Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 30 - prāyaścittam

athavakṣye viśeṣeṇa tantrasaṃkaraniṣkṛtim |
vaiṣṇavasyānyatantreṇa saṃkare doṣamādiśet || 1 ||
[Analyze grammar]

grāmasya yajamānasya rājño rāṣṭrasya saṃkṣayaḥ |
taddoṣaśamanāyaiva sāṃkaryamapahāya ca || 2 ||
[Analyze grammar]

padmāvale vaiṣṇavaṃ ca viṣṇusūktaṃ ca pauruṣam |
pāramātmikamīṅkārā dyaṣṭāśītiṃ viśeṣataḥ || 3 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tu vā |
doṣagauravamuddiśya hutvā pūrvavadācaret || 4 ||
[Analyze grammar]

vaiṣṇavaṃ dvividhaṃ śāstraṃ munibhiḥ parikīrtitam |
vaikhānasaṃ pañcarātraṃ vaidikaṃ tāntrikaṃ kramāt || 5 ||
[Analyze grammar]

vaikhānasaṃ vaidikaṃ syādvaidikairarcitaṃ dvijaiḥ |
aihikāmuṣmikaphalapradaṃ saumyaṃ prakīrtitam || 6 ||
[Analyze grammar]

pañcarātramathāgneyamavaidikamatāttvikam |
tāpādipañcasaṃskāradīkṣāvadbhissamarcitam || 7 ||
[Analyze grammar]

aśrīkaramatha proktaṅkevalāmuṣmikapradam |
saumyaṃ sarvatra saṃpūjyaṃ grāmādiṣu viśeṣataḥ || 8 ||
[Analyze grammar]

brāhmaṇānāṃ ca geheṣu saumye nai vārcayeddharim |
āgneyamarcayettadvadavāstvaṅgālaye tathā || 9 ||
[Analyze grammar]

parvatādiṣvaraṇyeṣu vivikteṣu sthaleṣuca |
viprāvāse janāvāse naiva kuryādanena tu || 10 ||
[Analyze grammar]

saumye vaikhānase mārge yadyāgne yena saṃkaraḥ |
pañcarātreṇa saṃprāpto rājā rāṣṭraṃ vinaśyati || 11 ||
[Analyze grammar]

taddoṣaśamānāyaiva padmāgnau juhuyātkramāt |
mahāśāntiṃ vidhānena saptāhaṃ vā tṣahantu vā || 12 ||
[Analyze grammar]

aṣṭādhikaśadaiścaiva saṃsnāpya kalaśaistataḥ |
abhyarcya devadeveśaṃ saṃpūjyaiva tu vaiṣṇavān || 13 ||
[Analyze grammar]

bhojayitvā brāhmaṇāṃstu kārayetpūrvavartmanā |
pañcarātravidhānena pratiṣṭhāpyārcanekṛte || 14 ||
[Analyze grammar]

kālenāntarite tasmin kuryātsaumya praveśanam |
saumyatvādrājarāṣṭrāṇāṃ tatsa mṛddhikaraṃ bhavet || 15 ||
[Analyze grammar]

padmānale mahāśāntiṃ hutvādau ca tataḥkramāt |
vaikhānasena vidhināvimānaṃ biṃbameva ca || 16 ||
[Analyze grammar]

saṃskṛtya cocitaissarvaiskaṃskāraiḥ karṣaṇādibhiḥ |
pratiṣṭhāpya tadārabhya sarvaṃ tenaiva cācaret || 17 ||
[Analyze grammar]

ālayāśritadevānāṃ parivārasya parṣadām |
pūjāyāmapyamukhyāyāṃ saṃkaro naiva sammataḥ || 18 ||
[Analyze grammar]

mahātmyaṃ kimuvakṣyāmi śāstrasya mahato'sya vai |
nālaṃ devāstrayassendrā ananto'pyupavarṇitum || 19 ||
[Analyze grammar]

śruṇantu munayassarve śāstramāhātmyamuttamam |
yāvacchakti pravakṣyāmi jñātaṃ gurukṛpābalāt || 20 ||
[Analyze grammar]

purā caturmukho brahmāsisṛkṣurakhilaṃ jagat |
suptodthitaściraṃ kālaṃ prākrāmītsargakarmaṇi || 21 ||
[Analyze grammar]

visasmāra yadā dhātā nidrayākrāntamānasaḥ |
vedāntsargapradhānāṃstu sṛṣṭirnaivapravartate || 22 ||
[Analyze grammar]

cintātura stadā brahmā mūḍhaḥ kartavyakarmaṇi |
bahudhā dhyāyamānastuna lebhe kāraṇaṃ svataḥ || 23 ||
[Analyze grammar]

svaśaktyā yadvidheyaṃ syātsarvaṃ cakre vimūḍhadhīḥ |
na hi tatkāraṇaṃ lebhe vedavismaraṇaṃ tu yat || 24 ||
[Analyze grammar]

cirācchintāṃ tu tāṃ tyaktvā svasthacittaḥ prajāpatiḥ |
hṛtpadmamadhye puruṣaṃ parameṇa samādhinā || 25 ||
[Analyze grammar]

cintayāmāsa vai viṣṇumṛgyajussāmarūpiṇam |
tuṣṭāva ca tadā brahmā haripravaṇamānasaḥ || 26 ||
[Analyze grammar]

nanāma ca tadā viṣṇuṃ śaṅkhacakragaddharam |
arcayāmāsa deveśaṃ pādyādyairvigrahaissamaiḥ || 27 ||
[Analyze grammar]

muhurmuhuḥ praṇamyāthamūrthnā devaṃ jagatpatim |
nirvyājakaruṇāleśāddevasya vimalāntaraḥ || 28 ||
[Analyze grammar]

tuṣṭāvajagadīśānaṃ nārāyaṇamajaṃ vidhiḥ |
jitante puṇḍarīkākṣa namaste viśvabhāvana || 29 ||
[Analyze grammar]

namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja |
deśakālaparicchedarahitānanta cinmaya || 30 ||
[Analyze grammar]

satyajñānasukhānandasvarūpa parameśvara |
pañcavyūha caturvyūhāna ntavyūhātmavigraha || 31 ||
[Analyze grammar]

viṣṇo puruṣa satyācyutāniruddha jagatpate |
nityamuktajanāvāsaparamavyomanāyaka || 32 ||
[Analyze grammar]

śrībhūnīlādisaṃsevya divyamaṅgalavigraha |
śaṅkhacakragadāvāṇe bhaktābhayavaraprada || 33 ||
[Analyze grammar]

kīrīṭa hāra keyūra kaṭakāṅgadabhūṣita |
graiveyakapariṣkāra kaṭīsūtravirājita || 34 ||
[Analyze grammar]

tulasīmālikārājadviśālorasthsalāṃcita |
pralaṃbayajñasūtrāḍhya kaustubhābharaṇojjvala || 35 ||
[Analyze grammar]

sarvalokeśvarācintya śrīvatsakṛtalakṣaṇa |
divyāyudhasamāsevya pītāṃbarasuśobhita || 36 ||
[Analyze grammar]

nityaniryatnanirandhravisārikaruṇārasa |
mandasnitamukhāṃbhoja madhurādharapallava || 37 ||
[Analyze grammar]

rukmābha raktanetrāsyapāṇipāda sukhodvaha |
subhrūlalāṭasubhaga sunasa svāyatekṣaṇa || 38 ||
[Analyze grammar]

vṛttapīnāyatabhuja tanumadhya mahāhano |
vilāsavikramākrānta trailokyacaraṇāṃbuja || 39 ||
[Analyze grammar]

jñānaśakti balaiśvaryavīrya tejovidhe'nagha |
namaste viṣṇave tubhyaṃ puruṣāya namo namaḥ || 40 ||
[Analyze grammar]

samassatyasvarūpāya acyutāya namo namaḥ |
namo'niruddharūpāya vāsudevāya śārṅgiṇe || 41 ||
[Analyze grammar]

namaścidātmane'nanta śāntarūpāya dhanvine |
śāsate nirapekṣāya svatantrāyādhikāriṇe || 42 ||
[Analyze grammar]

acyutāyāvikārāya tejasāṃ nidhaye namaḥ |
pradhāna puruṣeśāya vedavedyāya vedine || 43 ||
[Analyze grammar]

namaḥ para vyūharūpa namo vibhavavigraha |
antaryāminnamaste'stu namor'cārūpa śāśvata || 44 ||
[Analyze grammar]

sahasraśīrṣaṃ puruṣaṃ sahasrākṣaṃ nirañjanam |
sahasrapādaṃ trātāraṃ śaraṇaṃ tvāṅgato'smyaham || 45 ||
[Analyze grammar]

mātā tvaṃ me pitā tvaṃ me bhrātā tvaṃ me sakhāmama |
sarvaṃ tvamasi viśvātmaṃstvayi sarvaṃ pratiṣṭhitam || 46 ||
[Analyze grammar]

saṃsārasāgaraṃ ghoramanantaṃ kleśabhājanam |
tvāmeva śaraṇaṃ pāpya nistaranti manīṣiṇaḥ || 47 ||
[Analyze grammar]

na hi te gopya te kiñcinna hyantyaviditaṃ tava |
tvaṃ sākṣī dehināmekassarvaṃ vyāpya tvamedhase || 48 ||
[Analyze grammar]

na te rūpaṃ na karaṇaṃ kāraṇaṃ nāsti te'nagha |
tvaṃ śāstā sarvalokānāṃ sraṣṭāpātā haran hare || 49 ||
[Analyze grammar]

ahaṃ bhavaśca te brahmanprasādakrodhajāvubhau |
tvatto me mānasaṃ janma prathamaṃ dvijapūjitam || 50 ||
[Analyze grammar]

vijñānaṃ tadidaṃ prāptaṃ brahmatvaṃ ca yadārjitam |
sarvaṃ tava kaṭākṣasya leśo'yaṃ madhusūdana || 51 ||
[Analyze grammar]

tamasākrāntacittasya vismṛtā nigamā mama |
avedavihitassargo mayā kartuṃ na śakyate || 52 ||
[Analyze grammar]

prasīda parameśāna vedabhikṣāṃ prayaccha me |
iti cintayatastasya babhūvāvāvilaṃ manaḥ || 53 ||
[Analyze grammar]

tatastubhagavānbrahmā vedarāśimavāptavān |
sasmāra nikhilānvedān sāṃgānupaniṣadgaṇam || 54 ||
[Analyze grammar]

purāṇanyāyamīmāṃsādharmaśāstrāṇi sarvaśaḥ |
catuṣṣaṣṭikalāścaiva vidyāsthānāni yāni ca || 55 ||
[Analyze grammar]

antarhitānāṃ khananādvedānāntu viśeṣataḥ |
sa vibhuḥ procyate brahmā vikhanā brahmavādibhiḥ || 56 ||
[Analyze grammar]

vaikhānasaśca bhagavānprocyate sa pitāmahaḥ |
jagatsarvamaśeṣeṇa vedadṛṣṭena vartmanā || 57 ||
[Analyze grammar]

prāṇācca cakṣuṣastadvadabhimānācca marmaṇaḥ |
hṛdayācchirasaśśrotrādudānādvyānatastataḥ || 58 ||
[Analyze grammar]

samānācca tathāpānādṛṣiśreṣṭhānimāndaśa |
dakṣaṃ marīcinaṃ nīlalohitaṃ bhṛgumena ca || 59 ||
[Analyze grammar]

tathāṃgirasamatriñca pulastyaṃ pulahaṃ tathā |
vasiṣṭhaṃ cakratuṃ caiva kramādasṛjadabjabhūḥ || 60 ||
[Analyze grammar]

nava brahmāṇa evai te vināsyurnīlalohitam |
vedānāṃ vyasanādarpākprāgrūpaṃ militaṃ tu yat || 61 ||
[Analyze grammar]

tāntu vaikhānasīṃ śākhāyetānadhyāpayanmuniḥ |
nāmnā vikhanasaṃ prāhuryaṃ ca śātātapaṃ tathā || 62 ||
[Analyze grammar]

bhṛgvaṅgiromarīcyatripulastyapulahāḥkratuḥ |
tathā vasiṣṭhodakṣaśca nava brahmāṇariritā || 63 ||
[Analyze grammar]

nava brāhmāṇa evaite vinyānye nīlalohitam |
ete vikhanasaśsiṣyāśśrutismṛtividhānataḥ |
tacchiṣyāstu mahātmāno munayastattvadarśinaḥ || 64 ||
[Analyze grammar]

vedānugāni śāstrāṇi cakrurlokahitaiṣiṇaḥ |
ke cidgṛhyāṇi vai cakrurgṛhyaśrautātmakāni tu || 65 ||
[Analyze grammar]

dharmaśāstrāṇi kecittu purāṇāni ca ke cana |
itihāsāṃstathākalpānprocuranye maharṣaya || 66 ||
[Analyze grammar]

ke cidvyākaraṇaṃ kecinnyāyamanye tathetarat |
vāṅmayaṃ sakalaṃ sarvaṃ śāstrabaddhaṃ pracakrire || 67 ||
[Analyze grammar]

tāntuvākhānasīṃ śākhāṃ svasūtre viniyuktavān |
padmabhūḥparamo dhātā tasminnārādhanatrayam || 68 ||
[Analyze grammar]

tāntu vaikhānasīṃ śākhāṃ svasūtre viniyuktavān |
cakre ṛgādibhedaistu vyasitvā tu pṛthakpṛthak || 69 ||
[Analyze grammar]

ādikāle tu bhagavānbrahmātu vikhanā muniḥ |
yajuśśākhānusāreṇa cakresūtraṃ mahattaram || 70 ||
[Analyze grammar]

varṇāśramācārayutaṃ śrautasmārtasamanvitam |
yatsūtrādyantamadhyeṣu bhagavānviṣṇuravyayaḥ || 71 ||
[Analyze grammar]

yaṣṭavyo gīyate yasmātsarvasūtrottamaṃ tu tat |
vede vaikhānase sūtre yo dharmaḥ parikīrtitaḥ || 72 ||
[Analyze grammar]

sarvaissadharmonuṣṭheyo nātra kāryāvicāraṇā |
svasūtrasya parityāgādanyasūtrasamāśrayāt || 73 ||
[Analyze grammar]

sadyaḥpatati vai viprona vedasya samāśraye |
sūtraṃ vaikhānasaṃ yattu vedassaṃpratipadyate || 74 ||
[Analyze grammar]

etadvaikhānasaṃ sūtramanyasūtrānapekṣitam |
etadvaikhānasaṃ sūtraṃ sarvavedārthasaṃgrahaḥ || 75 ||
[Analyze grammar]

vaiṣṇavaṃ sarvaviprāṇāṃ sāmnyamabhidhīyate |
vaikhānasasya sūtrasya cāgneśśrāmaṇakasya ca || 76 ||
[Analyze grammar]

nārāyaṇasya devasya māhātmyaṃ nāvabudhyate |
yathā vedeṣu sarveṣu sāmavedaḥ praśasyate || 77 ||
[Analyze grammar]

tathā sarveṣu sūtreṣu sūtrametatpraśasyate |
agnirvaikhānasaṃ śāstraṃ viṣṇurvedāścaśāśvatāḥ || 78 ||
[Analyze grammar]

gāyatrī vaiṣṇavā viprāssaptaite bahupāvanāḥ |
adhīteṣu ca vedeṣu sāṃgeṣu labhate phalam || 79 ||
[Analyze grammar]

tatphalaṃ labhate sadyassūtrametatpaṭhandvijaḥ |
agnīṣomādayo devā ye yajñāṃśahavirbhujaḥ || 80 ||
[Analyze grammar]

te sarve sūtramāśritya cainaṃ gacchanti mādhavam |
śārīrāṇyanyasūtrāṇi tathā svargaphalāni ca || 81 ||
[Analyze grammar]

vaiṣṇavaṃ sūtrametaddhi sarvasiddhikaraṃ param |
ādyatvātsarvasūtrāṇāṃ vaiṣṇavatvādviśeṣataḥ || 82 ||
[Analyze grammar]

mayānuvartitaṃ tadvatkāśyapātrimarīcibhiḥ |
yasminneva tu saṃprokte sūtre vikhanasā purā || 83 ||
[Analyze grammar]

vanasthānāṃ tu sarveṣāṃ vidhiśśrāmaṇakābhidhaḥ |
vānaprasthāstatassvarve yedvijāścānyasūtriṇaḥ || 84 ||
[Analyze grammar]

tatsūtravidhyamaṣṭhānātsmṛtā vaikhānasā amī |
kiṃ bahūktena vidhinā sarvaṃ vaikhānasaṃ jagat || 85 ||
[Analyze grammar]

parasminvyomni yaccār'ke yattejastutrayīmayam |
tadvaikhānaḥ paraṃ brahma iti vedādadhīmahi || 86 ||
[Analyze grammar]

śāstrametacca sūtraṃ ca sarveṣāmapi jīvanam |
ye vaikhānasasūtreṇa saṃskṛtāstu dvijātayaḥ || 87 ||
[Analyze grammar]

te viṣṇusadṛśā jñeyāssarveṣāmuttamottamāḥ |
vaikhānasānāṃ sarveṣāṃ garbhavaiṣṇavajanmanām || 88 ||
[Analyze grammar]

nārāyaṇassvayaṃ garbhemudrāṃ dhārayite nijām |
viprā vaikhānasākhyāye tebhaktāstattvamucyate || 89 ||
[Analyze grammar]

ekāntinassusattvasthā dehāntaṃ nānyayājīnaḥ |
viṣṇoḥpriyatamā loke catvāraḥ parikīrtitāḥ || 90 ||
[Analyze grammar]

aśvadthaḥkapilā gāvastulasī vaiṣṇavā dvijāḥ |
dvijeṣu brāhmāṇāśśreṣṭhā brāhmaṇeṣu ca caiṣṇavāḥ || 91 ||
[Analyze grammar]

vaiṣṇaveṣu paraṃ śreṣṭhā ye vaikhānasasūtriṇaḥ |
vaiṣṇavīṃ pratimāṃ loke vipraṃ vaikhānasaṃ tathā || 92 ||
[Analyze grammar]

gaṅgāṃ viṣṇupadīṃ dṛṣṭvā sarvapāpaiḥ pramucyate mūlamasyāpi śāstrasya |
sārdhakoṭipramāṇataḥ upādiśatsa bhagavānasmabhyaṃ naimiśe vane || 93 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ mahattvaṃ sūtraśāstrayoḥ |
tasmādvaikhānasā viprāssaṃpūjyā bhagavatpriyāḥ || 94 ||
[Analyze grammar]

pūjānte snapanānte ca tathānte cotsavasya ca |
ācāryamarcakaṃ cāpi sarvānvaikhānasāṃstathā || 95 ||
[Analyze grammar]

prathamaṃ pūjayitvaiva paścātkāryaṃ samācaret |
yaḥpūjakamanādṛtya vipraṃ vaikhānasaṃ haṭhāt || 96 ||
[Analyze grammar]

tīrthaṃ gṛhītuṃ prathamcchetsa patati dhruvam yaḥ |
pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ || 97 ||
[Analyze grammar]

prasādaṃ devadevasya prathamaṃ tu jighṛkṣati |
brahmahatyāmavāpnoti tatbūjā niṣpalā bhavet || 98 ||
[Analyze grammar]

yaḥ pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ |
yādṛśīmapi devāgre vāñchatyapacitiṃ janaḥ || 99 ||
[Analyze grammar]

caturvedyapi so viprassadyaścaṇḍālatāṃ vrajet |
tatpūjā niṣphalā ca syādrājarāṣṭraṃ vinaśyati || 100 ||
[Analyze grammar]

ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā |
ālaye bhagavatpūjā saumyena vidhinā kṛtā || 101 ||
[Analyze grammar]

sarvasaṃpatkarī sā syājjagatāmiti śāsanam |
tatrārcane tu śuddhātmā pūjakaḥ paritoṣitaḥ || 102 ||
[Analyze grammar]

tena rājā ca rājyaṃ ca yajamānaśca nānvayaḥ |
sarvalokaśca saṃtuṣṭo vardhate brahmatejasā || 103 ||
[Analyze grammar]

agraṃ vṛkṣasya rājānomūlaṃ vṛkṣasya pūjakāḥ |
tasmānmūlaṃ na hiṃsīyānmūlādagraṃ prarohati || 104 ||
[Analyze grammar]

phalaṃ vṛkṣasya rājānaḥ puṣpaṃ vṛkṣasya pūjakāḥ |
tasmātpuṣpaṃ na hiṃsīyātpuṣpātsaṃjāyate phalam || 105 ||
[Analyze grammar]

devasyaṃ brāhmaṇasvaṃ ca sanmānaṃ pūjakasya ca |
yastu na trāyate rājā tamāhurbrahmaghātukam || 106 ||
[Analyze grammar]

durbalānāmanāthānāṃ bālavṛddhatapasvinām |
anyāyaiḥ paribhūtānāṃ sarveṣāṃ pārthivo gatiḥ || 107 ||
[Analyze grammar]

rājā pitā ca mātā ca rājā ca paramo guruḥ |
rājā ca sarvabhūtānāṃ paritrātā gururmataḥ || 108 ||
[Analyze grammar]

dāvāgnidavadagdhānāṃ rājā pūrṇamivāṃbhasā |
samudramiva tṛpyanti brāhmaṇā vedavādinaḥ || 109 ||
[Analyze grammar]

dahatyagnistejasā ca sūryo dahati raśmibhiḥ |
rājā dahati diḍena vipro dahati manyuvā || 110 ||
[Analyze grammar]

manyupraharaṇā viprāścakra praharaṇo hariḥ |
cakrāttīkṣṇataro manyustasmādviprānna kopayet || 111 ||
[Analyze grammar]

agnidagdhaṃ praroheta sūryadagdhaṃ tathaiva ca |
daṇḍyastu saṃpraroheta brahmaśāpahato hataḥ || 112 ||
[Analyze grammar]

āpadyapi ca kaṣṭāyāṃ nāvamānyo hi pūjakaḥ |
arcakena tu tuṣṭena yaduktaṃ devasannidhau || 113 ||
[Analyze grammar]

tadvākyaṃ tu ha rervākyaṃ nāvamānyo hi pūjakaḥ |
arcakaṃ kopayedyastu sa hi devasya kopakṛt || 114 ||
[Analyze grammar]

deveśaṃ toṣayedyastu sa hi pūjakatoṣakṛt |
gandhaṃ puṣpaṃ tathā mālyaṃ tāṃbūlaṃ cākṣatādikam || 115 ||
[Analyze grammar]

prasādaṃ cāpi devasya prathamaṃ pūjakor'hati |
ṣaḍaṅgaviduṣāṃ caiva kratupravarayājinām || 116 ||
[Analyze grammar]

vaikhānasaḥ punātyagre goṣṭhīṃ vipraśatasya tu |
phalābhisaṃdhirahitaṃ sarvaṃ karmākhilaṃ kṛtam || 117 ||
[Analyze grammar]

brahmārpaṇadhiyā kuryātsa bhavedvaiṣṇavottamaḥ |
nānyaṃ devaṃ namaskuryānnānyaṃ devaṃ prapūjayet || 118 ||
[Analyze grammar]

arcayetsatataṃ dhyāyennārāyaṇamanāyam |
kāyena manasā vācā sa tu vaiṣṇava ucyate || 119 ||
[Analyze grammar]

tiryakpuṇḍradharaṃ caiva pāṣaṇḍinamavaiṣṇavam |
devāgre pūjaye'nnaiva tadvaiṣṇavavimānanā || 120 ||
[Analyze grammar]

abhyarcyā viṣṇubhaktā hi vaiṣṇavā bhagavatpriyāḥ |
avaiṣṇavasya pūjā tu teṣāmagre sudāruṇā || 121 ||
[Analyze grammar]

tasmātsarvaprayatnena tyajeddūrādavaiṣṇavam |
yetu sāmānyabhāvena manyante puruṣottamam || 122 ||
[Analyze grammar]

rudrādibhissahājñā nātte'pi jñeyā avaiṣṇavāḥ |
nareṣu brāhmaṇāśśreṣṭhā brāhmaṇeṣu vipaścitaḥ || 123 ||
[Analyze grammar]

vipaścitsu kṛtadhiyasteṣu kartāra eva ca |
kartṛṣu brahmaviduṣo ye hi bhaktājanākdane || 124 ||
[Analyze grammar]

viṣṇubhakteṣu sarvatra śreṣṭhā vaikhānasāssmṛtāḥ |
tasmātsaṃpūjya sarvādau bhaktyā vaikhānasaṃ dvijam || 125 ||
[Analyze grammar]

viṣṇubhaktaṃ tataḥ pūjya yathāvarṇānupūrvyaśaḥ |
goṣṭhīṃ samarcayetkāle bhojyāścānye dvijātayaḥ || 126 ||
[Analyze grammar]

strīyaḥ pūjyā vidhānena vaiṣṇapyo vaiṣṇavāśrayāḥ |
na hi sādhāraṇi sṛṣyirvaiṣṇavīti vicintayet || 127 ||
[Analyze grammar]

janmāntarasahasreṣu tapodhyānasamādhibhiḥ |
narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate || 128 ||
[Analyze grammar]

na hyabhāgavatairviṣṇurjñrātuṃ stotuṃ ca tattvataḥ |
draṣṭuṃ vā śakyate mūḍhāḥ praveṣṭuṃ kuta eva hi || 129 ||
[Analyze grammar]

tadbhaktibhāvitāḥ pūtā narāstadgatacetasaḥ |
bhavantivai bhāgavatāste viṣṇuṃ praviśanti ca || 130 ||
[Analyze grammar]

aneka janmasaṃsāracite pāpasamuccaye |
vārṣiṇe jāyate puṃsāṃ govindābhimukhī matiḥ || 131 ||
[Analyze grammar]

pradveṣaṃ yāti govinde dvijānvedāṃśca nindati |
yo narastaṃ vijānīyādāsurāṃśasamudbhavam || 132 ||
[Analyze grammar]

pāṣaṇḍeṣu ratiḥ puṃsāṃ hetuvādānukūlatā |
jāyate viṣṇumāyātaḥ patitānāṃ durātmanām || 133 ||
[Analyze grammar]

yadā pāpakṣayaḥ puṃsāṃ tadā devadvijātiṣu |
viṣṭau ca yajñapuruṣe śraddhā bhavati niścalā || 134 ||
[Analyze grammar]

yathā svalpāna śeṣastu narāṇāṃ pāpasaṃcayaḥ |
bhavanti te bhāgavatā niśśreyaśaparā narāḥ || 135 ||
[Analyze grammar]

bhrāmyatāmatra saṃsāre narāṇāṃ karmadurgame |
hastāvalaṃbano hyeko bhaktikrīto janārdanaḥ || 136 ||
[Analyze grammar]

karmaṇā manasā vācā prāṇināṃ yo'nasūyakaḥ |
bhāvasaktaśca govinde viṣṇau bhāgavato hi saḥ || 137 ||
[Analyze grammar]

yo brāhmaṇāṃśca vedāṃśca nityameva namasyati |
na drogdhā paravittādeḥ sahi bhāgavataḥ smṛtaḥ || 138 ||
[Analyze grammar]

sarvāndevān hariṃ vetti sarvān lokāṃśca keśavam |
tebhyaśca nāsyamātmāvaṃ sa hi bhāgavatassmṛtaḥ || 139 ||
[Analyze grammar]

devaṃ manuṣyamanyaṃ vā paśupakṣipipīlikāḥ |
tarupāṣāṇakāṣṭhādīnbhūmyaṃbhogaganaṃ diśaḥ || 140 ||
[Analyze grammar]

ātmānaṃ cāpi deveśādvyatiriktaṃ janārdanāt |
yo na jānāti puṇyātmā sa hi bhāgavatassmṛtaḥ || 141 ||
[Analyze grammar]

sarvaṃ bhagavato bhāgo yadbhūtaṃ bhavyasaṃsthitam |
iti yo vai vijānāti sa hi bhāgavatassmṛtaḥ || 142 ||
[Analyze grammar]

bhavabhītiṃ haratyeṣa bhaktibhāvena bhāvitaḥ |
bhagavāniti yadbhāvassa tu bhāgavatassmṛtaḥ || 143 ||
[Analyze grammar]

bhāvaṃ na kurute yastu sarvabhūteṣu pāpakam |
karmaṇā manasā vācā sa tu bhāgavatassmṛtaḥ || 144 ||
[Analyze grammar]

bāhyārthanirapekṣo yo bhaktyā bhagavataḥ kriyām |
bhāvena niṣpādayati jñeyo bhāgavato hi saḥ || 145 ||
[Analyze grammar]

nārayo yasya susnigdhā na codāsīnavṛttayaḥ |
paśyatassarvamevedaṃ viṣṇuṃ bhāgavatassa hi || 146 ||
[Analyze grammar]

sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ |
tāṃ gatiṃ na narāyānti yāṃ tu bhāgavatā narāḥ || 147 ||
[Analyze grammar]

yogacyutairbhāgavataiddevarājaśśatakratuḥ |
avāṅnirīkṣyate najrīkimu ye yogapāragāḥ || 148 ||
[Analyze grammar]

yajñaniṣpattaye vedā devā yajñapateḥ kṛte |
tattoṣaṇāya yatate sa hi bhāgavatassmṛtaḥ || 149 ||
[Analyze grammar]

yena sarvātmanā bhaktyā viṣṇau bhāvo niveśitaḥ |
yuktatvātkṛtakṛtyatvātsa hi bhāgavatassmṛtaḥ || 150 ||
[Analyze grammar]

vratināṃ yajñapuruṣaḥ pūjyo viṣṇurasaṃśayaḥ |
strīyaśca svaṃ ca bhartāramṛte pūjyanna daivatam || 151 ||
[Analyze grammar]

bharturgṛhasthasya sataḥ pūjyo yajñapatirhariḥ |
vaikhānasānāmārādhyastapobhirmadhusūdanaḥ || 152 ||
[Analyze grammar]

dhyeyaḥ parivrājakānāṃ vāsudevo mahātmanām |
evamāśramiṇāṃ viṣṇussarveṣāṃ ca parāyaṇam || 153 ||
[Analyze grammar]

na dānairnatapobhiśca prīyate bhagavān hariḥ |
varṇāśramācāravatā yathā sa parituṣyati || 154 ||
[Analyze grammar]

varṇāśramācāravatā puruṣeṇa paraḥpumān |
viṣṇurārādhyate panthā nānyastattoṣakārakaḥ || 155 ||
[Analyze grammar]

atrānukteṣu doṣeṣu prāyaścittaṃ pravakṣyate |
paiṇḍarīkāgnimāsādya pariṣicya ca pāvakam || 156 ||
[Analyze grammar]

ṣaṭkṛtvo vaiṣṇavaṃ tadvaccatuṣkṛtvaśca vyāhṛtīḥ |
aṣṭākṣaraṃ cāṣṭakṛtvastathā ca dvādaśākṣaram || 157 ||
[Analyze grammar]

hutvā dvādaśakṛtvastu viṣṇusūktaṃ ca pauruṣam |
ekākṣarādisūktaṃ ca śrībhūsūktadvayaṃ hunet || 158 ||
[Analyze grammar]

devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet, |
anena vidhinā tatra śāntirbhavati śobhanā || 159 ||
[Analyze grammar]

hādoṣeṣu ca punaruktahomaissahaiva tu |
pāramātmikamīṅkārādyaṣṭāśītiṃ viśeṣataḥ || 160 ||
[Analyze grammar]

hutvā ca sarvadaivatyamaṣṭābhiśca śatairghaṭaiḥ |
devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāyaścittam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: