Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 31 - saṃprokṣaṇatrayam

atha vakṣyāmi tatroktaprāyaścittasya saṃgraham |
jalasaṃprokṣaṇaṃ caiva laghusaṃprokṣaṇaṃ tathā || 1 ||
[Analyze grammar]

mahāsaṃprokṣaṇaṃ ceti prāyaścittaṃ tridhā smṛtam |
nimitte samanuprāpte jñātvā gauravalāghavam || 2 ||
[Analyze grammar]

vakṣyamāṇakrāreṇa sadyassaṃprokṣaṇaṃ caret |
saṃprokṣaṇavidhānasya na kālaniyamassmṛtaḥ || 3 ||
[Analyze grammar]

na kuryānmāsanakṣatra tithivārādyavekṣaṇam |
tasmānnimitte saṃprāpte sadyassaṃprokṣaṇaṃ caret || 4 ||
[Analyze grammar]

deśakālādyavekṣāyā nimitte sati gauravam |
bahubereṣu caikasmin sthāvare jaṅgame'tha vā || 5 ||
[Analyze grammar]

arcanāyāṃ vihīnāyāṃ kālātīte viparyaye |
nirmālyapūjane caiva niveditanivedane || 6 ||
[Analyze grammar]

ekāhe'pyarcanāhīne nityasnāpanavarjane |
balihomādihīneca nityotsavavivarjane || 7 ||
[Analyze grammar]

prākārābhyantare prāpte pramādādaśubhe sati |
aspṛśyāgamane tatra caṇḍālādyaiḥ praveśane || 8 ||
[Analyze grammar]

śvakukkuṭa varāhoṣṭragardabhānāṃ praveśane |
udakyayā sūtikayā pāṣaṇḍādyairathāpi vā || 9 ||
[Analyze grammar]

kuṇḍagolavratabhraṣṭaturuṣkādipraveśane |
anyasūtridvijaisspṛṣṭe mohādajñānato'pivā || 10 ||
[Analyze grammar]

mahāvātahate biṃbe saṃsikte varṣabindubhiḥ |
viṇmūtrarudhirasrāve bahujalpe ca maithune || 11 ||
[Analyze grammar]

evamādinimitte tu jalasaṃprokṣaṇaṃ caret |
naivāsaṃprokṣite biṃbe harirvasati niścayaḥ || 12 ||
[Analyze grammar]

tasmādbiṃbaviśuddhyarthaṃ saṃprokṣyaiva samarcayet |
doṣādhikye samutpanne laghusaṃprokṣaṇaṃ caret || 13 ||
[Analyze grammar]

rāṣṭrakṣobhe ca durbhikṣe tantrasaṃkaradūṣaṇe |
śūdrairvāthānulomairvāpāṣaṇḍairbhramitairapi || 14 ||
[Analyze grammar]

udakyayā sūtikayā patitairvātha pātakaiḥ |
caṇḍālādyaiḥ praviṣṭe ca garbhāgāre viśeṣataḥ || 15 ||
[Analyze grammar]

sūtairvā kuṇḍagolādyaistathā devalakādibhiḥ |
śvakukkuṭa varāhādyaiḥ praviṣṭe gārdabhādibhiḥ || 16 ||
[Analyze grammar]

ulūkagṛdhrakākādyaiḥ praviṣṭe'ntargṛhe tathā |
turuṣkādyaiḥpraviṣṭe vā śukraṇoṇitayorapi || 17 ||
[Analyze grammar]

viṇmūtrādervisarge vā garbhāgārerdhamaṇḍape |
tṣahādūrdhvaṃ vihīne tu pūjane dīpavarjane || 18 ||
[Analyze grammar]

eka rātramatikramya devegrāmāntarasthite |
āgnidāhe'śanīpāte garbhāgārer'dhamaṇḍape || 19 ||
[Analyze grammar]

anyasūtṣarcite biṃbespṛṣṭe vā buddhipūrvakam |
anyairanuktairdeṣaiśca laghusaṃprokṣaṇaṃ caret || 20 ||
[Analyze grammar]

mahānimitte saṃprāpte mahāsaṃprokṣaṇaṃ caret |
dvādaśāhātsamārabhya vatsarāntaṃ vidhānataḥ || 21 ||
[Analyze grammar]

hīnāyāmarcanāyāṃ ca nitye naimittike tathā |
kriyāhīne viparyāse hīne māsotsavādike || 22 ||
[Analyze grammar]

nityasnapanahīne'pi mātrādānavihīnake |
balihomādihīne ca saṃprāpte śāstrasaṃkare || 23 ||
[Analyze grammar]

evamādiṣu hīneṣu vatsarāntaṃ pramādataḥ |
parṣadāṃ parivārāṇāmāśritālayasevinām || 24 ||
[Analyze grammar]

dhvajārohaṇapūrvaṃ tu kṛte kālotsavādike |
viprādimaraṇe prāpte devāgāre viśeṣataḥ || 25 ||
[Analyze grammar]

gardabhāśvalulāyoṣṭraśvasūkaramukhe mṛte |
gajādimṛganāśe ca devāgāre pramādataḥ || 26 ||
[Analyze grammar]

caṇḍālādyantyajātīnāṃ maraṇe vā viśeṣataḥ |
śūdrairvāthānulomairvā pāṣaṇḍaiḥ patitādibhiḥ || 27 ||
[Analyze grammar]

saṃspṛṣṭe vaiṣṇave biṃbe turuṣkādyairmalimlucaiḥ |
spṛṣṭe caṇḍālakādyairvā mahāpātakadūṣitaiḥ || 28 ||
[Analyze grammar]

vimāne'śanipāte vā maholkā patane'pi vā |
lohito palavarṣe ca vāṃsuvarṣe viśeṣataḥ || 29 ||
[Analyze grammar]

bhūkaṃpāccalite biṃbe valmīkasya samudbhave |
śithilibhavane vāpi cāṣṭabandhe viśeṣataḥ || 30 ||
[Analyze grammar]

jīrṇe staṃbhādipatane devāgārena vīkṛte |
agnisparśe ca berasya manuṣyaprasave tathā || 31 ||
[Analyze grammar]

suthākarmaṇi sarvatra garbhagehādike punaḥ |
biṃbeṣu garbhagehe vā kṛmikīṭādidarśane || 32 ||
[Analyze grammar]

hasane rodane caiva bhāṣaṇe ca viśeṣataḥ |
svedaśoṇitayorvāpi darśane varṇasaṃkṣaye || 33 ||
[Analyze grammar]

vimāne maṇḍape vātha yatra kutrāpi vā hareḥ |
devāgāre samutpanne doṣeṣveteṣu vā pṛthak || 34 ||
[Analyze grammar]

durbhikṣe rāṣṭrasaṃkṣobhe durnimitteṣu caiva hi |
dussvapne bhūmikaṃpe vā pararājādyupadrave || 35 ||
[Analyze grammar]

bhūgupte coddhṛte biṃbe ciramanyālaye sthite |
atikramya trirātraṃ tu deve grāmāntare sthite || 36 ||
[Analyze grammar]

kuṇḍagolakasūtādyairdīkṣitairarcane kṛte |
anuktāni ca karvāṇi duritānyadbhutāni ca || 37 ||
[Analyze grammar]

dṛṣṭvātu yajamānaśca ye tatparisare janāḥ |
grāmasthitā canāścaiva rājā rāṣṭraṃ ca yatnataḥ || 38 ||
[Analyze grammar]

jñātvā śāstroktavidhinā doṣajaṃ bhaktitaḥ phalam |
mahāsaṃprokṣaṇaṃ kuryānmahādoṣāpanuttaye || 39 ||
[Analyze grammar]

mahadoṣeṣu sarvatra mahāśāntirvithīyate |
pūrvaṃ sthāpitabiṃbasya na sādhāraṇahetunā || 40 ||
[Analyze grammar]

syātpunasthsāpanaṃ tasmānmahāsaṃprokṣaṇaṃ caret |
mahāsaṃprokṣaṇavidhernūtanasthāpanasya ca || 41 ||
[Analyze grammar]

svalpo bheda iti proktamṛṣibhiḥ kāśyapādibhiḥ |
jalasaṃprokṣaṇavidhiṃ pravakṣyāmi tapodhanāḥ || 42 ||
[Analyze grammar]

yajamānābhyanujñāto gurussnātvā vidhānataḥ |
ālayābhimukhe vāpi dakṣiṇe vā manorame || 43 ||
[Analyze grammar]

sthaṇḍile saikate śuddhe puṇyāhāgnimukhātvaram |
vāstuhomāvasāne ca doṣaduṣṭaṃ tu yatsthalam || 44 ||
[Analyze grammar]

paryagnipañcagavyābhyāṃ saṃskratya vidhinā budhaḥ |
biṃbaṃ puruṣasūktena kalaśairabhiṣicya ca || 45 ||
[Analyze grammar]

ṣaṭdroṇadhānya rāśau tu pañcakuṃbhānnidhāya ca |
vastrayugnena saṃveṣṭya pratimāsteṣu nikṣipet || 46 ||
[Analyze grammar]

nālikerāmrapatrādyairalaṅkṛtya pṛthak ghaṭān |
pañcasūktaṃ japitvaiva pañcaśāntibhireva ca || 47 ||
[Analyze grammar]

pañcamūrtibhirāvāhya samabhyarcyāṣṭavigrahaiḥ |
paścādagniṃ paristīrya pañcasūktaṃ hunetsudhīḥ r || 48 ||
[Analyze grammar]

iṅkārādīṃśca juhuyādaṣṭāśītimataḥ param |
pañcavāruṇamantraiśca mahāvyāhṛtibhissaha || 49 ||
[Analyze grammar]

paścādagniṃ visṛjyaiva gurave dakṣiṇāṃ dadet |
niṣkāhīnasuvarṇaṃ ca vastrābharaṇakuṇḍalān || 50 ||
[Analyze grammar]

paścātkuṃbhajalenaiva prokṣayitvā samantrakam |
prabhūtaṃ ca nivedyaiva nityārcanamathācaret || 51 ||
[Analyze grammar]

anena vidhinā doṣā naśyatyeva na saṃśayaḥ |
tadbiṃbe devasānnidhyaṃ bhavedityāha cāṅgirāḥ || 52 ||
[Analyze grammar]

etāvāneva saṃprokto jalasaṃprokṣaṇakramaḥ |
laghusaṃprokṣaṇaṃ kuryādyajamānena vai guruḥ || 53 ||
[Analyze grammar]

yathārhaṃ pūjitaḥ pūrvamāraṃbhadivasādadhaḥ |
tṣahe vā dviyahe vāpi kṛtvā caivāṅkurārpaṇam || 54 ||
[Analyze grammar]

aupāsanāgnau śvobhūte vāstuhomaṃ vidhāya ca |
paryagni pañcagavyābhyāṃ śodhayitvā samantataḥ || 55 ||
[Analyze grammar]

abhiṣicya ca deveśamaṣṭottaraśatairghuṭaiḥ |
śothayitvā vidhānena vastuvāstuparicchadān || 56 ||
[Analyze grammar]

paścātpadmāgnimāsādya kṛtāghāraṃ vidhānataḥ |
kuṃbhapūjāṃ tataḥ kuryātsamyak dhyānayuto guruḥ || 57 ||
[Analyze grammar]

dvātriṃśatprasthasaṃpūrṇān kuṃbhānāhṛtya śobhanān |
tantunā veṣṭayitvā tu toyairāpūrya mantrata || 58 ||
[Analyze grammar]

ṣaḍbhāradhānyarośau tu vedyāṃ saptadaśa kramāt |
vastrayugmena saṃveṣṭya pratimāsteṣu nikṣipet || 59 ||
[Analyze grammar]

niṣkatrayakṛtāṃstatra nava ratnāni yatnataḥ |
ratnālābhe suvarṇaṃ vā pratyekaṃ nikṣipedghaṭe || 60 ||
[Analyze grammar]

gandhapuṣpaissamabhyarcya nālikerāmrapallavaiḥ |
āyudhaiḥpañcabhistadvattoraṇairaṣṭamaṅgalaiḥ || 61 ||
[Analyze grammar]

alaṅkṛtya gururdhīmāntpṛṣṭvā kūrcena tān ghaṭān |
pañcasūktaṃ pañcaśāntiṃ tato dvādaśasūktakam || 62 ||
[Analyze grammar]

sārasvatādisūktaṃ ca diksūktaṃ pañcavāruṇam |
svastisūktaṃ japitvaiva tathaivauṣadhisūktakam || 63 ||
[Analyze grammar]

navamūrtibhirāvāhya devībhyāṃ saha pārṣadaiḥ |
dvātriṃśadvigrahaissamyagabhyarcya tu nivedayet || 64 ||
[Analyze grammar]

paiṇḍarīkāgnimāsādya pariṣicya ca pāvakam |
pañcasūktena juhuyādvyāpakatrayamantrataḥ || 65 ||
[Analyze grammar]

aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā |
riṅkārādīṃśca juhuyādaṣṭāśītimataḥ param || 66 ||
[Analyze grammar]

dhātādiṃ mūlahomaṃ ca pañcavāruṇameva ca |
hutvā kūśmāṇḍahomaṃ ca pañcavāruṇameva ca || 67 ||
[Analyze grammar]

paṅkajairbilvapatrairvā viṣṇugāyatriyā tataḥ |
aṣṭottaraśataṃ hutvā paścādagniṃ visarcayet || 68 ||
[Analyze grammar]

paścādguruḥ pūjitassanvastrābharaṇakuṇḍalaiḥ |
kuṃbhamādāya śiraso grāmamālayameva vā || 69 ||
[Analyze grammar]

pradakṣiṇaṃ parītyātha devadevasya sannidhau |
kūrcenādāya tattoyaṃ prokṣayetpañcamūrtibhiḥ || 70 ||
[Analyze grammar]

śucī vo havya'mantreṇa prokṣayetsarvamandiram |
upacāraissamabhyarcya kṣama'sveti praṇamya ca || 71 ||
[Analyze grammar]

mahāhaviḥ prabhūtaṃ vā deveśāya nivedayet |
brāhmaṇānāṃ sahasraṃ ca bhojayedguruṇā saha || 72 ||
[Analyze grammar]

gurave dakṣiṇāṃ dadyātsuvarṇaṃ pañcaniṣkakam |
pradadyādbhūmimiṣṭāṃ ca pronmiṣatsasyamālinīm || 73 ||
[Analyze grammar]

daśadānaṃ tataḥ kṛtvā nityārcanamathācaret |
evaṃ yaḥ kurute bhaktyā laghusaṃprokṣaṇaṃ hareḥ || 74 ||
[Analyze grammar]

viṣṇusānnidhyamāpnoti doṣaśāntiśca jāyate |
rājarāṣṭrābhivṛddhiśca jagatpuṣṭikaraṃ bhavet || 75 ||
[Analyze grammar]

laghusaṃprokṣaṇavidhirmayā prakhyāpitaḥ kila |
kāśyapādyaiśca munibhirevameva pracoditaḥ || 76 ||
[Analyze grammar]

mahāsaṃprokṣaṇa vidhau viśeṣo vakṣyate mayā |
jalādhivāsarahitaṃ netronmīlanavarjanam || 77 ||
[Analyze grammar]

pratiṣṭhoktavidhānena sarvaṃ pūrvavadācaret |
netrayostejane tadvaddṛṣṭidoṣe viśeṣataḥ || 78 ||
[Analyze grammar]

jalādhivāsanaṃ kuryādakṣṇorunmīlanaṃ punaḥ |
mahāśāntividhānasya viśeṣo'tra prakīrtitaḥ || 79 ||
[Analyze grammar]

jaṅgamapratimāssarvā adhivāsapurassaram |
prokṣayitvā vidhānena devaṃ pūrvavadarcayet || 80 ||
[Analyze grammar]

mahānimitte saṃprāpte yajamānārthito guruḥ |
pratiṣṭhoktadine vidvānṛtvigbhirlakṣaṇānvitaiḥ || 81 ||
[Analyze grammar]

vastrairābharaṇaiścāpi pūrvoktamiva bhūṣitaḥ |
prokṣaṇādivasātsūrvamaṅkurārpaṇamācaret || 82 ||
[Analyze grammar]

dravyāṇyapi susaṃbhṛtya yāgaśālāṃ praviśya ca |
kadalīpūgamālādyaiḥ patākādyairalaṅkṛtām || 83 ||
[Analyze grammar]

tanmadhyekalpayedvediṃ śayanārthaṃ vidhānataḥ |
tasyāstu pūrvadigbhāge kuṃbhavediṃ salakṣaṇam || 84 ||
[Analyze grammar]

paritaścāgnikuṇḍāṃśca paiṇḍarīkaṃ ca kārayet |
devālayaṃ ca saṃśodhya mṛṣṭasiktopalepanaiḥ || 85 ||
[Analyze grammar]

ācāryassuprasannātmā yajamānārthito muhuḥ |
snātvāsnānavidhānena gāyatrīṃ ca sahasraśaḥ || 86 ||
[Analyze grammar]

japtvā dvādaśasūktāni puṇyāhamapi vācayet |
vāstuhomaṃ tataḥ kṛtvā kuṇḍe tvaupāsane guruḥ || 87 ||
[Analyze grammar]

paryagni pañcagavyābhyāṃ saṃśodhyaiva ca sarvataḥ |
gārhapatyādikuṇḍeṣu kramādāghāramācaret || 88 ||
[Analyze grammar]

pakvabiṃbasamākāraghaṭānāṃ pañcaviṃśatim |
tantunā trivṛtā veṣṭya śodhayitvā sudhūpitān || 89 ||
[Analyze grammar]

ādāya mantravaddivyaṃ jalamāhṛtya yatnataḥ |
pūtābhiradbhirāpūrya nālikerāmrapallavaiḥ || 90 ||
[Analyze grammar]

alaṅkṛtya tathā kūrcairgandhapuṣpākṣatādibhiḥ |
yavairvāhrīhibhirvātha vedyāṃ dvādaśabhārakaiḥ || 91 ||
[Analyze grammar]

āstīrya teṣu saṃsthāpya pṛthagvastreṇa veṣṭayet |
sauvarṇapratimāstatra pañcaniṣkakṛtāḥ pṛthak || 92 ||
[Analyze grammar]

gajakūrmādirūpāṇi navaratnādi ca kṣipet |
dhyānamārgeṇa kuṃbheṣu madhyamādiṣu cakramāt || 93 ||
[Analyze grammar]

navamūrtikrameṇaiva mantreṇāvāhayedguruḥ |
vedyadhastheṣu kuṃbheṣu ceṃ dādīnaṣṭadikpatīn || 94 ||
[Analyze grammar]

āvāhya gandhapuṣpādyaissamabhyarcya nivedayet |
sahasrakalaśaissnāpya snapanoktaprakārataḥ || 95 ||
[Analyze grammar]

sauvarṇaṃ kautukaṃ baddhvā pratiṣṭhoktavidhānataḥ |
śayyāvediṃ samabhyukṣya pañcatalpānprākalpyaca || 96 ||
[Analyze grammar]

śālivrīhiyavaiścāpi ṣaḍbhāraiśca pṛthakpṛthak |
tadardhaistaṇḍulaiścātha tadardhaiśca tilaistathā || 97 ||
[Analyze grammar]

uparyupari cāstīrya carmajādīn samāstaret |
śayane śāyayedvedyāmautsavaṃ biṃbamuktavat || 98 ||
[Analyze grammar]

kūrcādhivāsaṃ kurvīta dhruvamātraṃ yadikramāt |
vedānadhyāpayeddikṣu ṛcāṃ prācī'riti śrutiḥ || 99 ||
[Analyze grammar]

gārhapatyādikuṇḍeṣu pratiṣṭhoktavidhānataḥ |
ṛtvigbhiḥ kārayeddhomaṃ tattaddaivatyapūrvakam || 100 ||
[Analyze grammar]

gurussabhyāgnimāsādya pariṣicya ca pāvakam |
pañcasūktaṃ krameṇaiva mahāvyāhṛtipūrvakam || 101 ||
[Analyze grammar]

vyāpakatrayamantraṃ ca viṣṇugāyatriyā punaḥ |
aṣottaraśataṃ hutvā vyāhṛtyā ca tathaiva ca || 102 ||
[Analyze grammar]

tato'bjāgniṃ samāsādya pañcasūktaissahaiva tu |
dhātādimūlahomaṃ ca pañcavāruṇasaṃyutam || 103 ||
[Analyze grammar]

mahāśāntyuktamantrāṃśca trirāvartya hunettataḥ |
kuṃbhavediṃ samāsādya samabhyarcyāṣṭavigrahaiḥ || 104 ||
[Analyze grammar]

spṛṣṭvā kūrcena tatkuṃbhānṛtvigbhissaha vai guruḥ |
ātmasūktaṃ japitvaiva pañcasūktamataḥ param || 105 ||
[Analyze grammar]

svastisūktaṃ ca daurgaṃ ca rātrimekākṣaraṃ tathā |
aṣṭadikpālasūktāni pañcaśāntimataḥ param || 106 ||
[Analyze grammar]

āpo hiraṇyavarṇā'bhyāṃ pāvamānībhireva ca |
japtvā dvādaśasūktaṃ ca tatassabhyānale kramāt || 107 ||
[Analyze grammar]

hautrapraśasanaṃ kuryātsarvaṃ hottu pūrvavat |
caturmūrtikrameṇaiva sahasrāhutinā saha || 108 ||
[Analyze grammar]

yaddevā'dyaiśca kūśmāṇḍaissarvadaivatyamantrakaiḥ |
hutvātu doṣaśāntyarthaṃ lojaistadvattilairapi || 109 ||
[Analyze grammar]

sāpūpairviṣṇugāyatṣā hutvākuṇḍeṣu pūrvavat |
aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā || 110 ||
[Analyze grammar]

pariṣegaṃ tataḥ kṛtvā paiṇḍarīke viśeṣataḥ |
padmairvā bilvapatrairvā viṣṇugāyatriyā tataḥ || 111 ||
[Analyze grammar]

aṣottarasahasraṃ tu ghṛtenāplutya vai hunet |
pāramātmikamantraiśca riṅkārādyaiśca yatnataḥ || 112 ||
[Analyze grammar]

aṣṭāśītiṃ tato hutvā mahāvyāhṛtipūrvakam |
hutvā taddoṣanāśāya rājarāṣṭrābhivṛddhaye || 113 ||
[Analyze grammar]

sabhyāgniṃ pauṇḍarīkāgniṃ hitvānyeṣvantahomakam || 114 ||
[Analyze grammar]

nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ |
prātassnātvā vidhānena kalaśaissnapanaṃ caret || 115 ||
[Analyze grammar]

pañcasūktaiśca saṃsnāpya pañcaśāntisamanvitam |
paścāddevamalaṅkṛtya suvastrābharaṇādikaiḥ || 116 ||
[Analyze grammar]

gandhapuṣpaissugandhaiśca yāpannetramanaḥpriyam |
muhūrte samanuprāpte kuṃbhamādāya deśikaḥ || 117 ||
[Analyze grammar]

svastisūktaṃ japan grāmamālayaṃ vā pradakṣiṇam |
kṛtvā devāgrataḥ kuṃbhaṃ dhyānyapīṭhe niveśayet || 118 ||
[Analyze grammar]

yajamānena śaktyāvai gurussaṃpūjitastadā |
kūryādanantaroktāṃśca saṃskārānbhagavatpriyān || 119 ||
[Analyze grammar]

vastrerābharaṇaiśśubhraiḥ kuṇḍalaiśca viśeṣataḥ |
yajamānassusaṃpūjya paśubhūmyādibhirgurum || 120 ||
[Analyze grammar]

gurave dakṣiṇāṃ dadyānniṣkāṇāmekaviṃśatim |
ṛtvigbhyaśca tathā dadyātsuprīto bhagavān hariḥ || 121 ||
[Analyze grammar]

guruḥ paścātsamāvāhya samabhyarcyāṣṭavigrahaiḥ |
mahāhavirni vedyaina pāyasāpūpasaṃyutam || 122 ||
[Analyze grammar]

sājyaṃ savyañjanaṃ datvā mukhavāsaṃ nivedayet |
puṣpāñjaliṃ tato datvā kṣaya'sveti praṇamya ca || 123 ||
[Analyze grammar]

sahasraṃ brāhmaṇānāṃ ca bhojayecchāntihetave |
daśadānaṃ viśeṣeṇa devaprītikaṃ bhavet || 124 ||
[Analyze grammar]

evamādvādaśābdāttu pratiṣṭhāmācarettataḥ |
punasthsāpanasaṃskārātprāyaścittaṃ na hītarat || 125 ||
[Analyze grammar]

tasmātsarvaprayatnena śāstroktaṃ sarvamācaret |
evaṃ yaḥkurute bhaktyā viṣṇossaṃprokṣaṇatrayam || 126 ||
[Analyze grammar]

pratiṣṭhāphalamāsādya vaiṣṇavaṃ lokamāpnuyāt || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita saṃprokṣaṇatrayam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: