Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 86 - śākune'ntaracakrādhyāyaḥ [ntaracakra-adhyāya]

[English text for this chapter is available]

aindryāṃ diśi śāntāyāṃ viruvannṛpasaṃśritāgamaṃ vakti |
pūjālābhaṃ maṇiratnadravyasamprāptim || 1 ||
[śakuniḥ]
[Analyze grammar]

tadanantaradiśi kanakāgamo bhavedvāñchitārthasiddhiśca |
āyudhadhanapūgaphalāgamastṛtīye bhavedbhāge || 2 ||
[Analyze grammar]

snigdhadvijasya sandarśanaṃ caturthe tathāhitāgneśca |
koṇe'nujīvibhikṣupradarśanaṃ kanakalohāptiḥ || 3 ||
[Analyze grammar]

yāmyenādye nṛpaputradarśanaṃ siddhirabhimatasyāptiḥ |
parataḥ strīdharmāptiḥ sarṣapayavalabdhirapyuktā || 4 ||
[Analyze grammar]

koṇāccaturthakhaṇḍe labdhirdravyasya pūrvanaṣṭasya |
yadvā tadvā phalamapi yātrāyāṃ prāpnuyād yātā || 5 ||
[Analyze grammar]

yātrāsiddhiḥ samadakṣiṇena śikhimahiṣakukkuṭāptiśca |
yāmyāddvitīyabhāge cāraṇasaṅgaḥ śubhaṃ prītiḥ || 6 ||
[Analyze grammar]

ūrdhvaṃ siddhiḥ kaivartasaṅgamo mīnatittirādyāptiḥ |
pravrajitadarśanaṃ tatpare ca pakvānnaphalalabdhiḥ || 7 ||
[Analyze grammar]

nairṛtyāṃ strīlābhasturagālaṅkāradūtalekhāptiḥ |
parato'sya carmatatśilpidarśanaṃ carmamayalabdhiḥ || 8 ||
[Analyze grammar]

vānarabhikṣuśravaṇāvalokanaṃ nairṛtāttṛtīyāṃśe |
phalakusumadantaghaṭitāgamaśca koṇāccaturthāṃśe || 9 ||
[Analyze grammar]

vāruṇyāmarṇavajātaratnavaidūryamaṇimayaprāptiḥ |
parato'taḥ śabaravyādhacaurasaṅgaḥ piśitalabdhiḥ || 10 ||
[vaiḍūrya]
[Analyze grammar]

parato'pi darśanaṃ vātarogiṇāṃ candanāguruprāptiḥ |
āyudhapustakalabdhistadvṛttisamāgamaścordhvam || 11 ||
[Analyze grammar]

vāyavye phenakacāmaraurṇikāptiḥ sameti kāyasthaḥ |
mṛnmayalābho'nyasminvaitālikaḍiṇḍibhāṇḍānām || 12 ||
[Analyze grammar]

vāyavyācca tṛtīye mitreṇa samāgamo dhanaprāptiḥ |
vastrāśvāptirataḥ paramiṣṭasuhṛtsamprayogaśca || 13 ||
[Analyze grammar]

dadhitaṇḍulalājānāṃ labdhirudagdarśanaṃ ca viprasya |
arthāvāptiranantaramupagacchati sārthavāhaśca || 14 ||
[Analyze grammar]

veśyāvaṭudāsasamāgamaḥ pare śuklapuṣpaphalalabdhiḥ |
ata ūrdhvaṃ citrakarasya darśanaṃ citravastrāptiḥ || 15 ||
[śuṣka | ataḥ paraṃ | vastrasamprāptiḥ]
[Analyze grammar]

aiśānyāṃ devalakopasaṅgamo dhānyaratnapaśulabdhiḥ |
prākprathame vastrāptiḥ samāgamaścāpi bandhakyā || 16 ||
[Analyze grammar]

rajakena samāyogo jalajadravyāgamaśca parato'taḥ |
hastyupajīvisamājaścāsmāddhanahastilabdhiśca || 17 ||
[Analyze grammar]

dvātriṃśatpravibhaktaṃ dikcakraṃ vāstuvatsanemyuktam |
aranābhisthairantaḥ phalāni navadhā vikalpyāni || 18 ||
[vāstubandhane apyuktam]
[Analyze grammar]

nābhisthe bandhusuhṛtsamāgamastuṣṭiruttamā bhavati |
prāg raktapaṭṭavastrāgamastvare nṛpatisaṃyogaḥ || 19 ||
[Analyze grammar]

āgneye kaulikatakṣapārikarmāśvasūtasaṃyogaḥ |
labdhiśca tatkṛtānāṃ dravyāṇāmaśvalabdhirvā || 20 ||
[Analyze grammar]

nemībhāgaṃ buddhvā nābhībhāgaṃ ca dakṣiṇe yo'raḥ |
dhārmikajanasaṃyogastatra bhaveddharmalābhaśca || 21 ||
[Analyze grammar]

usrākrīḍakakāpālikāgamo nairṛte samuddiṣṭaḥ |
vṛṣabhasya cātra labdhirmāṣakulatthādyamaśanaṃ ca || 22 ||
[Analyze grammar]

aparasyāṃ diśi yo'rastatrāsaktiḥ kṛṣīvalairbhavati |
sāmudradravyasusārakācaphalamadyalabdhiśca || 23 ||
[Analyze grammar]

bhāravahatakṣabhikṣukasandarśanamapi ca vāyudiksaṃsthe |
tilakakusumasya labdhiḥ sanāgapunnāgakusumasya || 24 ||
[Analyze grammar]

kauberyāṃ diśi yo'rastatrastho vittalābhamākhyāti |
bhāgavatena samāgamanamācaṣṭe pītavastraiśca || 25 ||
[śakunaḥ śāntāyāṃ | samāgamam]
[Analyze grammar]

aiśāne vratayuktā vanitā sandarśanaṃ samupayāti |
labdhiśca parijñeyā kṛṣṇāyaḥ śastraghaṇṭānām || 26 ||
[kṛṣṇāyovastra]
[Analyze grammar]

yāmye'ṣṭāṃśe paścāddviṣaṭtrisaptāṣṭameṣu madhyaphalā |
saumyena ca dvitīye śeṣeṣvatiśobhanā yātrā || 27 ||
[Analyze grammar]

abhyantare tu nābhyāṃ śubhaphaladā bhavati ṣaṭsu cāreṣu |
vāyavyānairṛtayorarayoḥ kleśāvahā yātrā || 28 ||
[?ubhayyoḥ]
[Analyze grammar]

śāntāsu dikṣu phalamidamuktaṃ dīptāsvato'bhidhāsyāmi |
aindryāṃ bhayaṃ narendrātsamāgamaścaiva śātrūṇām || 29 ||
[Analyze grammar]

tadanantaradiśi nāśaḥ kanakasya bhayaṃ suvarṇakārāṇām |
arthakṣayastṛtīye kalahaḥ śastraprakopaśca || 30 ||
[Analyze grammar]

agnibhayaṃ ca caturthe bhayamāgneye ca bhavati caurebhyaḥ |
koṇādapi dvitīye dhanakṣayo nṛpasutavināśaḥ || 31 ||
[Analyze grammar]

pramadāgarbhavināśastṛtīyabhāge bhaveccaturthe ca |
hairaṇyakakārukayoḥ pradhvaṃsaḥ śastrakopaśca || 32 ||
[Analyze grammar]

atha pañcame nṛpabhayaṃ mārīmṛtadarśanaṃ ca vaktavyam |
ṣaṣṭhe tu bhayaṃ jñeyaṃ gandharvāṇāṃ saḍombānām || 33 ||
[Analyze grammar]

dhīvaraśākunikānāṃ saptamabhāgādbhayaṃ bhavati dīpte |
bhojanavighāta ukto nirgranthabhayaṃ ca tatparataḥ || 34 ||
[bhāge]
[Analyze grammar]

kalaho nairṛtabhāge raktasrāvo'tha śastrakopaśca |
aparādye carmakṛtaṃ vinaśyate carmakārabhayam || 35 ||
[Analyze grammar]

tadanantaraṃ parivrāṭśravaṇabhayaṃ tatpare tvanaśanabhayam |
vṛṣṭibhayaṃ vāruṇye śvataskarāṇāṃ bhayaṃ parataḥ || 36 ||
[tadanantare]
[Analyze grammar]

vāyugrastavināśaḥ pare pare śastrapustavārtānām |
koṇe pustakanāśaḥ pare viṣastenavāyubhayam || 37 ||
[vārttānām]
[Analyze grammar]

parato vittavināśo mitraiḥ saha vigrahaśca vijñeyaḥ |
tasyāsanne'śvavadho bhayamapi ca purodhasaḥ proktam || 38 ||
[Analyze grammar]

goharaṇaśastraghātāv udakpare sārthaghātadhananāśau |
āsanne ca śvabhayaṃ vrātyadvijadāsagaṇikānām || 39 ||
[Analyze grammar]

aiśānasyāsanne citrāmbaracitrakṛdbhayaṃ proktam |
aiśāne tvagnibhayaṃ dūṣaṇamapyuttamastrīṇām || 40 ||
[Analyze grammar]

prāktasyaivāsanne duḥkhotpattiḥ striyā vināśaśca |
bhayamūrdhvaṃ rajakānāṃ vijñeyaṃ kācchikānāṃ ca || 41 ||
[Analyze grammar]

hastyārohabhayaṃ syāddviradavināśaśca maṇḍalasamāptau |
abhyantare tu dīpte patnīmaraṇaṃ dhruvaṃ pūrve || 42 ||
[Analyze grammar]

śastrānalaprakopāgneye vājimaraṇaśilpibhayam |
yāmye dharmavināśo'pare agnyavaskandacokṣavadhāḥ || 43 ||
[vināśaḥ pare]
[Analyze grammar]

apare tu karmiṇāṃ bhayamatha koṇe cānile kharoṣṭravadhaḥ |
atraiva manuṣyāṇāṃ visūcikāviṣabhayaṃ bhavati || 44 ||
[viśūcikā]
[Analyze grammar]

udagarthaviprapīḍā diśyaiśānyāṃ tu cittasantāpaḥ |
grāmīṇagopapīḍā ca tatra nābhyāṃ tathātmavadhaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śākune'ntaracakrādhyāyaḥ [ntaracakra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: