Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 23 - utsavacakram

ataḥparaṃ pravakṣyāmi pūrvoddiṣṭaṃ sudarśanam |
sudarśanasya coddiṣṭaṃ pramāṇaṃ ca viśeṣuḥ || 1 ||
[Analyze grammar]

mahāberasya mānena navāṅgulamiti smṛtam |
tasya vṛttaṃ samuddiṣṭamarāścaiva tu tṣaṅgulam || 2 ||
[Analyze grammar]

vṛttaṃ paṭṭasya vistāramekāṅgulamudāhṛtam |
tanmadhye cārakūṭaṃ syādekāṃgulamudāhṛtam || 3 ||
[Analyze grammar]

arā dvādaśa uddiṣṭā etaccakrasya vai tathā |
adhamaṃ mārgamālokya proktametatpramāṇakam || 4 ||
[Analyze grammar]

tatra madhyaṃ pramāṇantu vakṣyāmi śruṇutādarāt |
mahāberasya hastena dvādaśāṃgulamucyate || 5 ||
[Analyze grammar]

tadvṛttaṃ tasya hastena dvādaśāṃgulamucyate |
vṛttaṃ tasya samuddiṣṭamārakūṭaṃ dviyaṅgulam || 6 ||
[Analyze grammar]

vṛttapaṭṭasya vistāramekāṃgulamudāhṛtam |
aṣṭau ca caturaṅgulyā duddiṣṭāśca samāsataḥ || 7 ||
[Analyze grammar]

arāṣṣoḍaśa uddiṣṭāścakrasyaiva tu madhyame |
kūrmaṃ vāpyatha siṃhaṃ vā padmaṃ vāpyatha kālayet || 8 ||
[Analyze grammar]

adhastādyogadaṇḍaṃ ca ekāṅgulamudāhṛtam |
ubhayoḥ pādayoścaiva siṃhenaiva tu kārayet || 9 ||
[Analyze grammar]

āyasenaiva vā kuryāddāruṇā vā tathaiva ca |
sarvatra suṃdaraṃ kuryātsajānana vidhīyate || 10 ||
[Analyze grammar]

etallakṣaṇamudgiṣṭaṃ cakrasyaiva pramāṇataḥ |
madhūcchiṣṭena vidhinā kuryādvai tatra tatra tu || 11 ||
[Analyze grammar]

vidadhyāddeva devasya heti pravaramuttamam |
pramāṇaṃ ca tu sarvatra tattribhāgaṃ viśeṣataḥ || 12 ||
[Analyze grammar]

sthāpanāṃ mūrtimantraṃ ca cakrasya śruṇutarṣayaḥ |
athātassaṃpravakṣyāmi vaiṣṇavaṃ cakramuttamam || 13 ||
[Analyze grammar]

trividhaṃ cakramuddiṣṭaṃ brahmaṇā parameṣinā |
kālacakraṃ vīracakraṃ sahasravikacaṃ kramāt || 14 ||
[Analyze grammar]

karoddhṛtaṃ vīracakraṃ devasya mukhamānataḥ |
sarvājināṃ samūhanta bajaṃ khatrayamantataḥ || 15 ||
[Analyze grammar]

devasya mukhamānaṃ syāddvādaśāṣṭāracihnitam |
jvālāpañcakasaṃyuktaṃ karāgre dakṣiṇe caret || 16 ||
[Analyze grammar]

mayaṃ mahīmayaṃ divyamaṣṭāraṃ dvādaśārakam |
ebhirmantraissamabhyarcya rakṣārthaṃ mokṣaśāntaye || 17 ||
[Analyze grammar]

kālacakraṃ pravakṣyāmi autsavaṃ sarvaśāntidam |
dhruvaberamukhāyāmaṃ dviguṇāyāmavistṛtam || 18 ||
[Analyze grammar]

vṛttaṃ ca ṣaḍguṇaṃ proktaṃ kṣatāntaṃ tatsuvṛttakam |
vṛttasya paṭṭavistāraṃ triyaṅgulamiti smṛtam || 19 ||
[Analyze grammar]

ṣaḍaṅgulasamāyāmamārakūṭaṃ tu tṣaṅgulam |
yavā kārakarā jñeyā ubhayatra praveśatā || 20 ||
[Analyze grammar]

arakūṭe'tha siṃhaṃ vā makaraṃ vātha padmakam |
jvālātrikaṃ vā kartavyaṃ jvālāpañjakameva vā || 21 ||
[Analyze grammar]

śatāṣṭāraṃ niṃśatiṃ vā uttame samyagācaret |
catuṣpañcadvipañcāśanmadhyame samudāhṛtam || 22 ||
[Analyze grammar]

dvātriṃśadvā caturviṃśadadhame saṃprayojayet |
evaṃ syātkālacakrantu utsavārthaṃ prakalpayet || 23 ||
[Analyze grammar]

cakrādhastāttathā nālaṃ dvādaśāṃgulamācaret |
cakradviguṇadaṇḍantu khadiraṃ cāsanaṃ bhavet || 24 ||
[Analyze grammar]

yājñikairatha vā vṛkṣaiḥ kārayedatra śāsanam |
ṣaḍaṅgulāyatavistārāṃ phalakāṃ saṃprakalpayet || 25 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ vā laṃbadāmasamāyutam |
triyaṅgulasamutsedhaṃ saṃdhayettarikopari || 26 ||
[Analyze grammar]

tadadhastāttu tāṭiṃ ca kuṃbhalaṃbakasaṃyutam |
aṣṭāṃgulasamutsethaṃ kārayediti śāsanam || 27 ||
[Analyze grammar]

antassuṣirasaṃ kṛtvā daṇḍāgre cādha eva vā |
kūradaṇḍena saṃyojya phalakophalapadmakam || 28 ||
[Analyze grammar]

latā prasthataraṃ vāpi kārayediti śāsanam |
padmaṃ tu tṣaṅgunāyāmaṃ vistāramadhikāṃgulam || 29 ||
[Analyze grammar]

pālikopari siṃhau dvāvubhayoḥ pārśvayoścaret |
cakraṃ saṃvahamānau tau yāvattatra ca kālayet || 30 ||
[Analyze grammar]

tayormānaṃ samuddiṣṭaṃ pañcāṃgulamiti smṛtam |
daṇḍamadhyena kuryāttaddaṇḍamūle ṣaḍaṅgulam || 31 ||
[Analyze grammar]

pīṭhaṃ ṣaḍaṅgulotsedhaṃ caturaṅgulameva vā |
vṛttaṃ vā caturaśraṃ vā sarojadalakarṇayuk || 32 ||
[Analyze grammar]

ṣāḍhaśāṃgulamāyāmaṃ vistāraṃ saṃprakīrtitam |
karṇikāmadhyame nālamaṣṭāṃgula samāyutam || 33 ||
[Analyze grammar]

nāladaṇḍena saṃyojya bandhayedaṣṭabandhanaiḥ |
hāravatsudṛḍhaṃ kuryādavakramṛjusaṃyutam || 34 ||
[Analyze grammar]

evaṃ kṛtvā yathāmārgaṃ sthāpanaṃ samyagācaret |
sahasravikacaṃ cakraṃ puruṣākāramācaret || 35 ||
[Analyze grammar]

raktābhaṃ nīlavarṇaṃ ca navatālena mānataḥ |
dvibhujaṃ mukuṭodbandhaṃ cakracūlinamācaret || 36 ||
[Analyze grammar]

sudarśanaṃ tathā cakraṃ sahasravikacaṃ tathā |
anapāyinamityevaṃ mūrtimantraissamarcayet || 37 ||
[Analyze grammar]

śatadhāraṃ kālacakraṃ sarvāsuravimardanam |
sarvavighnaharaṃ ceti kālacakraṃ samarcayet || 38 ||
[Analyze grammar]

kālacakraṃ pravakṣyāmi sarvāsuravināśanam |
ṣaṭṭriṃśadaṅgulaṃ vāpi ṣaṭ pañcāśacchatāṣṭakam || 39 ||
[Analyze grammar]

vistārāyāmatomānamuttamādhamamadhyamam |
mānāṃgulena tadgrāhyaṃ takṣakaṃ vartulaṃ bhavet || 40 ||
[Analyze grammar]

sahasrārā aṣṭaśataṃ triśataṃ ṣaṣṭimeva vā |
arāḥkrameṇa saṃyuktā uttamādhamamadhyamāḥ || 41 ||
[Analyze grammar]

caturviṃśattathā jvālāṣṣoḍaśa dvādaśātha vā |
daśasaptāṅgulaṃ pañca vṛttaṃ paṭṭasya saṃyutam || 42 ||
[Analyze grammar]

cakraprabhehakaṃ bhāgaṃ pīṭhaṃ padmakamācaret |
daṇḍādīni vinā tasya padmaṃ pīṭhasyayojayet || 43 ||
[Analyze grammar]

etaduktaṃ mahaccakraṃ sarvāriṣṭavināśanam |
cakrasya sthāpanaṃ mārgaṃ pravakṣyāmi tapodhanāḥ || 44 ||
[Analyze grammar]

aṅkurānarpayitvātu kārayedakṣimocanam |
tathādhivāsanaṃ kṛtvā gavyānāmadhivāsanam || 45 ||
[Analyze grammar]

yāgaśālāṃ tathā kṛtvā bhūṣayettoraṇānvitam |
śayyāvediṃ ca tanmadhye cādhyardhāyāmavistṛtam || 46 ||
[Analyze grammar]

tatturyāṃśodayāṃ vediṃ kṛtvā tāṃ caturaśrakam |
prācyāmāhavanīyaṃ ca kuṇḍamaupāsanāgnivat || 47 ||
[Analyze grammar]

prācyāṃ tu snānavediṃ ca kṛtvācaiva vicakṣaṇaḥ |
athādhivāsitaṃ cakramādāyevābhiṣicya ca || 48 ||
[Analyze grammar]

agniṃ saṃsādhya pūrvoktaṃ kuṃbhaṃ saṃsāthayetpunaḥ |
cakrasyābhimukhe kuṃbhaṃ dhānyapīṭhoparikramāt || 49 ||
[Analyze grammar]

sannyasya tu gururdhīmānyaditaṃ bhāvayettathā |
grāmaṃ pradakṣiṇaṃ kṛtvā śālāyāṃ sthāpayettathā || 50 ||
[Analyze grammar]

hṛtpadmamadhye cakreśaṃ dvibhujaṃ prāṃjalīkṛtam |
raktābhaṃ kṛtavastrābhaṃ dhyātvāsamyakprapūrya ca || 51 ||
[Analyze grammar]

tasmātkuṃbhe samāvāhya pūrvoktamabhipūjya ca |
vedyāṃ saṃsnāpya taccakraṃ kalaśaisnāpayettadā || 52 ||
[Analyze grammar]

samala kṛtya vaktrādyairdhānyapīṭhoparikramāt |
sannyasya kuṃbhaṃ saṃyuktaṃ baddhvā pratisaraṃ tataḥ || 53 ||
[Analyze grammar]

śāyayitvā tathā cakraṃ hautraṃ samyakpraśaṃsya ca |
cakrāṅgānyāyadhāṃgāni mūrtimantrānpracakṣate || 54 ||
[Analyze grammar]

paścādagniṃ paristīrya vaiṣṇavairmantra saṃyutaiḥ |
bhūmānano'gre vandyāna'hutvā gāyatrisaṃyutam || 55 ||
[Analyze grammar]

śatamaṣṭottaraṃ hutvā rātriśeṣaṃ vyapohya ca |
snātvā prabhāte pūrvoktaṃ cakramādāya pūrvavat || 56 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṃ kṛtvā kuṃbhenāsādayettathā |
maṇḍape dakṣiṇe pārśve kṛtapīṭhe viśeṣataḥ || 57 ||
[Analyze grammar]

ratnaṃ nikṣipya pūrvoktamantreṇa sthāpayettadā |
cakramantrau susannyasya bījān sannyasya pūrvavat || 58 ||
[Analyze grammar]

kuṃbhācchaktiṃ tathāvāhya pūjayedāsanādibhiḥ |
pāyasādyairni vaidyātha guruṃ samyakprapūjayet || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita utsavacakram

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: