Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 87 - virutādhyāyaḥ [viruta-adhyāya]

[English text for this chapter is available]

śyāmāśyenaśaśaghnavañjulaśikhiśrīkarṇacakrāhvayāścāṣāṇḍīrakakhañjarīṭakaśukadhvāṅkṣāḥ kapotāstrayaḥ |
bhāradvājakulālakukkuṭakharā hārītagṛdhrau kapiḥ pheṇṭaḥ kukkuṭapūrṇakūṭacaṭakāḥ proktā divāsañcarāḥ || 1 ||
[trayāḥ | caṭakāśca uktā]
[Analyze grammar]

lomāśikā piṅgalacchippikākhyau |
valgulyulūkau śaśakaśca rātrau |
sarve svakālotkramacāriṇaḥ syur 87.02ddeśasya nāśāya nṛpāntadā vā || 2 ||
[Analyze grammar]

hayanarabhujagoṣṭradvīpisiṃharkṣagodhā vṛkanakulakuraṅgaśvājagovyāghrahaṃsāḥ |
pṛṣatamṛgaśṛgālaśvāvidākhyānyapuṣṭā dyuniśamapi biḍālaḥ sārasaḥ sūkaraśca || 3 ||
[Analyze grammar]

bhaṣakūṭapūrikurabakakarāyikāḥ pūrṇakūṭasaṇjñāḥ syuḥ |
nāmānyulūkaceṭyāḥ piṅgalikā pecikā hakkā || 4 ||
[kūṭapūri]
[Analyze grammar]

kapotakī ca śyāmā vañjulakaḥ kīrtyate khadiracañcuḥ |
chucchundarī nṛpasutā vāleyo gardabhaḥ proktaḥ || 5 ||
[Analyze grammar]

srotastaḍāgabhedyaikaputrakaḥ kalahakārikā ca ralā |
bhṛṅgāravacca viruvati niśi bhūmau dvyaṅgulaśarīrā || 6 ||
[taḍāgabhedyeka | vāśati]
[Analyze grammar]

durbaliko bhāṇḍīkaḥ prācyānāṃ dakṣiṇaḥ praśasto'sau |
dhikkāro mṛgajātiḥ kṛkavākuḥ kukkuṭaḥ proktaḥ || 7 ||
[Analyze grammar]

gartākukkuṭakasya prathitaṃ tu kulālakukkuṭo nāma |
gṛhagodhiketi saṃjñā vijñeyā kuḍyamatsyasya || 8 ||
[Analyze grammar]

divyo dhanvana uktaḥ kroḍaḥ syātsūkaro'tha gaurusrā |
śvā sārameya ukto jātyā caṭikā ca sūkarikā || 9 ||
[Analyze grammar]

evaṃ deśe deśe tadvidbhyaḥ samupalabhya nāmāni |
śakunarutajñānārthaṃ śāstre sañcitya yojyāni || 10 ||
[sañcintya]
[Analyze grammar]

vañjulakarutaṃ tittiḍiti dīptamatha kilkilīti tatpūrṇam |
śyenaśukagṛdhrakaṅkāḥ prakṛteranyasvarā dīptāḥ || 11 ||
[Analyze grammar]

yānāsanaśayyānilayanaṃ kapotasya sadmaviśanaṃ vā |
aśubhapradaṃ narāṇāṃ jātivibhedena kālo'nyaḥ || 12 ||
[Analyze grammar]

āpāṇḍurasya varṣāccitrakapotasya caiva ṣaṇmāsāt |
kuṅkumadhūmrasya phalaṃ sadyaḥ pākaṃ kapotasya || 13 ||
[Analyze grammar]

ciciditi śabdaḥ pūrṇaḥ śyāmāyāḥ śūliśūl iti ca dhanyaḥ |
cacceti dīptaḥ syātsvapriyalābhāya cikcigiti || 14 ||
[yogāya]
[Analyze grammar]

hārītasya tu śabdo gugguḥ pūrṇo'pare pradīptāḥ syuḥ |
svaravaicitryaṃ sarvaṃ bhāradvājyāḥ śubhaṃ proktam || 15 ||
[Analyze grammar]

kiṣkiṣiśabdaḥ pūrṇaḥ karāyikāyāḥ śubhaḥ kahakaheti |
kṣamāya kevalaṃ karakareti na tvarthasiddhikaraḥ || 16 ||
[kṣemāya]
[Analyze grammar]

koṭuklīti kṣemyaḥ svaraḥ kaṭuklīti vṛṣṭaye tasyāḥ |
aphalaḥ koṭikilīti ca dīptaḥ khalu guṃ kṛtaḥ śabdaḥ || 17 ||
[Analyze grammar]

śastraṃ vāme darśanaṃ divyakasya siddhirjñeyā hastamātrocchritasya |
tasminneva pronnatasthe śarīrāddhātrī vaśyaṃ sāgarāntābhyupaiti || 18 ||
[śastam]
[Analyze grammar]

phaṇito'bhimukhāgamo'risaṅgaṃ kathayati bandhuvadhātyayaṃ ca yātuḥ |
atha vā samupaiti savyabhāgāt na sa siddhyai kuśalo gamāgame ca || 19 ||
[bandha]
[Analyze grammar]

abjeṣu mūrdhasu ca vājigajoragāṇāṃ rājyapradaḥ kuśalakṛcchuciśādvaleṣu |
bhasmāsthikāṣṭhatuṣakeśatṛṇeṣu duḥkhaṃ dṛṣṭaḥ karoti khalu khañjanako'bdamekam || 20 ||
[Analyze grammar]

kilikilkili tittirasvanaḥ śāntaḥ śastaphalo'nyathāparaḥ |
śaśako niśi vāmapārśvago vāśacchastaphalo nigadyate || 21 ||
[Analyze grammar]

kilikilivirutaṃ kapeḥ pradīptaṃ na śubhaphalapradamuddiśanti yātuḥ |
śubhamapi kathayanti cugluśabdaṃ kapisadṛśaṃ ca kulālakukkuṭasya || 22 ||
[Analyze grammar]

pūrṇānanaḥ kṛmipataṅgapipīlakādyaiścāṣaḥ pradakṣiṇamupaiti narasya yasya |
khe svastikaṃ yadi karotyatha vā yiyāsostasyārthalābhamacirātsumahatkaroti || 23 ||
[Analyze grammar]

cāṣasya kākena virudhyataścetparājayo dakṣiṇabhāgagasya |
vadhaḥ prayātasya tadā narasya viparyaye tasya jayaḥ pradiṣṭaḥ || 24 ||
[Analyze grammar]

keketi pūrṇakuṭavad yadi vāmapārśve cāṣaḥ karoti virutaṃ jayakṛttadā syāt |
krekreti tasya virutaṃ na śivāya dīptaṃ sandarśanaṃ śubhadamasya sadaiva yātuḥ || 25 ||
[krakreti]
[Analyze grammar]

aṇḍīrakaṣṭīti rutena pūrṇaṣṭiṭṭiṭṭiśabdena tu dīpta uktaḥ |
pheṇṭaḥ śubho dakṣiṇabhāgasaṃstho na vāśite tasya kṛto viśeṣaḥ || 26 ||
[Analyze grammar]

śrīkarṇarutaṃ tu dakṣiṇe |
kvakvakveti śubhaṃ prakīrtitam |
madhyaṃ khalu cikcikīti yañśeṣaṃ sarvamuśanti niṣphalam || 27 ||
[Analyze grammar]

durbalerapi cirilvirilviti proktamiṣṭaphaladaṃ hi vāmataḥ |
vāmataśca yadi dakṣiṇaṃ vrajet 87.28d kāryasiddhimacireṇa yacchati || 28 ||
[Analyze grammar]

cikcikivāśitameva tu kṛtvā dakṣiṇabhāgamupaiti tu vāmāt |
kṣemakṛdeva na sādhayate'rthānvyatyayago vadhabandhabhayāya || 29 ||
[Analyze grammar]

krakreti ca sārikā drutaṃ tretre vāpyabhayā virauti yā |
sā vakti yiyāsato'cirādgātrebhyaḥ kṣatajasya visrutim || 30 ||
[gātrebhya]
[Analyze grammar]

pheṇṭakasya vāmataścirilvirilviti svanaḥ |
śobhano nigadyate pradīpta ucyate'paraḥ || 31 ||
[Analyze grammar]

śreṣṭhaṃ kharaṃ sthāsnumuśanti vāmamoṃkāraśabdena hitaṃ ca yātuḥ |
ato'paraṃ gardabhanāditaṃ yatsarvāśrayaṃ tatpravadanti dīptam || 32 ||
[ataḥ paraṃ]
[Analyze grammar]

ākārarāvī samṛgaḥ kuraṅga okārarāvī pṛṣataśca pūrṇaḥ |
ye'nye svarāste kathitāḥ pradīptāḥ pūrṇāḥ śubhāḥ pāpaphalāḥ pradīptāḥ || 33 ||
[Analyze grammar]

bhītā ruvanti kukukukviti tāmracūḍāstyaktvā rutāni bhayadānyaparāṇi rātrau |
svasthaiḥ svabhāvavirutāni niśāvasāne tārāṇi rāṣṭrapurapārthivavṛddhidāni || 34 ||
[Analyze grammar]

nānāvidhāni virutāni hi chippikāyāstasyāḥ śubhāḥ kulukulurna śubhāstu śeṣāḥ |
yāturbiḍālavirutaṃ na śubhaṃ sadaiva gostu kṣutaṃ maraṇameva karoti yātuḥ || 35 ||
[Analyze grammar]

huṃhuṃguglugiti priyāmabhilaṣan krośatyulūko mudā pūrṇaḥ syādgurulu pradīptamapi ca jñeyaṃ sadā kiskisi |
vijñeyaḥ kalaho yadā balabalaṃ tasya asakṛdvāśitaṃ doṣāyaiva ṭaṭaṭṭaṭeti na śubhāḥ śeṣāstu dīpta svarāḥ || 36 ||
[tasyāḥ | dīptāḥ]
[Analyze grammar]

sārasakūjitamiṣṭaphalaṃ tad yad yugapadvirutaṃ mithunasya |
ekarutaṃ na śubhaṃ yadi vā syādekarute pravirauti cireṇa || 37 ||
[pratirauti]
[Analyze grammar]

cirilvirilviti svaraiḥ śubhaṃ karoti piṅgalāḥ |
ato'pare tu ye svarāḥ pradīptasaṃjñitāstu te || 38 ||
[piṅgalā]
[Analyze grammar]

iśivirutaṃ gamanapratiṣedhi kuśukuśu cetkalahaṃ prakaroti |
abhimatakāryagatiṃ ca yathā sā kathayati taṃ ca vidhiṃ kathayāmi || 39 ||
[Analyze grammar]

dināntasandhyāsamaye nivāsamāgamya tasyāḥ prayataśca vṛkṣam |
devān samabhyarcya pitāmahādīnnavāmbarastaṃ ca taruṃ sugandhaiḥ || 40 ||
[Analyze grammar]

eko niśīthe'naladiksthitaśca divyetaraistāṃ śapathairniyojya |
pṛcched yathācintitamarthamevamanena mantreṇa yathāśṛṇoti || 41 ||
[Analyze grammar]

viddhi bhadre mayā yattvamimamarthaṃ pracoditā |
kalyāṇi sarvavacasāṃ veditrī tvaṃ prakīrtyase || 42 ||
[Analyze grammar]

āpṛcche'dya gamiṣyāmi veditaśca punastvaham |
prātarāgamya pṛcche tvāmāgneyīṃ diśamāśritaḥ || 43 ||
[Analyze grammar]

pracodayāmyahaṃ yattvāṃ tanme vyākhyātumarhasi |
svaceṣṭitena kalyāṇi yathā vedmi nirākulam || 44 ||
[Analyze grammar]

ityevamukte tarumūrdhagāyāścirilvirilvīti rute'rthasiddhiḥ |
atyākulatvaṃ diśikāraśabde kucākucetyevamudāhṛte vā || 45 ||
[avyākulatvam]
[Analyze grammar]

avākpradāne'pi hitārthasiddhiḥ |
pūrvoktadikcakraphalairato'nyat |
vācyaṃ phalaṃ cottamamadhyanīcaśākhāsthitāyāṃ varamadhyanīcam || 46 ||
[vihita]
[Analyze grammar]

diṅmaṇḍale'bhyantarabāhyabhāge phalāni vindyādgṛhagodhikāyāḥ |
chucchundarī cicciḍiti pradīptā |
pūrṇā tu sā tittiḍiti svanena || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the virutādhyāyaḥ [viruta-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: