam || 1807 ||
[Analyze grammar]

etacchrutvā ca vacanaṃ sarveṣāmantike tadā || 1808 ||
[Analyze grammar]

daiteyā bāhubalino manobhirvāgbhireva ca || 1809 ||
[Analyze grammar]

vikrīḍabhūtā vasudhā babhūva lavaṇāmbhasaḥ || 1810 ||
[Analyze grammar]

na ca kecitpibantyanye devā naiva ca dānavāḥ || 1810 ||
[Analyze grammar]

yatra puṣkaraṃ vinyastaṃ sahitairdevadānavaiḥ || 1811 ||
[Analyze grammar]

surāsuragaṇāḥ sarve sahitā lavaṇāmbhasaḥ || 1812 ||
[Analyze grammar]

mandaraṃ puṣkaraṃ kṛtvā netraṃ vāsukimeva ca || 1813 ||
[Analyze grammar]

kūrmapṛṣṭaṃ tataḥ prāpya mandaraṃ nyastavāṃstadā || 1813 ||
[Analyze grammar]

viṣṇureva mahābāhuḥ parvataṃ yantravattataḥ || 1813 ||
[Analyze grammar]

tato mathitumārebhe devadaityasamāgame || 1813 ||
[Analyze grammar]

yataḥ pucchaṃ tato devā asurā mastake sthitāḥ || 1813 ||
[Analyze grammar]

etasya ha saniśvāsā ukṣitā asurāstadā || 1813 ||
[Analyze grammar]

samāḥ sahasraṃ mathitaṃ jalamoṣadhibhiḥ saha || 1814 ||
[Analyze grammar]

kṣīrabhūtaṃ samāyogādamṛtaṃ samapadyata || 1815 ||
[Analyze grammar]

kṣīrāddadhnaḥ samabhavannavanītaṃ samuddhṛtam || 1815 ||
[Analyze grammar]

mathyamāne tatastasya samutpattiḥ krameṇa saḥ || 1815 ||
[Analyze grammar]

ucaiśravāstathāśvaśca airāvatamanantaram || 1815 ||
[Analyze grammar]

tato lakṣmīḥ samudbhūtā viṣṇuvakṣaḥsthalāśrayā || 1815 ||
[Analyze grammar]

tato dhanvantarirdeva udbhūtaḥ kalaśānvitaḥ || 1815 ||
[Analyze grammar]

kalaśāttatsamudbhūtamamṛtaṃ tatra dṛṣṭavān || 1815 ||
[Analyze grammar]

tajjahrurasurāḥ pūrvamākrāntā lobhamanyunā || 1816 ||
[Analyze grammar]

tadā paścājjahrurdevāḥ kāmatejobalānvitāḥ || 1817 ||
[Analyze grammar]

dhanvataristathā madyaṃ śrīrdevī kaustubho maṇiḥ || 1817 ||
[Analyze grammar]

śaśāṅko vimalaścāpi samuttasthuḥ samantataḥ || 1818 ||
[Analyze grammar]

uccaiḥśravā hayo ramyaḥ pīyūṣaṃ tadanantaram || 1819 ||
[Analyze grammar]

paścāddevāstadādātumudyatā rāhumabruvan || 1820 ||
[Analyze grammar]

dṛṣṭvā daityaṃ sthitaṃ pātuṃ madhye taṃ rāhumavyayam || 1820 ||
[Analyze grammar]

na tu kecitpibantyete daityā naiva ca dānavāḥ || 1821 ||
[Analyze grammar]

cicchedātha hariḥ saṃkhye rāhoścakreṇa kaṃ tadā || 1822 ||
[Analyze grammar]

anirbhuktaṃ pitṛgaṇairmunibhiśca sanātanaiḥ || 1823 ||
[Analyze grammar]

tandrihastādamṛtaṃ jahāra pṛthivī svayam || 1824 ||
[Analyze grammar]

jahārāntargatā devī brahmavākyapracoditā || 1825 ||
[Analyze grammar]

janamejaya uvāca nihate daityasaṃghāte viṣṇoścātiparākrame || 1826 ||
[Analyze grammar]

daiteyā dānaveyāśca kimicchanti parākramāt || 1827 ||
[Analyze grammar]

vaiśaṃpāyana uvāca dānavā rājyamicchanti parākramya mahābalāḥ || 1828 ||
[Analyze grammar]

tapa icchanti sahitā devāḥ satyaparākramāḥ || 1829 ||
[Analyze grammar]

atha kālasya mahato hiraṇyakaśipustadā || 1830 ||
[Analyze grammar]

yajate brahmaṇaḥ kṣetre prāptaiśvaryaḥ sa kāmadaḥ || 1831 ||
[Analyze grammar]

yajedbahusuvarṇena rājasūyena pārthivaḥ || 1832 ||
[Analyze grammar]

kratunā dānavaśreṣṭho vasudhāyāṃ mahābalaḥ || 1833 ||
[Analyze grammar]

gaṅgāyamunayormadhye yadabhūdvipulaṃ tapaḥ || 1834 ||
[Analyze grammar]

sameyustatra sahitā yajamāne mahāsure || 1835 ||
[Analyze grammar]

brāhmaṇā vedavidvāṃso mahāvrataparāyaṇāḥ || 1836 ||
[Analyze grammar]

yatayaścāpare siddhā yogadharmeṇa bhārata || 1837 ||
[Analyze grammar]

munayo vālakhilyāśca dhanyā dharmeṇa śodhitāḥ || 1838 ||
[Analyze grammar]

bahavo hi dvijā mukhyā nityaṃ dharmaparāyaṇāḥ || 1839 ||
[Analyze grammar]

ṛṣayaśca mahābhāgā vipraiḥ pūjyāḥ sahasraśaḥ || 1840 ||
[Analyze grammar]

vipulai ratnavibhavairhriyamāṇaistatastataḥ || 1841 ||
[Analyze grammar]

śukrastu saha putreṇa daityaṃ yājayate prabhuḥ || 1842 ||
[Analyze grammar]

hiraṇyakaśipurmadhye gaṇānāṃ jvalanaprabhaḥ || 1843 ||
[Analyze grammar]

hiraṇyakaśipuścaiva vyājahāra sarasvatīm || 1844 ||
[Analyze grammar]

kāmādvaraṃ dadānīti tadvai saṃpratipadyatām || 1845 ||
[Analyze grammar]

viṣṇurvāmanarūpeṇa bhikṣāṃ tāṃ pratyagṛhṇata || 1846 ||
[Analyze grammar]

hiraṇyakaśiporhastāddve pade padameva ca || 1847 ||
[Analyze grammar]

tataḥ kramitumārebhe viṣṇuḥ satyaparākramaḥ || 1848 ||
[Analyze grammar]

trīṃl lokāṃstripadaiḥ krāntvā divyaṃ vapuradhārayat || 1849 ||
[Analyze grammar]

hṛtarājyāśca daiteyāḥ pātālavivaraṃ yayuḥ || 1850 ||
[Analyze grammar]

sasainyagaṇasaṃbaddhāḥ saprāsāḥ sāsitomarāḥ || 1851 ||
[Analyze grammar]

sayantralaguḍāścaiva sapatākārathadhvajāḥ || 1852 ||
[Analyze grammar]

sacarmavarmakośāśca sāyudhāḥ saparaśvadhāḥ || 1853 ||
[Analyze grammar]

tathendraviṣṇusahitāḥ sadyaste'bhyutthitā gaṇāḥ || 1854 ||
[Analyze grammar]

abhyaṣiñcanpramuditā lokānāmadhipaṃ surāḥ || 1855 ||
[Analyze grammar]

sa tān svadhāmṛtenāśu pitṝnvai samatarpayat || 1856 ||
[Analyze grammar]

brahmā tadamṛtaṃ divyaṃ mahendrāya prayacchati || 1857 ||
[Analyze grammar]

akṣayaścāvyayaścaiva saṃvṛtastena karmaṇā || 1858 ||
[Analyze grammar]

tataḥ śaṅkhamupadhmāsīddviṣatāṃ lomaharṣaṇam || 1859 ||
[Analyze grammar]

pitāmahakarodbhūtaṃ janitre prathame pade || 1860 ||
[Analyze grammar]

taṃ śrutvā śaṅkhaśabdaṃ tu trayo lokāḥ samāhitāḥ || 1861 ||
[Analyze grammar]

nirvṛtiṃ paramāṃ prāptā indraṃ nāthamavāpya ca || 1862 ||
[Analyze grammar]

sarvaiḥ praharaṇaiścaiva saṃyuktā vahnisaṃbhavaiḥ || 1863 ||
[Analyze grammar]

mandarāgreṣu vihatairjvaladbhiriva pāvakaiḥ || 1864 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato mahati vṛttānte sthite rājye mahodaye || 1865 ||
[Analyze grammar]

devānāṃ mānuṣāṇāṃ ca sahavāso'bhavattadā || 1866 ||
[Analyze grammar]

ekataḥ samadhīyante sahitāḥ prarudanti ca || 1867 ||
[Analyze grammar]

ekato vedaghoṣāṃśca pravadanti mahārṣayaḥ || 1867 ||
[Analyze grammar]

svayaṃ ca bhāgaṃ gṛhṇanti yajñakarmaṇi bhārata || 1868 ||
[Analyze grammar]

prācetasaṃ tato dakṣaṃ dīkṣitvā vai bṛhaspatiḥ || 1869 ||
[Analyze grammar]

vājimedhāya bhagavānṛṣibhiḥ parivāritaḥ || 1870 ||
[Analyze grammar]

tasminpaitāmahe yajñe dakṣasya viditātmanaḥ || 1871 ||
[Analyze grammar]

śāmitramakarod rudro bhāgārthe saha nandinā || 1872 ||
[Analyze grammar]

rudrasyaiva hi tad rūpaṃ dvidhābhūtaṃ tadīpsayā || 1873 ||
[Analyze grammar]

jātaḥ paramadharmātmā nandī puruṣavigrahaḥ || 1874 ||
[Analyze grammar]

tena yogena rājendra yattadbrahma sanātanam || 1875 ||
[Analyze grammar]

vihitaṃ satyavacanaistenaiva paramātmanā || 1876 ||
[Analyze grammar]

evaṃbhūto mahādevaḥ śāmitramakarotprabhuḥ || 1876 ||
[Analyze grammar]

evaṃ karmaṇi nirvṛtte vājimedhātmake tadā || 1876 ||
[Analyze grammar]

devāśca bhāgaṃ gṛhṇanti dakṣasya ca mahātmanaḥ || 1876 ||
[Analyze grammar]

tataḥ kruddho mahādevaścāpamudyamya vīryavān || 1876 ||
[Analyze grammar]

nandinā saha bhūtaiśca samuttasthau sabhāntare || 1876 ||
[Analyze grammar]

sarūpaiścāpyarūpaiśca virūpākṣairghaṭodaraiḥ || 1877 ||
[Analyze grammar]

ūrdhvanetrairmahākāyairvikaṭairvāmanaistathā || 1878 ||
[Analyze grammar]

śikhibhirjaṭibhiścaiva tryakṣairvai śaṅkukarṇibhiḥ || 1879 ||
[Analyze grammar]

cīribhiścarmibhiścaiva kūṭamudgarapāṇibhiḥ || 1880 ||
[Analyze grammar]

saghaṇṭācīribhiścaiva muñjamekhaladhāribhiḥ || 1881 ||
[Analyze grammar]

sahasrakaṭakaiścāpi svarṇakuṇḍaladhāribhiḥ || 1882 ||
[Analyze grammar]

saḍiṇḍimaiḥ sabherīkaiḥ samṛdaṅgaiḥ saveṇubhiḥ || 1883 ||
[Analyze grammar]

etaiḥ parivṛto devo makhaṃ taṃ samupārujat || 1884 ||
[Analyze grammar]

saśaṅkhamurajaiścāpi satālatalapāṇibhiḥ || 1885 ||
[Analyze grammar]

ugrāyudhadharo devaḥ sapināka ivāntakaḥ || 1886 ||
[Analyze grammar]

virarājārcibhirdīptairmakhairmakhavatāṃ varaḥ || 1887 ||
[Analyze grammar]

kālāgniriva dīptārcirjagaddagdhumivodyataḥ || 1888 ||
[Analyze grammar]

nandī pinākapāṇiśca jaghnaturmakhamuttamam || 1889 ||
[Analyze grammar]

yugānta iva kālāgniḥ kṣipraṃ dagdhumivodyataḥ || 1890 ||
[Analyze grammar]

yūpamutkṣipya dhāvanti niśācaragaṇāstataḥ || 1891 ||
[Analyze grammar]

trāsayanmunisaṃghāṃśca cīracarmanivāsinaḥ || 1892 ||
[Analyze grammar]

havīṃṣyanye pibantyeva jihvābhistāmralocanāḥ || 1893 ||
[Analyze grammar]

bhakṣayanti paśūnanye rasanāntaiḥ pralambibhiḥ || 1894 ||
[Analyze grammar]

mumucuścāpare yūpānprasabhaṃ praharanti ca || 1895 ||
[Analyze grammar]

vahnimanye prasiñcanti vāribhiḥ prahasanti ca || 1896 ||
[Analyze grammar]

somamanye jahuḥ kecinnetraistāmrajapopamaiḥ || 1897 ||
[Analyze grammar]

darbhān kecidvilumpanti hastaiḥ padmadalaprabhaiḥ || 1898 ||
[Analyze grammar]

babhañjire ca śālāgrān kalaśāṃścāpaviddhire || 1899 ||
[Analyze grammar]

cicchiduḥ kāñcanānvṛkṣāñchobhārthamupakalpitān || 1900 ||
[Analyze grammar]

bibhiduścaiva bāṇaiśca mumucuśca hiraṇmayān || 1901 ||
[Analyze grammar]

lulupuścaiva pātrāṇi mamanthuścāraṇīmatha || 1902 ||
[Analyze grammar]

ārujaṃścaiva prāgvaṃśāṃl lulupuśca samāhitāḥ || 1903 ||
[Analyze grammar]

cakhādire puroḍāśānnakhāgraiśca cakartire || 1904 ||
[Analyze grammar]

evaṃ divā ca rātrau ca bhidyamāno mahāmakhaḥ || 1905 ||
[Analyze grammar]

cukrośa ca mahānādānbhidyamāna ivārṇavaḥ || 1906 ||
[Analyze grammar]

dhanuḥ saśaramādāya pūrvadattaṃ svayaṃbhuvā || 1907 ||
[Analyze grammar]

kṛtaṃ kīcakaveṇubhyāṃ saśaraṃ sumahadbalam || 1908 ||
[Analyze grammar]

pratigṛhya mahādevaḥ sa śare samayojayat || 1909 ||
[Analyze grammar]

dhanurvigṛhya jānubhyāṃ jaghāna sa mahākratum || 1910 ||
[Analyze grammar]

sa viddhastena bāṇena khaṃ samutpatitaḥ kratuḥ || 1911 ||
[Analyze grammar]

mṛgo bhūtvā nardamāno brahmāṇamupadhāvati || 1912 ||
[Analyze grammar]

śareṇābhihatastrāṇaṃ na lebhe praśamaṃ bhuvi || 1913 ||
[Analyze grammar]

śaraṇārthī hyahaṃ prāptaḥ śareṇāntargatena ca || 1914 ||
[Analyze grammar]

tamuvāca mṛgaṃ brahmā śubhaṃ sānunayaṃ vacaḥ || 1915 ||
[Analyze grammar]

svareṇottamavīryeṇa gambhīreṇa subhāṣiṇā || 1916 ||
[Analyze grammar]

evaṃrūpo nabhasi tvaṃ bhaviṣyasi mahāmṛga || 1917 ||
[Analyze grammar]

vijitaśca triparveṇa śareṇānataparvaṇā || 1918 ||
[Analyze grammar]

tiṣṭhannakṣatraśirasi saha rudreṇa nityaśaḥ || 1919 ||
[Analyze grammar]

somena saha saṃyukto hyakṣayeṇāvyayena ca || 1920 ||
[Analyze grammar]

divi saṃcārabhūtaśca dhruvaścaiva mahādhruvaḥ || 1921 ||
[Analyze grammar]

jyotiṣāṃ jyotibhūtastvaṃ dhruvaścaiva mahādhruvaḥ || 1922 ||
[Analyze grammar]

yaccaitad rudhiraṃ divyaṃ kṣatātsamabhiniḥsṛtam || 1923 ||
[Analyze grammar]

nabhasyutpatitaṃ caiva pravegena pradhāvataḥ || 1924 ||
[Analyze grammar]

kṣatajaṃ bahuvarṇaṃ ca kṣetramaṇḍalasaṃjñitam || 1925 ||
[Analyze grammar]

nimittabhūtaṃ bhūtānāṃ varṣe varṣapradaṃ tathā || 1926 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ ca bhūtānāṃ darśane saṃpravartate || 1927 ||
[Analyze grammar]

indriyaśravaṇāccaiva nabhasīndrāyudho'bhavat || 1928 ||
[Analyze grammar]

cakṣuṣī mānuṣe rājanvismayātsamavekṣitum || 1929 ||
[Analyze grammar]

adbhutaṃ bahucitraṃ ca manasā saṃprakalpitam || 1930 ||
[Analyze grammar]

na tu rātrau pradṛśyeta khe tu savraṇasaṃjñitam || 1931 ||
[Analyze grammar]

dinasyaiva sadā tvagre mahatkāryaṃ pradṛśyate || 1932 ||
[Analyze grammar]

bhūmāveva samuttiṣṭhedākāśe pravilīyate || 1933 ||
[Analyze grammar]

śataśaśca samaṃ sarve pradhāvanti pracetasaḥ || 1934 ||
[Analyze grammar]

bhayād rudrasya mahato dhanvino bāṇapāṇayaḥ || 1935 ||
[Analyze grammar]

nandī rudragaṇaiḥ sārdhaṃ pinākī samatiṣṭhata || 1936 ||
[Analyze grammar]

yugāntakāle jvalito brahmadaṇḍa ivodyataḥ || 1937 ||
[Analyze grammar]

viṣṇuḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ || 1938 ||
[Analyze grammar]

prātiṣṭhata mahābāhuḥ pāṇinā cakramādadhat || 1939 ||
[Analyze grammar]

gadāṃ saghaṇṭāmanyena khaḍgamanyena pāṇinā || 1940 ||
[Analyze grammar]

pragṛhyāpyagrato'tiṣṭhad rudrāyodyatapāṇaye || 1941 ||
[Analyze grammar]

tataḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ || 1942 ||
[Analyze grammar]

śaṅkhaṃ cāpratimaṃ loke śarāṃśca nataparvaṇaḥ || 1943 ||
[Analyze grammar]

viṣṇuragre sthito bhāti sabalaḥ saṃhatāñjaliḥ || 1944 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇaḥ sacandra iva toyadaḥ || 1945 ||
[Analyze grammar]

ādityā vasavaścaiva divyaiḥ praharaṇaiḥ saha || 1946 ||
[Analyze grammar]

viṣṇumevābhitaḥ sarve tiṣṭhanti jvalanaprabhāḥ || 1947 ||
[Analyze grammar]

marutaścaiva viśve ca rudramevābhipedire || 1948 ||
[Analyze grammar]

gandharvakiṃnarāścaiva nāgā yakṣāḥ sapannagāḥ || 1949 ||
[Analyze grammar]

ṛṣayo nyastadaṇḍāśca ubhayoḥ pakṣayorhitāḥ || 1950 ||
[Analyze grammar]

jvalantaḥ śāntaye nityaṃ lokānāṃ hitakāmyayā || 1951 ||
[Analyze grammar]

rudraḥ śareṇābhyahanadviṣṇumevāgraṇī raṇe || 1952 ||
[Analyze grammar]

hṛdi sarvāṅgasaṃdhīṣu tīkṣṇāgreṇa supatriṇā || 1953 ||
[Analyze grammar]

na cakampe tadā viṣṇuḥ sarvātmā sarvasaṃbhavaḥ || 1954 ||
[Analyze grammar]

na ca roṣamanā nityaṃ vṛtaḥ sarvaiḥ ṣaḍindriyaiḥ || 1955 ||
[Analyze grammar]

viṣṇuśca dhanurādāya śareṇa samayojayat || 1956 ||
[Analyze grammar]

jatrudeśe mumocāśu brahmadaṇḍamivodyatam || 1957 ||
[Analyze grammar]

sa viddhastena bāṇena mahādevo na kampate || 1958 ||
[Analyze grammar]

vajreṇeva mahāsaṃdhirmandarasya vicālyate || 1959 ||
[Analyze grammar]

tataḥ prasabhamāplutya rudraṃ viṣṇuḥ sanātanam || 1960 ||
[Analyze grammar]

kaṇṭhe jagrāha bhagavānnīlakaṇṭhastato'bhavat || 1961 ||
[Analyze grammar]

anādinidhano devaḥ kṣamatāṃ bhagavanmama || 1962 ||
[Analyze grammar]

sarvabhūtāgamācāryo mama kartā ca karmaṇām || 1963 ||
[Analyze grammar]

karmaṇāṃ ca prakartā ca vikartā caiva bhārata || 1964 ||
[Analyze grammar]

aroṣatvācca bhūtānāṃ sarvabhūteṣu cottamaḥ || 1965 ||
[Analyze grammar]

svayameva hi yatkarma vidhatte karmayoniṣu || 1966 ||
[Analyze grammar]

asatkarma ca satkarma nidhatte sarvayoniṣu || 1966 ||
[Analyze grammar]

tayoḥ śubhatamo rājan svayameva tathākarot || 1967 ||
[Analyze grammar]

antarikṣācchubhā vācaḥ śrūyante paramādbhutāḥ || 1968 ||
[Analyze grammar]

siddhānāṃ vadanonmuktāḥ sanātana namo'stu te || 1969 ||
[Analyze grammar]

nandī pinākamudyamya balavān rudrasaṃbhavaḥ || 1970 ||
[Analyze grammar]

mūrdhanyabhijaghānājau viṣṇuṃ krodhena mūrchitaḥ || 1971 ||
[Analyze grammar]

tataḥ prahasito viṣṇurnandīṃ dṛṣṭvā surottamaḥ || 1972 ||
[Analyze grammar]

stambhayāmāsa bhagavān sarvabhūtapatirhariḥ || 1973 ||
[Analyze grammar]

viṣṇurbrahmasamo bhūtvā tejasā prajvalanniva || 1974 ||
[Analyze grammar]

kṣamayā ca samāyuktaḥ sthitaḥ sthāṇurivācalaḥ || 1975 ||
[Analyze grammar]

acintyaścāprameyaśca ajeyaścāpyariṃdamaḥ || 1976 ||
[Analyze grammar]

yugāntāgnisamo bhūtvā śāntātmā hariravyayaḥ || 1977 ||
[Analyze grammar]

prasannaḥ kalpayāmāsa bhāgaṃ rudrāya dhīmate || 1978 ||
[Analyze grammar]

viṣṇurdharmaparo nityaṃ tyaktakāmaḥ surarṣabhaḥ || 1979 ||
[Analyze grammar]

viṣṇūnā caiva rājendra sa yajñaḥ saṃdhitaḥ punaḥ || 1980 ||
[Analyze grammar]

yathāpakṣaṃ ca te sarve gaṇā āsanmahīpate || 1981 ||
[Analyze grammar]

tasminyuddhe mahāghore viṣṇo rudrasya caiva ha || 1982 ||
[Analyze grammar]

pakṣaṃ pakṣaṃ bhavad yuddhaṃ dakṣayajñavināśane || 1983 ||
[Analyze grammar]

vināśaścaiva yajñasya tadā loke pratiṣṭhitaḥ || 1984 ||
[Analyze grammar]

sarvabhūteṣu rājendra hito yajñaḥ sanātanaḥ || 1985 ||
[Analyze grammar]

dakṣo yajñaphalaṃ caiva prāptavān sa prajāpatiḥ || 1986 ||
[Analyze grammar]

imāṃ dakṣādhvarāṃ divyāṃ kathāmamitabuddhimān || 1987 ||
[Analyze grammar]

śrāvayed yastu viprebhyaḥ śuciḥ prayatamānasaḥ || 1988 ||
[Analyze grammar]

adhītya sarvamadhyātmaṃ devaloke mahīyate || 1989 ||
[Analyze grammar]

eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ || 1989 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 41

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: