Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ādivārāhadānaṃ ta kathayāmi yudhiṣṭhira |
dharaṇyai yatpurā proktaṃ varāhavapuṣā mayā || 1 ||
[Analyze grammar]

puṇyaṃ pavitramāyuṣyaṃ sarva dānottamottamam |
mahāpāpādidoṣaghnaṃ pūjitaṃ dharmasattamaiḥ || 2 ||
[Analyze grammar]

deyaṃ saṃkramaṇe bhānorgrahaṇe dvādaśīṣvatha |
yajñotsavavivāheṣu duḥsvapnādbhutadarśane || 3 ||
[Analyze grammar]

yadā ca jāyate vittaṃ cittaṃ śraddhāsamanvitam |
tadaiva dānakālaḥ syādadhruvaṃ jīvitaṃ yataḥ || 4 ||
[Analyze grammar]

kurukṣetrāditīrtheṣu gaṃgādyāsu nadīṣu ca |
pureṣu ca pavitreṣu araṇyeṣu vaneṣu ca || 5 ||
[Analyze grammar]

goṣṭhe devālaye vāpi rathe vā svagṛhāṃgaṇe |
deyaṃ purāṇavidhinā brāhmaṇāya kuṭuṃbine || 6 ||
[Analyze grammar]

kuśairāstīrya tāṃ pārtha praṇavākṣaramaṃtritaiḥ |
upariṣṭāttilaisteṣāṃ varāhaṃ parikalpayet || 7 ||
[Analyze grammar]

drauṇaiścaturbhiḥ saṃpūrṇaṃ tadardhenātha vā punaḥ |
āḍhakenātha kurvīta vitta śāṭhyaṃ na kārayet || 8 ||
[Analyze grammar]

suvarṇena mukhaṃ kāryaṃ bhujau cakragadānvitau |
rājatīṃ kārayeddaṃṣṭāṃ padmarāgavibhūṣitām || 9 ||
[Analyze grammar]

śaṃkhaṃ ca sthāpayetpārśve vanamālāṃ hiraṇmayīm |
puṣpairvā kārayedvidvānpādau rūpyamayau tathā || 10 ||
[Analyze grammar]

daṃṣṭrāgralagnavasudhāṃ sauvarṇīṃ kārayecchubhām |
sarvadhānyarasopetāṃ vastrālaṃkṛtavigrahām || 11 ||
[Analyze grammar]

pracchādya vastrairdeveśaṃ varāhaṃ sarvakāmadam |
romarājiṃ kuśaiḥ kṛtvā gaṃdhapuṣpairathārcayet || 12 ||
[Analyze grammar]

navagrahamakhaḥ kāryo homa ścātra tilaiḥ smṛtaḥ |
evaṃ saṃsthāpya vidhivattataḥ stotramudīrayet || 13 ||
[Analyze grammar]

varāheśa praduṣṭāni sarvapāpaphalāni ca |
marddamardda mahādaṃṣṭra bhāsvatkana kakuṃḍala || 14 ||
[Analyze grammar]

śaṃkhacakrāsihastāya hiraṇyākṣāṃtakāya ca |
daṃṣṭroddhṛtadharābhṛte trayīmūrtimate namaḥ || 15 ||
[Analyze grammar]

ityuccārya namaskṛtya pradakṣiṇamanu vrajet |
tatastaṃ brāhmaṇe dadyādvastrālaṃkārabhūṣitam || 16 ||
[Analyze grammar]

prarigrahastu tasyoktaḥ pādayoḥ paramarṣibhiḥ |
anena vidhinā dattvā praṇipatya kṣamā payet || 17 ||
[Analyze grammar]

evaṃ dattvā mahīnātha varāhaṃ sarvakāmadam |
yatphalaṃ samavāpnoti pārtha tatkena varṇyate || 18 ||
[Analyze grammar]

sarvadāneṣu yatpuṇyaṃ sarvakratuṣu yatphalam |
tatphalaṃ samavāpnoti dattvā devaṃ janārdanam || 19 ||
[Analyze grammar]

yathāśaktyā samuddhṛtā varāheṇa vasuṃdharā |
yathākulaṃ samuddhatya viṣṇuloke mahīyate || 20 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ strīṇāṃ śūdrajanasya ca |
etatsādhāraṇaṃ dānaṃ śaivavaiṣṇavayoginām || 21 ||
[Analyze grammar]

viprāya vedaviduṣe nṛvarāharūpaṃ dattvā tilāmalasuvarṇamayaṃ savastram |
uddhṛtya pūrvapuruṣānsakalatramitraḥ prāpnoti siddhabhuvanaṃ surasiddhajuṣṭam || 22 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛpṇayudhiṣṭhirasaṃvāde varāhadānavidhivarṇanaṃ nāma caturnavatyuttaraśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 194

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: