Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 22 - snapanam

athātassnapanāgāraṃ pramukhe cottare tathā |
aiśānyāṃ vā viśeṣaṇa prapāṃ vā maṇḍapantu vā || 1 ||
[Analyze grammar]

vitānopari saṃvītaṃ laṃbamānaṃ pariṣkṛtam |
staṃbhāntsaṃveṣṭya vastraiśca dukūlaistāntavairapi || 2 ||
[Analyze grammar]

muktādāmasamāyuktaṃ pūrṇakuṃbhasamanvitam |
satvaṃ rajastamaścaiva aiśvaryaṃ cādhidaivatam || 3 ||
[Analyze grammar]

caturvedādikairmantraistoraṇāṃsthsāpayetkramāt |
ubhayoḥ pārśvayoścaiva kadalīkramukānvitam || 4 ||
[Analyze grammar]

pūrvāstamuttarāntaṃ ca ṣaṭsūtraṃ saṃprasārya ca |
kalpayedāyatasamaṃ padānāṃ pañca viṃśatim || 5 ||
[Analyze grammar]

madhyebrāhmaṃ padaṃ hitvā caryārdhaṃ parito'ṣṭa ca |
pūrvādi catvāri padaṃ dvārārthaṃ parikalpayet || 6 ||
[Analyze grammar]

śiṣṭāṃśca dvādaśapadāndravyanyāsārthamāharet |
madhyeśvabhrantu kartavyamaupāsanavidhānataḥ || 7 ||
[Analyze grammar]

madhyenimnaṃ ca kṛtvā tu tālamātrapramāṇataḥ |
śvabhrasya madhyame caiva bilvajaṃ phalakaṃ nyaset || 8 ||
[Analyze grammar]

tatpramāṇādhikaṃ pīṭhaṃ paritaścaturaṅgulam |
madhyehitvā pratiṣṭhāpya dvivedisahitaṃ kramāt || 9 ||
[Analyze grammar]

tataḥpāvanamārgeṇa jalaṃ gacchedudaṅmukham |
maṇḍapāttu bahisthsāne jalasthānaṃ tu khānayet || 10 ||
[Analyze grammar]

ācchādya kadalīpatraiḥ padmapatrairathāpi vā |
hāridraiścātha patrairvāpatraiḥ kramukajaistu vā || 11 ||
[Analyze grammar]

atodevā'dimantreṇa kuśadarbhāṃntu śodhayet |
yāvacchvabhrapramāṇantu tāvatkṛtvāsamāharet || 12 ||
[Analyze grammar]

hastamātraṃ tathāyāme prokṣaṇārthaṃ tu kūrcakam |
mārjanārthantu kūrcaṃ ca ṣaḍaṅgulamiti smṛtam || 13 ||
[Analyze grammar]

pañcabhirvātribhirvātha dvādaśāṃgulamāyatam |
kalaśārthaṃ tu kurvīta yathākalaśasaṃkhyayo || 14 ||
[Analyze grammar]

taṇḍulairvrīhibhiścaiva satilaiścatrivedikam |
vrīhyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ ca tilānapi || 15 ||
[Analyze grammar]

uttamaṃ droṇamityuktaṃ madhyamaṃ tu tadardhakam |
adhamaṃ cāḍhakaṃ caiva paṅktiṃ kuryādvicakṣaṇaḥ, || 16 ||
[Analyze grammar]

samyak dagdhvātu kalaśānabhinnāntsaṃpragṛhya ca |
śarāvāṇāṃ pramāṇaṃ tu kuḍubaṃ samudāhṛtam || 17 ||
[Analyze grammar]

ṣaṭprasthamātraṃ karakaṃ kuṃbhaṃ tu droṇameva ca |
devasya'tveti kalaśān kuṃbhādīntsaṃpragṛhya ca || 18 ||
[Analyze grammar]

yavāntaraṃ tu tantūnāṃ saṃveṣṭya kalaśānapi |
pūrvarātrau viśeṣeṇa deveśaṃ saṃpraṇamya ca || 19 ||
[Analyze grammar]

samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ |
pūrvoktena vidhānena baddhvāpratisaraṃ tataḥ || 20 ||
[Analyze grammar]

śayanaṃ sopadhānaṃ ca kālayitvātu pūrvavat |
śayane śāyayeddevamuttarācchādanaṃ caret || 21 ||
[Analyze grammar]

nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ nayetkramāt |
tataḥ prabhāte dharmātmā yajamānayuto guruḥ || 22 ||
[Analyze grammar]

śvabhramadhye pratiṣṭhāpya kūrcāntsamyaṅnyasetkramāt |
jayādīrapi tatraiva caindrādyaiśāntamarcayet || 23 ||
[Analyze grammar]

paṅktīśamarcayetpūrvaṃ nīlavāruṇamadhyame |
viṣvakcenaṃ samabhyarcya someśānāntarepi ca || 24 ||
[Analyze grammar]

lokapālāntsamabhyarcye dvigrahairdaśabhistribhiḥ prāgdravyāṇi |
nadītire mṛdaṃ gṛhya sasyaṅe tretaṭākake || 25 ||
[Analyze grammar]

darbhamūle ca saṃgṛhya gajadante tathaivaca |
gośruṅge karkaṭāvāse valmīkasya tu madhyame || 26 ||
[Analyze grammar]

mahīṃ devīmanujñāpya tāścāhṛtya pṛthakpṛthak |
ātapenātha saṃśoṣya viśvāmitrānparihraset || 27 ||
[Analyze grammar]

śarāveṣu mṛdaṃ caiva pūrayityā pṛthakpṛthak |
indrādīśānaparyantaṃ pradakṣiṇavaśena tu || 28 ||
[Analyze grammar]

udutya'miti mantreṇa prathamaṃ sannyasenmṛdaḥ |
mṛdupasnānamekaṃ tu aiśānyāṃ vipyasettadā || 29 ||
[Analyze grammar]

aśvadthena palāśena bilvena khadireṇa vā |
kuryādaṣṭāṃgulotsedhaṃ caturaśraṃ samastataḥ || 30 ||
[Analyze grammar]

mūlaṃ ṣaḍaṅgule cāgrāttṣaṅgulaṃ samudāhṛtam |
anena vā mṛdā vāpi kuryādvai parvatān kramāt || 31 ||
[Analyze grammar]

himavānūrjavānvindhyo vidūro vedaparvataḥ |
mahendraśca puraścandraśśataśruṅgāśca parvatāḥ || 32 ||
[Analyze grammar]

eṣāṃ varṇastathaivoktaḥ kuryādvarṇena saṃyutān |
śvetaṃ pītaṃ ca kṛṣṇaṃ ca raktaṃ vai śvetameva ca || 33 ||
[Analyze grammar]

pītaṃ kṛṣṇaṃ ca raktaṃ ca kramādvarṇa udāhṛtaḥ |
prāgādīśānta metāṃśca idaṃ viṣṇu'riti nyaset || 34 ||
[Analyze grammar]

śailānāṃ cāpyupasnāmekamīśānyagocaram |
śālivrīhiyavā mudgatilamāṣa priyaṅgavaḥ || 35 ||
[Analyze grammar]

godhūmaścaṇakastilvomasūraścādthasī tathā |
kuluddhamāṣakāścaiva ṣaṣṭirniṣpāva eva ca || 36 ||
[Analyze grammar]

etānyāhṛtya dhānyāni śarāveṣu pṛthakpṛthak |
prakṣipya tāṃśya saṃpūrṇān kramāddvau dvaunyakettathā || 37 ||
[Analyze grammar]

indrādīśānaparyantaṃ śukranta'iti mantrataḥ |
nyasedekamupasnānaṃ dhānyānāmagnidiśyapi || 38 ||
[Analyze grammar]

śarāvāṇāmalābhe tu kalaśeṣu pṛthakpṛthak |
soma oṣadhīnā'mucchārya pūrvavaccāṃkurānapi || 39 ||
[Analyze grammar]

yamanīlāntare cāpi śarāvetu suvinyaset |
aṅkurāṇāmupasnānamekamatraiva vinyaset || 40 ||
[Analyze grammar]

parvatārthaṃ samaṃ proktavṛkṣairyatnena vā mṛdā |
maṅgalāni prakuryācca dārupakṣāṇyanukramāt || 41 ||
[Analyze grammar]

śrīvatsaṃ pūrṇakuṃbhaṃ ca bherīmādarśanaṃ tathā |
matsyayugmāṃkuśaṃ śaṅkhamāvartamiti cāṣṭavai || 42 ||
[Analyze grammar]

śrīvatsaṃ tattu rukmābhaṃ ghaṭoraktābha ucyate |
raktāṃ bherīṃ suvarṇābhaṃ tasya pārśve'sitaṃ tathā || 43 ||
[Analyze grammar]

ādarśanaṃ ca śvetaṃ syādvṛttaṃ candravadiṣyate |
matsyayugmaṃ tathā śvetamūrdhvānanamitīritam || 44 ||
[Analyze grammar]

aṅkuśasya tu daṇḍaṃ ca raktaṃ kṛṣṇaghṛṇīyutam |
śaṅkhaṃ śaṅkhanibhaṃ proktaṃ raktamāvartamiṣyate || 45 ||
[Analyze grammar]

saptāṅgulasamutsedhameṣāṃ pīṭhaṃ dvigolakam |
yathā vṛkṣaistathā kuryātpañcavarṇairmṛdā tadhā || 46 ||
[Analyze grammar]

evaṃ lakṣaṇamuddiṣṭaṃ śeṣaṃ yuktyā samācaret |
pradakṣiṇakrameṇaiva caindrādīśāntamarcayet || 47 ||
[Analyze grammar]

dikṣvaṣṭasu mahādikṣu tattaddvārasya dakṣiṇe |
śaṃ sā niyaccha'tvityuktvāmaṅgalānyatra vinyaset || 48 ||
[Analyze grammar]

maṅgalānāmupasnānamendrādyecaikamevahi |
evaṃ prakaraṇaṃ proktaṃ kalaśānāṃ............ || 49 ||
[Analyze grammar]

dvādaśa pradhānadravyāṇi |
pañcagavyakramaṃ vakṣye devasya snapanaṃ prati |
kapilāyā varaṃ kṣīraṃ śvetāyā dadhi cocyate || 50 ||
[Analyze grammar]

raktavarṇāghṛtaṃ grāhyaṃ kṛṣṇāyā gośśakṛdbhavet |
mūtraṃ tu nīlavarṇāyāḥ pañcagavyamiti smṛtam || 51 ||
[Analyze grammar]

prasthapādaṃ ghṛtaṃ caiva dviguṇaṃ dadhi saṃyutam |
gṛhītvā triguṇaṃ kṣīraṃ gomayantu caturguṇam || 52 ||
[Analyze grammar]

ṣaḍguṇaṃ caiva gomūtraṃ pañcagavyayutaṃ kramāt |
apātitaṃ tu gomūtraṃ patitaṃ gomayaṃ bhavet || 53 ||
[Analyze grammar]

dhāroṣṇaṃ kṣīramādāya sadyastsaptaṃ ghṛtaṃ bhavet |
aśuktaṃ dadhi gṛhṇīyādetatsarvatra lakṣaṇam || 54 ||
[Analyze grammar]

gāṅgeyaṃ'mantramuccārya gomūtraṃ pūrvamāharet |
tatparaṃ tu śakṛdgrāhya mīśāna'miti mantrataḥ || 55 ||
[Analyze grammar]

hiraṇyapāṇi'mityuktvā paya ādāya nikṣipet |
iṣe tve'ti dadhi yañjyādghṛtaṃ cāyanta'ityapi || 56 ||
[Analyze grammar]

ityevaṃ pañcabhirmantraiḥ pañcagavyaṃ samāharet |
etadāḍhakapūrmantu kalaśedṛśyate pṛthak || 57 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ mṛṇmayameva vā |
dvādaśāṃgulavistāraṃ ṣoḍaśāṃgulanāhakam || 58 ||
[Analyze grammar]

dvyaṅgulaṃ saṃbharetkaṇṭhaṃ mukhaṃ pañcāṅgula bhavet |
pakvabiṃba phalākāraṃ khaṇḍasbhuṭītavarjitam || 59 ||
[Analyze grammar]

evaṃ kalaśamādāya pañcagavyaiḥprapūrya ca |
rudramasya'miti procya nyasedīśānagocare || 60 ||
[Analyze grammar]

āḍhakārdhaghṛtenaiva saṃpūrṇaṃ kalaśaṃ tathā |
ghṛtapratīka'ityuktvā i dreśānāntarenyaset || 61 ||
[Analyze grammar]

kalaśaṃ madhusaṃyuktaṃ sukuśaiḥ pūritaṃ tathā |
madhu vā'teti mantreṇa indrāgnyorantare nyaset || 62 ||
[Analyze grammar]

na śuktaṃ dadhi gavyaṃ ca saṃpūrṇakalaśaṃ tathā |
dadhi krāv ṇna'ityukvā āgneyyāṃ dadhi vinyaset || 63 ||
[Analyze grammar]

sadyo dugdhaṃ payogrāhya makṣataiḥ pūritantathā |
aṇoraṇīyā'nityuktvā yamāgnyormadhyame nyaset || 64 ||
[Analyze grammar]

uśīrāgaruparṇairvā saṃyuktaṃ candanena vā |
śuddhokena saṃgṛhya kalaśaṃ paripūritam || 65 ||
[Analyze grammar]

yamanīlāntare tatra apsara'ssviti vinyaset |
vrīhimāṣayavairyuktaṃ sarṣapañcākṣataṃ viduḥ || 66 ||
[Analyze grammar]

tūryaghoṣasamāyuktaṃ miśritaṃ cākṣatodakam |
tatrākṣatodakenaiva saṃpūrṇaṃ kalaśaṃ tataḥ || 67 ||
[Analyze grammar]

imā oṣadhaya'ityuktvā nyasennī le'kṣatodakam |
kadalīmātuluṅgāmra panasernālikerakaiḥ || 68 ||
[Analyze grammar]

ārdrādibhiḥ phalaiścānyairyathālābhaṃ samāhṛtaiḥ |
phalairardhāṃśasaṃyuktaṃ śeṣaṃ toyena pūritam || 69 ||
[Analyze grammar]

phalodakamiti proktaṃ kalaśaṃ saṃprasāthitam |
nīlavāruṇayormadhye somaṃ rā'jeti vinyaset, || 70 ||
[Analyze grammar]

kuśāgrairatha vā dūrvairakṣataiśca samanvitam |
kuśodakamiti proktaṃ kalaśaṃ tena pūritam || 71 ||
[Analyze grammar]

varuṇodānayormadhye yatassva'miti vinyaset |
vajraṃ nīlaṃ pravālaṃ ca śaṅkhajaṃ śuktijaṃ tathā || 72 ||
[Analyze grammar]

etāni pañcaratnāni tato maratakaṃ tathā |
vaiḍūryaṃ puṣyarāgaṃ ca gomedhikamiti kramāt || 73 ||
[Analyze grammar]

ratnodakamiti proktaṃ kalaśaṃ tena pūritam |
vāyavye sannyasedvidvānato devādi'muccaran || 74 ||
[Analyze grammar]

yathālābhaṃ tathā ratnasuvarṇasahitaṃ kramāt |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktayutaṃ japet || 75 ||
[Analyze grammar]

tathābhimantritaṃ toyaṃ japyodakamiti smṛtam |
kuberodānayormadhye brahmā devānā'miti nyaset || 76 ||
[Analyze grammar]

phalānte tu vitunnāssyuroṣadhyassamudāhṛtāḥ |
sarvauṣadhisamāyuktaṃ sarvauṣadhyudakaṃ bhavet || 77 ||
[Analyze grammar]

taryāṃśeṣu gṛhītaṃ ca kalaśaṃ pūrṇamaṃbhasā |
someśānāstarecaiva citraṃ devānā'miti nyaset || 78 ||
[Analyze grammar]

eṣāṃ pratyekamekaṃ tu kalaśaṃ śuddhavāriṇā |
gṛhītvā tadupasnānaṃ vāmapārśvetu vinyaset || 79 ||
[Analyze grammar]

upasnāne tu kalaśānato devā'dinā nyaset |
evaṃ pradhānakalaśāścaturviṃśatirīritāḥ || 80 ||
[Analyze grammar]

anudravyāṇi |
nandyāvartaṃ ca padmaṃ ca tulasī viṣṇuparṇikā |
bilvaṃ ca karavīraṃ ca padmaṃ kumudameva ca || 81 ||
[Analyze grammar]

aṣṭavai puṇyapuṣpāṇi grāhyāṇi tu yathākramam |
divāśuddhaṃ tu bilvaṃ ca kapidthaṃ bilvavanniśi || 82 ||
[Analyze grammar]

karavīraṃ divā śuddhaṃ niśi sitaṃ tathā śuci |
śarāveṣu samāhṛtya puṣpāṇi tu pṛthakpṛthak || 83 ||
[Analyze grammar]

imāssumanasa'iti mantreṇa yamanīlāntare nyaset |
tasyopasnānamekantu tatpārśve kalaśaṃ nyaset || 84 ||
[Analyze grammar]

śrīveṣṭakaṃ yavaṃ mudgamuśīraṃ caiva ratnakam |
tathā masūraṃ damanaṃ jātīphalayutaṃ tathā || 85 ||
[Analyze grammar]

lavaṅgaṃ ca samāhṛtya cūrṇayitvākrameṇa vai |
samārādhyaiva taccūrṇaṃ śarāveṣu ca pūrayet || 86 ||
[Analyze grammar]

paṅktīśāddakṣiṇe cūrṇaṃ vandyo na'iti vinyaset |
eṣāmalābhe cūrṇānāṃ grāhyamailādicūrṇakam || 87 ||
[Analyze grammar]

upasnānaṃ tu tatpārśve tvekaṃ vai kalaśaṃ nyaset |
aśvadthasya madhūkasya khadirasya vaṭasya ca || 88 ||
[Analyze grammar]

vañjulāsanayoścāpi citravṛkṣasya ca tvacaḥ |
hṛtvolūkhalamadhye ca udutya'miti vinyaset || 89 ||
[Analyze grammar]

ukta carmaṇyalābhe tu aśvadthasya vidhīyate |
kaṣāyaṃ parikalpyaiva ye te śata'miti bruvan || 90 ||
[Analyze grammar]

varuṇodānayormadhye kaṣāyakalaśaṃ nyaset |
upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaset || 91 ||
[Analyze grammar]

siṃhī ca nakulavyāghranandādityaṃ ca puṣkaram |
dūrvā ca sahadevī ca pāṭhā sāhvayameva ca || 92 ||
[Analyze grammar]

evaṃ vanauṣadhīrgṛhya somavāyvontu madhyame |
upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaset || 93 ||
[Analyze grammar]

nadītaṭākakūpānāṃ palvalasya ca vāribhiḥ |
pṛthaksaṃpūrya kalaśāṃścaturastu samāharet || 94 ||
[Analyze grammar]

tasyaikaṃ kalaśaṃ pārśve upasnānaṃ tu vinyaset |
hareṇukaṃ ca sthauṇeyaṃ patraṃ vyāghranakhaṃ tathā || 95 ||
[Analyze grammar]

parṇāgaruṃ ca dyāmākaṃ kacoraṃ ceruvālakam |
māñcī jātiphalailāṃśca lavaṅgaṃ candanaṃ tathā || 96 ||
[Analyze grammar]

karpūraṃ ca balośīrasthiranāradameva ca |
kastuṃburuṃ tathānyāni sugandhīni śucīni ca || 97 ||
[Analyze grammar]

prāṇyaṅgaṃ ca purīṣaṃ ca varjayitvā samāharet |
eteṣāmapi yaccūrṇaṃ sūkṣmamutpīḍya kalpitam || 98 ||
[Analyze grammar]

sarvagandhamiti proktaṃ śarāveṣu prapūrayet |
nyasettrātāra'mityeva yakṣarājeśamadhyame || 99 ||
[Analyze grammar]

tattatpārśvenyasetteṣāmupasnānaṃ tathaiva ca |
navasya snigdhavarṇasya hāridrasya prakalpayet, || 100 ||
[Analyze grammar]

cūrṇaṃ tu kalaśe kṣiptvā saṃpūrṇaṃ kalaśaṃ caret |
paṅktīśasyaiva pārśvetu sinī vā'līti vinyaset || 101 ||
[Analyze grammar]

tasya pārśve nyasedekamupasnānantu pūrvavat |
pālāśadūrvāpāmārganandyāvartadalāni ca || 102 ||
[Analyze grammar]

karavīrasya patrāṇi kuśapatrāṇi caiva hi |
mūlagandhārthamāhṛtya tasya pārśve nyasedbudhaḥ || 103 ||
[Analyze grammar]

śuddhodakalaśaṃ sthāpyedupasnānaṃ ca pūrvavat |
vastrayugmaṃ navaṃ sūkṣmaṃ kṛtaṃ kārpāsatantunā || 104 ||
[Analyze grammar]

plotārthantu samāhṛtya śuddhapātre tu nikṣipet |
viṣṇugāyatriyā sthāpya yakṣarājeśamadhyame || 105 ||
[Analyze grammar]

plotapārśvenyasettāni brahmajajñāna'mityapi |
jātiṃ hiṅgulikaṃ caiva añjanaṃ ca manaśśilām || 106 ||
[Analyze grammar]

gorocanaṃ ca girikamiti dhātūntsamāharet |
etāni cūrṇayitvātu śarāveṣu pṛthakpṛthak || 107 ||
[Analyze grammar]

prakṣipya jātave'deti nyasettatraiva pūrvavat |
ekādaśānukaraṇe kalaśāṃścaiva pūrayet || 108 ||
[Analyze grammar]

ahataṃ ca sumākṣmaṃ ca vastrayugmamakhaṇḍitam |
vastraṃ yajñopavītaṃ ca pavitraṃ bhūṣaṇādikam || 109 ||
[Analyze grammar]

evamādīni saṃgṛhya someśānāntare nyaset |
vinyasya kalaśāṃścaiva tathā cūrṇānpṛthakpṛthak || 110 ||
[Analyze grammar]

vastrairāveṣṭya tāntsarvānpunaḥkūrcāni nikṣipet |
utkūrcaṃ vāpyadhaḥkūrcaṃ prāgagraṃ vodagagrakam || 111 ||
[Analyze grammar]

vinyasya teṣu kūrcāni śarāve rapidhāya ca |
praṇamya devadeveśaṃ dravyārcasamathārabhet || 112 ||
[Analyze grammar]

tataścaryāpadānteṣu jayādyapsarasor'cayet |
jayāṃ ca vijayāṃ vindāṃnandakāṃ puṣṭikāmapi || 113 ||
[Analyze grammar]

kumudvatīmutpalakāṃ viśokāṃ ca samarcayet |
prāgādivedyāḥ paritaḥ paṅktau paṅktīśamarcayet || 114 ||
[Analyze grammar]

viṣvaksenaṃ tataḥ paścādindrādīṃśca samarcayet |
dravyadevārcanam |
mṛddevatā tu bhūdevī parvateśastu pāvakaḥ || 115 ||
[Analyze grammar]

vāyurvaidhānyadevassyādgaruḍā oṃkuradevatā |
maṅgalādhipatiśśakraḥpañcagavyādhipaśśivaḥ || 116 ||
[Analyze grammar]

tathaiva viśvedevāśca upasnānādhidevatāḥ |
sāmavedo ghṛteśassyādupasnāne tu vatsarāḥ || 117 ||
[Analyze grammar]

ṛgvedo madhudevassyādupasnāne tu vāyavaḥ |
yajurvedo dadhīśo'bhūdupasnā kapardinaḥ || 118 ||
[Analyze grammar]

kṣīre tvadharvavedaśca upasnāne'śvinau tathā |
gandhodake ṣaḍṛtavo marutastadanantare || 119 ||
[Analyze grammar]

akṣatode viśvamūrtirupasnāne bṛhaspatiḥ |
somaḥ phalodakeśassyādanantastadanantare || 120 ||
[Analyze grammar]

kuśodake ca munaya upasnāne tu takṣakaḥ |
viṣṇūratnodakeśassyādgandharvāstanadantare || 121 ||
[Analyze grammar]

mantroratnodakeśassyādupasnānetu puṣpajāḥ |
sarvauṣadhyudake bhānurupasnāne'psarogaṇāḥ || 122 ||
[Analyze grammar]

puṇyapuṣpeṣu dhātāraṃ cūrṇeṣvapyanapāyinam |
varuṇaḥ |
kaṣāyadevassyāttīrthe caiva jagadbhuvaḥ || 123 ||
[Analyze grammar]

vanauṣadhīśo rudro'bhūcchinīvālī haridrake |
upasnāni tu rākā syātsarvagandhe śatakratuḥ || 124 ||
[Analyze grammar]

brahmāṇaṃ mūlagandhetu plotavastre purandaram |
dhātuṣvapi ca durgāṃ ca tattaddravyadharaṃ smaran || 125 ||
[Analyze grammar]

trayodaśopacāraiśca mūrtimantrairathār'cayet |
upasnāneṣu cānyeṣu varuṇaṃ ca tathār'cayet || 126 ||
[Analyze grammar]

ācārya pūjayitvātu vastrairābharaṇaistathā |
śiṣyaṃ ca pūjayetpaścādyajamānassvaśaktitaḥ || 127 ||
[Analyze grammar]

tato guruḥprasannātmā deveśaṃ saṃpraṇamya ca |
aṣṭopacārairabhyarcya snapanāvasaraṃ tataḥ || 128 ||
[Analyze grammar]

vijñāpya haraye samyakpaścātkāryaṃ samācaret |
rakṣasva tva'miti procya dravyadevaṃ praṇamya ca || 129 ||
[Analyze grammar]

śiṣyastunamrakāyassannācāryājñāṃ pratīkṣate |
ājñāpayedguruśśiṣyaṃ harasveda'miti bruvan || 130 ||
[Analyze grammar]

tattaddravyaṃ samādāya śiṣyastasmai nivedayet |
adbhiḥprokṣya samādāya taddravyaṃ gururatvaraḥ || 131 ||
[Analyze grammar]

pvaṇavaṃ tu samuccārya tatra kāryaṃ samācaret |
lalāṭāntaṃ samuddhṛtya devadevaṃ praṇamya ca || 132 ||
[Analyze grammar]

taddravyeṇa sakṛttrirvā deveśasya pradakṣiṇam |
taddravyanāma saṃyojya tanmantrānte tu kārayet || 133 ||
[Analyze grammar]

ato devā'ditimantreṇa devadevaṃ praṇamya ca |
viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakam || 134 ||
[Analyze grammar]

evaṃ mantraṃ samuccārya tatra kāryaṃ samācaret |
kriyānte pātramādāya pūrvasthāne niveśayet || 135 ||
[Analyze grammar]

snapanaprayogaḥ ekākṣareṇa'mantreṇa prokṣyaṃ gṛhya pradakṣiṇam |
kūrcenādāya saṃsrāvya mūrdhnivai snāpayenmṛdā || 136 ||
[Analyze grammar]

viśve nimagna'ityuktvāparvatena pradakṣiṇam |
dhānyena snāpayeccaiva prāṇaprasūti'muccaran || 137 ||
[Analyze grammar]

vitatya bāṇa'mityuktvā aṅkuraireva cār'cayet |
tvaṃ ya'jñeti ca mantreṇa maṅgalaiśca pradakṣiṇam || 138 ||
[Analyze grammar]

vasoḥ pavitra'mityuktvā pañcagavyābhiṣecanam |
vārīścatasra'ityuktvā sarvopasnānamācaret || 139 ||
[Analyze grammar]

agna āyāhi'mantreṇa ghṛtenaivābhiṣe cayet |
agnimīleti mantreṇa madhunaivābhiṣecayet || 140 ||
[Analyze grammar]

dadhmābhiṣecayetpaścādiṣe tve'ti samuccaran |
śanno devīra'bhītyuktvā kṣīreṇaivābhiṣecayet || 141 ||
[Analyze grammar]

abhi tvā śūra'ityuktvā snāpayedgandhavāriṇā |
imā oṣadhaya'ityuktvā snāpayedakṣatodakaiḥ || 142 ||
[Analyze grammar]

japanda'tveti cocchārya phalodaiścābhiṣecayet |
catvā'rīti ca mantreṇa kuśodaiścābhiṣecayet || 143 ||
[Analyze grammar]

tatpuruṣā'yeti mantreṇa ratnodaiścābhiṣecayet |
pūta sta'nyeti mantreṇa japyodairabhiṣecayet || 144 ||
[Analyze grammar]

catvāri śruṃgetyuccārya saryauṣadhyudakaiścaret |
dhātā vidhā'tetyuccārya puṇyapuṣpairathārcayet || 145 ||
[Analyze grammar]

ṛco yajūṃṣi'mantreṇa cūrṇena snāpayedguruḥ |
sa eṣa deva'uccārya udvarteta kaṣāyakaiḥ || 146 ||
[Analyze grammar]

sa sarvavettā'mantreṇa tīrthodeścābhiṣecayet |
sāmaiśca sāṃga'mityuktvā mārjayecca vanauṣadhīḥ || 147 ||
[Analyze grammar]

hāridracūrṇaissaṃsnāpya ato devā'iti bruvan |
tvaṃ strīpumā'nityuccārya lepayetsarvagandhakaiḥ || 148 ||
[Analyze grammar]

snāpayeduṣṇatoyena āpo hi'ṣṭheti coccaran |
nityasnānoktamārgeṇa śuddhodairabhiṣecayet || 149 ||
[Analyze grammar]

tattaddravyābhiṣekānte snānavastraṃ visṛjya ca |
dhautaṃ samarpayeccaiva pūjayedaṣṭavigrahaiḥ || 150 ||
[Analyze grammar]

mitrassuvarṇa'ityuktvā plotena parimṛjya ca |
vastrādyaissamalaṅkṛtya pūrvoktenaiva kārayet || 151 ||
[Analyze grammar]

tvaṃ bhūrbhuvastvaṃ'mantreṇa mūlagandhena mārjayet |
buddhimatā'mityuccārya cālaṅkuryācca dhātubhiḥ || 152 ||
[Analyze grammar]

pādyamācamanaṃ dadyādālayasya pradakṣiṇam |
svastisūktādisūktaṃ ca japtvācaivātha kārayet || 153 ||
[Analyze grammar]

arcāsthāne tu saṃsthāpya pūjayitvoktamārgataḥ |
mahāhāviḥ prabhūtaṃ vā yathāśakti nivedayet || 154 ||
[Analyze grammar]

niṣkādhikaṃ suvarṇaṃ ca savatsāmapi gāṃ tathā |
gurave dakṣiṇāṃ dadyātsnāpakānāṃ tathaiva ca || 155 ||
[Analyze grammar]

tatrānyakarmakartṝṇāṃ yathāśaktyāca dakṣiṇām |
dadyātkarmaphalaṃ prāpya yajamāno'tha bhaktimān || 156 ||
[Analyze grammar]

snapanāyattamuddiṣṭadhānyadravyāṃbarāṇi ca |
pātrāṇi ca tathānyāni snapanānte dhṛtāni ca || 157 ||
[Analyze grammar]

nivedayitvā gurave praṇamecca muhurmuhuḥ |
dhruvārcanā yadi syāttu pramukhe snapanaṃ caret || 158 ||
[Analyze grammar]

vitānastaṃbhaveṣṭādipūrvavatkārayettataḥ |
pañcahastābhedeṣu paṅktiṃ kuryādvidhānataḥ || 159 ||
[Analyze grammar]

madhye kubhaṃ ca snyasya arcayitvā ca pūrvavat |
dhruvapīṭhasya paritaḥ kūrcayuktaṃ caturdiśam || 160 ||
[Analyze grammar]

jayādīrarcayitvātu mṛdādīnpūrvavatkramāt |
tatpātraṃ saṃpragṛhyaiva pāṇibhyāṃ kṣālanaṃ caret || 161 ||
[Analyze grammar]

atha vā pātramādāya pūrayitvātu sannyaset |
dravyaṃ prati viśeṣeṇa pūrayitvār'cayetkramāt || 162 ||
[Analyze grammar]

pādyaṃ cācamanaṃ puṣpaṃ gandhaṃ dhūpaṃ tathaiva ca |
dīpamarghyaṃ tathācāmamarcayitvāṣṭavigrahaiḥ || 163 ||
[Analyze grammar]

devadevaṃ namaskṛtya pradakṣiṇamathācaret |
devasya puratastiṣṭheddravyamādāya pāṇinā || 164 ||
[Analyze grammar]

gauśṛṅgāgraṃ samuddhṛtya pūrvoktavidhinā kramāt |
punaḥ pradakṣiṇaṃ kṛtvā pūrvasthāne tu vinyaset || 165 ||
[Analyze grammar]

dhruveṇābhyastare caiva biṃbairanyaissahaivatu |
pūrvamuktaṃ dhruvārcā cetsnapanaṃ samyagācaret || 166 ||
[Analyze grammar]

yathoktenaiva mārgeṇa yathāvidhi samarcayet catvāriṃśat || 167 ||
[Analyze grammar]

gavyaṃ śrutaṃ dadhi madhu kṣīre syādratna toyakam || 168 ||
[Analyze grammar]

japyaṃ dvādaśaitān samāhṛtya || 169 ||
[Analyze grammar]

ntu upasnānamekaṃ hāridra madhyamottamam || 170 ||
[Analyze grammar]

upasnānavi mādhamaṃ caiva snapanaṃ tu vidhīyate || 171 ||
[Analyze grammar]

stathā kuryātkalaśaistu caturdaśaiḥ || 172 ||
[Analyze grammar]

madhyame madhyamaṃ caiva madhyamādhama vidhīyate || 173 ||
[Analyze grammar]

saptabhiḥ kalaśaiḥ madhyamaṃ teṣāṃ ṣaḍbhiḥ kala || 174 ||
[Analyze grammar]

dhamamucyate caturdaśaiḥ || 175 ||
[Analyze grammar]

gavyaṃ ghṛtaṃ kṣīramakṣa pasnānaṃ tathaiva ca || 176 ||
[Analyze grammar]

etai daśaitān kalasyācetkra ta || 177 ||
[Analyze grammar]

pūrvoktenaiva kalaśasyacet || 178 ||
[Analyze grammar]

dikṣaṣṭa gavyaistu aindre ghṛtami || 179 ||
[Analyze grammar]

myegandhodakaṃ tathā payo tyāṃ vāruṇyāmakṣatodakam || 180 ||
[Analyze grammar]

saumye japyodakaṃ kramāt vyastusaptabhiḥ kalaśaiḥ || 181 ||
[Analyze grammar]

catriṣaṭyoṇasthalaṃ saptabhiḥ kalaśoktavat || 182 ||
[Analyze grammar]

navakoṣṭhantu tatra vai ma bhaśca kuśāṃbhasā || 183 ||
[Analyze grammar]

japyā vinyaset evamevaṃ yet || 184 ||
[Analyze grammar]

dakṣiṇāyanakāletu uttarāyaṇakāletu paścāt || 185 ||
[Analyze grammar]

ye tu saṃprāpte tatsūryeṃdūparāgeṣu snapanaṃ devadevasya kṛtvā ta || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita snapanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: