Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 103 - grahagocarādhyāyaḥ [grahagocara-adhyāya]

[English text for this chapter is available]

prāyeṇa sūtreṇa vinākṛtāni prakāśarandhrāṇi cirantanāni |
ratnāni śāstrāṇi ca yojitāni navairguṇairbhūṣayituṃ kṣamāṇi || 1 ||
[Analyze grammar]

prāyeṇa gocaro vyavahāryo'tastatphalāni vakṣyāmi |
nānāvṛttairāryā mukhacapalatvaṃ kṣamadhvaṃ naḥ || 2 ||
[tanno | kṣamantvāryāḥ]
[Analyze grammar]

māṇḍavyagiraṃ śrutvā na madīyā rocate'tha vā naivam |
sādhvī tathā na puṃsāṃ priyā yathā syājjaghanacapalā || 3 ||
[Analyze grammar]

sūryaḥ ṣaṭtridaśasthitastridaśaṣaṭsaptādyagaścandramā jīvaḥ saptanavadvipañcamagato vakrārkajau ṣaṭtrigau |
saumyaḥ ṣaḍdvicaturdaśāṣṭamagataḥ sūrye apyupānte śubhāḥ śukraḥ saptamaṣaḍdaśarkṣasahitaḥ śārdūlavattrāsakṛt || 4 ||
[sarve]
[Analyze grammar]

janmanyāyāsado'rkaḥ kṣapayati vibhavān koṣṭharogādhvadātā vittabhraṃśaṃ dvitīye diśati ca na sukhaṃ vañcanāṃ dṛgrujaṃ ca |
sthānaprāptiṃ tṛtīye dhananicayamudā kalyakṛccārihartā rogāndatte caturthe janayati ca muhuḥ sragdharābhogavighnam || 5 ||
[dhananicayamudākalyakṛc | hantā | dhatte]
[Analyze grammar]

pīḍāḥ syuḥ pañcamasthe savitari bahuśo rogārijanitāḥ ṣaṣṭhe'rko hanti rogān kṣapayati ca ripūcchokāṃśca nudati |
adhvānaṃ saptamastho jaṭharagadabhayaṃ dainyaṃ ca kurute ruktrāsau cāṣṭamasthe bhavati suvadanā na svāpi vanitā || 6 ||
[rukkāsau]
[Analyze grammar]

ravāvāpaddainyaṃ rugiti navame vitta ceṣṭāvirodho jayaṃ prāpnotyugraṃ daśamagṛhage karmasiddhiṃ krameṇa |
jayasthānaṃ mānaṃ vibhavamapi caikādaśe roganāśaṃ suvṛttānāṃ ceṣṭā bhavati saphalā dvādaśe netareṣām || 7 ||
[citta | jayaṃ sthānaṃ]
[Analyze grammar]

śaśī janmanyannapravaraśayanācchādanakaro dvitīye mānārthān glapayati savighnaśca bhavati |
tṛtīye vastrastrīdhanavijaya saukhyāni labhate caturthe'viśvāsaḥ śikhariṇi bhujaṅgena sadṛśaḥ || 8 ||
[mānārthau | nicaya]
[Analyze grammar]

dainyaṃ vyādhiṃ śucamapi śaśī pañcame mārgavighnaṃ ṣaṣṭhe vittaṃ janayati sukhaṃ śatrurogakṣayaṃ ca |
yānaṃ mānaṃ śayanamaśanaṃ saptame vittalābhaṃ mandākrānte phaṇini himagau ca aṣṭame bhīrna kasya || 9 ||
[Analyze grammar]

navamagṛhago bandhodvegaśramodararogakṛddaśamabhavane ca ājñākarmaprasiddhikaraḥ śaśī |
upacayasuhṛtsaṃyogārthapramodamupāntyago vṛṣabhacaritāndoṣānantye karoti ca savyayān || 10 ||
[ante | hi]
[Analyze grammar]

kuje'bhighātaḥ prathame dvitīye narendrapīḍā kalahāridoṣaiḥ |
bhṛśaṃ ca pittānalacaurarogairupendravajrapratimo'pi yaḥ syāt || 11 ||
[rogacaurair]
[Analyze grammar]

tṛtīyagaścaurakumārakebhyo bhaumaḥ sakāśātphalamādadhāti |
pradīptimājñāṃ dhanamaurṇikāni dhātvākarākhyāni kila aparāṇi || 12 ||
[Analyze grammar]

bhavati dharaṇije caturthage jvarajaṭharagadāsṛgudbhavaḥ |
kupuruṣajanitācca saṅgamātprasabhamapi karoti ca aśubham || 13 ||
[Analyze grammar]

ripugadakopabhayāni pañcame tanayakṛtāśca śuco mahīsute |
dyutirapi na asya ciraṃ bhavetsthirā śirasi kaperiva mālatī yathā || 14 ||
[kṛtā]
[Analyze grammar]

ripubhayakalahairvivarjitaḥ sakanakavidrumatāmrakāmagaḥ |
ripubhavanagate mahīsute kimaparavaktravikāramīkṣate || 15 ||
[kāgamaḥ cāgama]
[Analyze grammar]

kalatrakalahākṣirugjaṭhararogakṛtsaptame kṣaratkṣatajarūkṣitaḥ kṣapitavittamāno'ṣṭame |
kuje navamasaṃsthite paribhavārthanāśādibhirvilambitagatirbhavatyabaladehadhātuklamaiḥ || 16 ||
[kṣayita]
[Analyze grammar]

daśamagṛhagate samaṃ mahīje vividhadhanāptirupāntyage jayaśca |
janapadamupari sthitaśca bhuṅkte vanamiva ṣaṭcaraṇaḥ supuṣpitāgram || 17 ||
[Analyze grammar]

nānāvyayairdvādaśage mahīsute santāpyate'narthaśataiśca mānavaḥ |
strīkopapittaiśca sanetravedanairyo'pi indravaṃśābhijanena garvitaḥ || 18 ||
[Analyze grammar]

duṣṭavākyapiśunāhitabhedairbandhanaiḥ sakalahaiśca hṛtasvaḥ |
janmage śaśisute pathi gacchan svāgate'pi kuśalaṃ na śṛṇoti || 19 ||
[Analyze grammar]

paribhavo dhanagate dhanalabdhiḥ sahajage śaśisute hṛdayāptiḥ |
nṛpatiśatrubhayaśaṅkitacito drutapadaṃ vrajati duścaritaiḥ svaiḥ || 20 ||
[suhṛdāptiḥ | citto]
[Analyze grammar]

caturthage svajanakuṭumbavṛddhayo dhanāgamo bhavati ca śītaraśmije |
sutasthite tanayakalatravigraho niṣevate na ca rucirāmapi striyam || 21 ||
[Analyze grammar]

saubhāgyaṃ vijayamatha unnatiṃ ca ṣaṣṭhe vaivarṇyaṃ kalahamatīva saptame jñaḥ |
mṛtyusthe jayasutavastravittalābhā naipuṇyaṃ bhavati matipraharṣaṇīyam || 22 ||
[sutajaya]
[Analyze grammar]

vighnakaro navamaḥ śaśiputraḥ karmagato ripuhā dhanadaśca |
sapramadaṃ śayanaṃ ca vidhatte tadgṛhado'tha kathāṃ staraṇaṃ ca || 23 ||
[kathāstaraṇaṃ]
[Analyze grammar]

dhanasutasukhayoṣinmitravāhāptituṣṭistuhinakiraṇaputre lābhage mṛṣṭavākyaḥ |
ripuparibhavarogaiḥ pīḍito dvādaśasthe na sahati paribhoktuṃ mālinīyogasaukhyam || 24 ||
[sukhasuta | vāhya]
[Analyze grammar]

jīve janmanyapagatadhanadhīḥ sthānabhraṣṭo bahukalahayutaḥ |
prāpya arthe'rthānvyarirapi kurute kāntāsyābje bhramaravilasitam || 25 ||
[Analyze grammar]

sthānabhraṃśātkāryavighātācca tṛtīye anekaiḥ kleśairbandhujanotthaiśca caturthe |
jīve śāntiṃ pīḍitacittaśca sa vindednaiva grāme nāpi vane mattamayūre || 26 ||
[naikaiḥ | vinden]
[Analyze grammar]

janayati ca tanayabhavanamupagataḥ parijanaśubhasutakarituragavṛṣān |
sakanakapuragṛhayuvativasanakṛnmaṇiguṇanikarakṛdapi vibudhaguruḥ || 27 ||
[Analyze grammar]

na sakhīvadanaṃ tilakojjvalaṃ na ca vanaṃ śikhikokilanāditam |
hariṇaplutaśāvavicitritaṃ ripugate manasaḥ sukhadaṃ gurau || 28 ||
[bhavanaṃ]
[Analyze grammar]

tridaśaguruḥ śayanaṃ ratibhogaṃ dhanamaśanaṃ kusumānyupavāhyam |
janayati saptamarāśimupeto lalitapadāṃ ca giraṃ dhiṣaṇāṃ ca || 29 ||
[Analyze grammar]

bandhaṃ vyādhiṃ cāṣṭame śokamugraṃ mārgakleśānmṛtyutulyāṃśca rogān |
naipuṇyājñāputrakarmārthasiddhiṃ dharme jīvaḥ śālinīnāṃ ca lābham || 30 ||
[kleśaṃ]
[Analyze grammar]

sthānakalyadhanahā daśarkṣagastatprado bhavati lābhago guruḥ |
dvādaśe'dhvani vilomaduḥkhabhāg yāti yadyapi naro rathoddhataḥ || 31 ||
[Analyze grammar]

prathamagṛhopago bhṛgusutaḥ smaropakaraṇaiḥ surabhimanojñagandhakusumāmbarairupacayam |
śayanagṛhāsanāśanayutasya ca anukurute samadavilāsinīmukhasarojaṣaṭcaraṇatām || 32 ||
[Analyze grammar]

śukre dvitīyagṛhage prasavārthadhānyabhūpālasannatakuṭumbahitānyavāpya |
saṃsevate kusumaratnavibhūṣitaśca kāmaṃ vasantatilakadyutimūrdhajo'pi || 33 ||
[sannati]
[Analyze grammar]

ājñārthamānāspadabhūtivastraśatrukṣayāndaityagurustṛtīye |
datte caturthaśca suhṛtsamājaṃ rudrendravajrapratimāṃ ca śaktim || 34 ||
[dhatte]
[Analyze grammar]

janayati śukraḥ pañcamasaṃstho guruparitoṣaṃ bandhujanāptim |
sutadhanalabdhiṃ mitrasahāyānanavasitatvaṃ ca aribaleṣu || 35 ||
[Analyze grammar]

ṣaṣṭho bhṛguḥ paribhavarogatāpadaḥ strīhetukaṃ janayati saptamo'śubham |
yāto'ṣṭamaṃ bhavanaparicchadaprado lakṣmīvatīmupanayati striyaṃ ca saḥ || 36 ||
[Analyze grammar]

navame tu dharmavanitāsukhabhāgbhṛguje'rthavastranicayaśca bhavet |
daśame'vamānakalahānniyamātpramitākṣarāṇyapi vadan labhate || 37 ||
[Analyze grammar]

upāntyago bhṛgo sutaḥ suhṛddhanānnagandhadaḥ |
dhanāmbarāgamo'ntyagaḥ sthirastu nāmbarāgamaḥ || 38 ||
[Analyze grammar]

prathame ravije viṣavahnihataḥ svajanairviyutaḥ kṛtabandhuvadhaḥ |
paradeśamupaityasuhṛdbhavano vimukhārthasuto'ṭakadīnamukhaḥ || 39 ||
[Analyze grammar]

cāravaśāddvitīyagṛhage dinakaratanaye rūpasukhāpavarjitatanurvigatamadabalaḥ |
anyaguṇaiḥ kṛtaṃ vasucayam tadapi khalu bhavatyambviva vaṃśapatrapatitaṃ na bahu na ca ciram || 40 ||
[Analyze grammar]

sūryasute tṛtīyagṛhage dhanāni labhate dāsaparicchadoṣṭramahiṣāśvakuñjarakharān |
sadmavibhūtisaukhyamamitaṃ gadavyuparamaṃ bhīrurapi praśāstyadhiripūṃśca vīralalitaiḥ || 41 ||
[Analyze grammar]

caturthaṃ gṛhaṃ sūryaputre'bhyupete suhṛdvittabhāryādibhirviprayuktaḥ |
bhavatyasya sarvatra cāsādhu duṣṭaṃ bhujaṅgaprayātānukāraṃ ca cittam || 42 ||
[Analyze grammar]

sutadhanaparihīṇaḥ pañcamasthe pracurakalahayuktaśca arkaputre |
vinihataripurogaḥ ṣaṣṭhayāte pibati ca vanitāsyaṃ śrīpuṭoṣṭham || 43 ||
[Analyze grammar]

gacchatyadhvānaṃ saptame ca aṣṭame ca hīnaḥ strīputraiḥ sūryaje dīnaceṣṭaḥ |
tadvaddharmasthe vairahṛdrogabandhairdharmo'pyucchidyedvaiśvadevīkriyādyaḥ || 44 ||
[Analyze grammar]

karmaprāptirdaśame'rthakṣayaśca vidyākīrtyoḥ parihāniśca saure |
taikṣṇyaṃ lābhe parayoṣārthalābhaśca antye prāpnotyapi śokormimālām || 45 ||
[lābhā | ante]
[Analyze grammar]

api kālamapekṣya ca pātraṃ śubhakṛdvidadhātyanurūpam |
na madhau bahu kaṃ kuḍave vā visṛjatyapi meghavitānaḥ || 46 ||
[ca]
[Analyze grammar]

raktaiḥ puṣpairgandhaistāmraiḥ kanakavṛṣabakulakusumairdivākarabhūsutau bhaktyā pūjyāvindurdhenvā sitakusumarajatamadhuraiḥ sitaśca madapradaiḥ |
kṛṣṇadravyaiḥ sauriḥ saumyo maṇirajatatilakakusumairguruḥ paripītakaiḥ prītaiḥ pīḍā na syāduccād yadi patati viśati yadi vā bhujaṅgavijṛmbhitam || 47 ||
[Analyze grammar]

śamayodgatāmaśubhadṛṣṭimapi vibudhaviprapūjayā |
śāntijapaniyamadānadamaiḥ sujanābhibhāṣaṇasamāgamaistathā || 48 ||
[Analyze grammar]

ravibhaumau pūrvārdhe śaśisaurau kathayato'ntyagau rāśeḥ |
sadasallakṣaṇamāryagītyupagītyoryathāsaṃkhyam || 49 ||
[Analyze grammar]

ādau yādṛksaumyaḥ paścādapi tādṛśo bhavati |
upagītermātrāṇāṃ gaṇavatsatsamprayogo vā || 50 ||
[Analyze grammar]

āryāṇāmapi kurute vināśamantargururviṣamasaṃsthaḥ |
gaṇa iva ṣaṣṭhe dṛṣṭaḥ sa sarvalaghutāṃ janaṃ nayati || 51 ||
[ca | gato]
[Analyze grammar]

aśubhanirīkṣitaḥ śubhaphalo balinā balavānaśubhaphalapradaśca śubhadṛgviṣayopagataḥ |
aśubhaśubhāvapi svaphalayorvrajataḥ samatāmidamapi gītakaṃ ca khalu narkuṭakaṃ ca yathā || 52 ||
[Analyze grammar]

nīce'ribhe'ste ca aridṛṣṭasya sarvaṃ vṛthā yatparikīrtitam |
purato'ndhasya iva kāminyāḥ savilāsakaṭākṣanirīkṣaṇam || 53 ||
[aridṛṣṭasya | yathā]
[Analyze grammar]

sūryasuto'rkaphalasamaścandrasutaśchandataḥ samanuyāti yathā |
skandhakamāryāgītirvaitālīyaṃ ca māgadhī gāthāryām || 54 ||
[Analyze grammar]

sauro'rkaraśmiyogātsavikāro labdhavṛddhiradhikataram |
pittavadācarati nṛṇāṃ pathyakṛtāṃ na tu tathāryāṇām || 55 ||
[rāgāt]
[Analyze grammar]

yādṛśena graheṇenduryuktastādṛgbhavetso'pi |
manovṛttisamāyogādvikāra iva vaktrasya || 56 ||
[Analyze grammar]

pañcamaṃ laghu sarveṣu saptamaṃ dvicaturthayoḥ |
yadvacchlokākṣaraṃ tadval laghutāṃ yāti duḥsthitaiḥ || 57 ||
[sarvapādeṣu]
[Analyze grammar]

prakṛtyāpi laghuryaśca vṛttabāhye vyavasthitaḥ |
sa yāti gurutāṃ loke yadā syuḥ susthitā grahāḥ || 58 ||
[Analyze grammar]

prārabdhamasusthitairgrahairyatkarmātmavivṛddhaye budhaiḥ |
vinihanti tadeva karma tānvaitālīyamiva ayathākṛtam || 59 ||
[abudhaiḥ]
[Analyze grammar]

sausthityamavekṣya yo grahebhyaḥ kāle prakramaṇaṃ karoti rājā |
aṇunā api sa pauruṣeṇa vṛttasyaupacchandasikasya yāti pāram || 60 ||
[Analyze grammar]

upacayabhavanopayātasya bhānordine kārayeddhematāmrāśvakāṣṭhāsthicarmaurṇikādridrumatvagnakhavyālacaurāyudhīyāṭavīkrūrarājopasevābhiṣekauṣadhakṣaumapaṇyādigopālakāntāravaidyāśmakūṭāvadātābhivikhyātaśūrāhavaślāghyayāyyagnikarmāṇi siddhyanti lagnasthite vā ravau |
śiśirakiraṇavāsare tasya va apyudgame kendrasaṃsthe'tha vā bhūṣaṇaṃ śaṅkhamuktābjarūpyāmbuyajñekṣubhojyāṅganākṣīrasusnigdhavṛkṣakṣupānūpadhānyadravadravyaviprādhvagīta kriyāśṛṅgikṛṣyādisenādhipākrandabhūpālasaubhāgyanaktañcaraślaiṣmikadravyamātulya puṣpāmbarārambhasiddhirbhavet || kṣititanayadine prasiddhyanti dhātvākarādīni sarvāṇi kāryāṇi cāmīkarāgnipravālāyudhakrauryacauryābhighātāṭavīdurgasenādhikārāstathā raktapuṣpadrumā raktamanyacca tiktaṃ kaṭudravyakūṭāhipāśārjitasvāḥ kumārā bhiṣagśākyabhikṣukṣapāvṛttikośeśaśāṭhyāni siddhyanti dambhāstathā |
harati maṇimahīsugandhīni vastrāṇi sādhāraṇaṃ nāṭakaṃ śāstravijñānakāvyāni sarvāḥ kalāyuktayo mantradhātukriyāvādanaipuṇyapuṇyavratāyogadūtāstathāyuṣyamāyānṛtasnānahrasvāṇi dīrghāṇi madhyāni ca chandataścaṇḍavṛṣṭiprayātānukārīṇi kāryāṇi siddhyanti saumyasya lagne'hni vā || 61 ||
[yājya | agnikāryāṇi | viprāśvaśīta | mātuṅga | prasidhyanti | kauśeya | sidhyanti | harita | harita | cchandanaś | sidhyanti]
[Analyze grammar]

suragurudivase kanakaṃ rajataṃ turagāḥ kariṇo vṛṣabhā bhiṣagauṣadhayaḥ |
dvijapitṛsurakāryapuraḥsthitagharmanivāraṇacāmarabhūṣaṇabhūpatayaḥ || vibudhabhavanadharmasamāśrayamaṅgalaśāstramanojñabalapradasatyagiraḥ |
vratahavanadhanāni ca siddhikarāṇi tathā rucirāṇi ca varṇakadaṇḍakavat || 62 ||
[oṣadhayaḥ]
[Analyze grammar]

bhṛgusutadivase ca citravastravṛṣyaveśyakāminīvilāsahāsayauvanopabhogaramyabhūmayaḥ |
sphaṭikarajatamanmathopacāravāhanekṣuśāradaprakāragovaṇikkṛṣīvalauṣadhāmbujāni || savitṛsutadine ca kārayenmahiṣyajoṣṭrakṛṣṇalohadāsavṛddhanīcakarmapakṣicaurapāśikān |
cyutavinayaviśīrṇabhāṇḍahastyapekṣavighnakāraṇāni ca anyathā na sādhayetsamudrago'pyapāṃ kaṇam || 63 ||
[Analyze grammar]

vipulāmapi buddhvā chandovicitiṃ bhavati kāryametāvat |
śrutisukhadavṛttasaṃgrahamimamāha varāhamihiro'taḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the grahagocarādhyāyaḥ [grahagocara-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: