Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
tithidānamidānīṃ te kathayāmi yudhiṣṭhira |
sarvapāpapraśamanaṃ sarvavighnavināśanam || 1 ||
[Analyze grammar]

mānasaṃ vācikaṃ cāpi karmajaṃ yadaghaṃ bhavet |
sarvaṃ praśamamāyāti dānenānena pāṃḍava || 2 ||
[Analyze grammar]

śrāvaṇe kārtike caitre vaiśākhe phālgune tathā |
sitapakṣātprabhṛtyeva dātavyaṃ puṇyavarddhanam || 3 ||
[Analyze grammar]

vittaṃ śraddhāsahāyaśca pātraprāptistathaiva ca |
dānakālaḥ sadaiveha kathitastattvadarśibhiḥ || 4 ||
[Analyze grammar]

tīrthe devālaye goṣṭhe gṛhe vā niyatātmavān |
yaddadāti naraśreṣṭhastadānaṃtyāya kalpate || 5 ||
[Analyze grammar]

pratipatsu dvijānpūjyapta pūjayitvā prajāpatim |
sauvarṇamaravindaṃ ca kārayitvāṣṭapatrakam || 6 ||
[Analyze grammar]

kṛtvā caudumbare pātre sugandhavṛtapūrite |
puṣpairdhūpaiḥ pūjayitvā viprāya pratipāda yet || 7 ||
[Analyze grammar]

anena vidhinā dattvā kamalaṃ kamalālayam |
īpsitāṃllabhate kāmānniṣkāmo brahmasātmyatām || 8 ||
[Analyze grammar]

vahniṃ pūjya dvitīyāyāṃ bhūrbhuvaḥsvariti kramāt |
tilājyena śataṃ hutvā dattvā pūrṇāhutiṃ tataḥ || 9 ||
[Analyze grammar]

vaiśvānaraṃ tu sauvarṇaṃ sthāpayettāmrabhājane |
guḍājyapūrite rājaṃstoyapūrṇaghaṭopari || 10 ||
[Analyze grammar]

pūjayitvā vastramālyairbhakṣyabhojyairanekadhā |
tatastaṃ brāhmaṇe dadyādvahnirme prīyatāmiti || 11 ||
[Analyze grammar]

yāvajjīvakṛtātpāpānmucyate nātra saṃśayaḥ |
mṛto vahni puraṃ yāti prāhedaṃ nārado muniḥ || 12 ||
[Analyze grammar]

tṛtīyāyāṃ mahārāja rādhāṃ svarṇamayīṃ śubhām |
sthāpayitvā tāmrapātre lavaṇopari vinyaset || 13 ||
[Analyze grammar]

jīrakaṃ kaṭukaṃ caiva guḍaṃ pārtheṣu dāpayet |
raktavastrayugacchannāṃ kuṃkumena vibhūṣitām || 14 ||
[Analyze grammar]

puṣpadhūpaiḥ sanaivedyaiḥ pūjayitvā dvijātaye |
dattvā yatphalamāpnoti pārtha tatkena varṇyate || 15 ||
[Analyze grammar]

prāsādā yatra sauvarṇā nadyaḥ pāyasakardamāḥ |
gandharvāpsaraso yatra tatra te yāṃti mānavāḥ || 16 ||
[Analyze grammar]

svargādihaitya saṃsāre surūpaḥ subhago bhavet |
dātā bhoktā bahudhanaḥ putrapautrasamanvitaḥ || 17 ||
[Analyze grammar]

nārī vā tadguṇairyuktā bhavatīha na saṃśayaḥ |
caturthyāṃ vāraṇaṃ haimaṃ palādūrddhvaṃ suśobhanam || 18 ||
[Analyze grammar]

kāmayitvāṃkuśayutaṃ tiladroṇopari nyaset |
vastraiḥ puṣpaiḥ pūjayitvā naiveyaṃ vinivedya ca || 19 ||
[Analyze grammar]

tatastu brāhmaṇe dadyādgaṇeśaḥ prīyatāmiti |
kāryāraṃbheṣu sarveṣu tasya vighnaṃ na jāyate || 20 ||
[Analyze grammar]

vāraṇāḥ sapta janmāni bhavaṃti madavihvalāḥ |
vāraṇendrasamārūḍhastrailokyavijayī bhavet || 21 ||
[Analyze grammar]

paṃcamyāṃ pannagaṃ caiva svarṇenaikena kārayet |
kṣīrājyapatramadhyasthaṃ pūjayitvā pradāpayet || 22 ||
[Analyze grammar]

dvijaṃ saṃpūjya vāsobhiḥ praṇipatya kṣamāpayet |
iha loke pare caiva dānametatsukhāvaham || 23 ||
[Analyze grammar]

nāgopadravavidrāvi sarvaduṣṭanibarhaṇam |
prāyaścittaṃ tathā proktaṃ nāgadaṣṭasya śaṃbhunā || 24 ||
[Analyze grammar]

ṣaṣṭhyāṃ śaktisamopetaṃ kumāraṃ śikhivāhanam |
kārayitvā yathāśaktyā hemamālāvibhūṣitam || 25 ||
[Analyze grammar]

taṃḍulenātha śikhare vāsobhiḥ pūjya bhaktitaḥ |
ṣaṣṭhyāṃ skaṃdaṃ yathāśakti kṛtvā skaṃdaṃ hiraṇmayam || 26 ||
[Analyze grammar]

pūjayitvā gaṃdhapuṣpadhūpainaivedyatastathā |
namaskṛtya tato dadyādbrāhmaṇāya kuṭuṃbine || 27 ||
[Analyze grammar]

iha bhūtiṃ parāṃ prāpya pretya svarge mahīyate |
śūdro brāhmaṇatāmeti brāhmaṇo brahmalokatām || 28 ||
[Analyze grammar]

saptamyāṃ bhāskaraṃ pūjya brāhmaṇānaśvamuttamam |
dadyādalaṃkṛtagrīvaṃ saparyāṇaṃ sadakṣiṇam || 29 ||
[Analyze grammar]

sūryalokamavāpnoti sūryeṇa saha modate |
gaṃdharvāstuṣṭimāyāṃti datte'śve samalaṃkṛte || 30 ||
[Analyze grammar]

aṣṭamyāṃ vṛṣabhaṃ śvetamavyaṃgāṃgaṃ dhuraṃdharam |
sitavastrayugacchannaṃ ghaṃṭābharaṇabhūṣitam || 31 ||
[Analyze grammar]

dadyātpraṇamya viprāya prīyatāṃ vṛṣabhadhvajaḥ |
pradakṣiṇaṃ tataḥ kṛtvā ādvārāṃtamanuvrajet || 32 ||
[Analyze grammar]

dānenānena nṛpate śivaloko na durlabhaḥ |
vṛṣaskaṃdhe pratiṣṭhaṃti bhuvanāni caturdaśa || 33 ||
[Analyze grammar]

tasmādvṛṣabhadānena dattā bhavati bhāratī |
navamyāṃ kāṃcanaṃ siṃhaṃ kārayitvā svaśaktitaḥ || 34 ||
[Analyze grammar]

muktāphalāṣṭakayutaṃ nīlavastrāvaguṇṭhitam |
dadyāddevīmanusmṛtya duṣṭadaityanibarhaṇīm || 35 ||
[Analyze grammar]

dvijātipravarāyetthaṃ sarvānkāmānsamaśnute |
kāṃtāravanadurgeṣu cauravyālā kule pathi || 36 ||
[Analyze grammar]

hiṃsakāstaṃ na hiṃsaṃti dānasyāsya prabhāvataḥ |
mṛto devīpuraṃ yāti pūjyamānaḥ surāsuraiḥ || 37 ||
[Analyze grammar]

puṇyakṣayādihābhyetya rājā bhavati dhārmikaḥ |
daśamyāṃ nṛpaśārdūla daśāśāḥ svarṇanirmitāḥ || 38 ||
[Analyze grammar]

lavaṇe ca guḍe kṣīre niṣpāveṣu tileṣu ca |
gavyatraye taṃduleṣu māṣāṇā supari sthitāḥ || 39 ||
[Analyze grammar]

saṃpūjya vastrapuṣpādyairdvijāya pratipādayet |
anena vidhinā yastu pumānstrī vātha vā punaḥ || 40 ||
[Analyze grammar]

nirvāpayati rājeṃdra tasya puṇyaphalaṃ śṛṇu |
iha loke bhūpatiḥ syātpretya svarge mahīyate || 41 ||
[Analyze grammar]

sakalāstasya sarvāśā yāḥ kāścinmanasecchitāḥ |
tataḥ svargādihābhyetya kule mahati jāyate || 42 ||
[Analyze grammar]

ekādaśyāṃ garutmaṃtaṃ kārayitvā hiraṇmayam |
yathāśaktyā tāmrapātre ghṛtasyopari pūjitam || 43 ||
[Analyze grammar]

paṃcāgnyabhirate vipre purāṇajñe viśeṣataḥ |
dattvā kiṃ bahunoktena viṣṇuloke mahīyate || 44 ||
[Analyze grammar]

gāṃ vṛṣaṃ mahiṣīṃ hemaṃ saptadhānyānyajāvikam |
vaḍavāṃ guraḍarasānsa rvāṃstathā bahuphaladrumān || 45 ||
[Analyze grammar]

puṣpāṇi ca vicitrāṇi gaṃdhāṃścoccāvacānbahūn |
yathāśaktyā melayitvā vastrairācchādayennavaiḥ || 46 ||
[Analyze grammar]

dvādaśyāṃ dvādaśaitāni brāhmaṇebhyo nivedayet |
ekasya vā mahārāja yatphalaṃ tanniśāmaya || 47 ||
[Analyze grammar]

iha kīrtiṃ parāṃ prāpya bhuktvā bhogānyathepsitān |
tato viṣṇupuraṃ yāti sevyamāno'psaroṇaṇaiḥ || 48 ||
[Analyze grammar]

karmakṣayādihābhyetya rājā bhavati dhārmikaḥ |
yajñayājī dānapatirjīvecca śaradāṃ śatam || 49 ||
[Analyze grammar]

snāpayedbrāhmaṇāṃścātra trayodaśyāṃ trayodaśa |
tānācchādya navairvastrairgaṃdhapuṣpairathārcayet || 50 ||
[Analyze grammar]

bhojayīta sumiṣṭānnaṃ dakṣiṇāṃ vinivedayet |
yathāśaktyā hemakhaṇḍāndharmātmā prīyatāmiti || 51 ||
[Analyze grammar]

dharmarājāya kālāya citraguptāya daṃḍine |
mṛtyave kṣayarūpāya aṃtakāya yamāya ca || 52 ||
[Analyze grammar]

pretanāthāya raudrāya tathā vaivasvatāya ca |
mahiṣasthāya devāya nāmānīha trayodaśa || 53 ||
[Analyze grammar]

uccārya śraddhayā yuktaḥ praṇipatya visarjayet |
yaḥ karoti mahārāja pūjāmetāṃ manoramām || 54 ||
[Analyze grammar]

yamāya sa sukhaṃ martye sthitvā vyādhivivarjitaḥ |
yamamārgagataḥ paścādduḥkhaṃ nāpnotyasau pumān || 95 ||
[Analyze grammar]

na paśyati pretamukhaṃ pitṛlokaṃ sa gacchati |
puṇyakṣayādihābhyetya sa sukhī nīrujo bhavet || 56 ||
[Analyze grammar]

mahiṣaṃ suśubhaṃ kuṃbhaṃ caturdaśyāṃ payobhṛtam |
taṃ karṣakeṇa saṃyuktaṃ hemnaḥ sadvastrasaṃyutam || 57 ||
[Analyze grammar]

ghaṃṭābharaṇaśobhāḍhyaṃ vṛṣabheṇa samanvitam |
yo dadyācchivabhaktāya brāhmaṇāya kuṭuṃbine || 58 ||
[Analyze grammar]

vṛṣaṃ dattvā naraśreṣṭha śivaloke mahīyate |
tatra sthitvā ciraṃ kālaṃ kramādetya mahītalam || 59 ||
[Analyze grammar]

ārogyadhanasaṃyukte kule mahati jāyate |
sarvakāmasamṛddhyarthaṃ yāvajanmaśatatrayam || 60 ||
[Analyze grammar]

paurṇamāsyāṃ vṛṣotsargaṃ kārayitvā vidhānataḥ |
caṃdrarajataniṣpannaṃ phalenaikena śobhanam || 61 ||
[Analyze grammar]

pūjayedgaṃdhakusumairnaivedyaṃ vinivedya ca |
dadyādviprāya saṃkalpya vāsolaṃkārabhūṣaṇaiḥ || 62 ||
[Analyze grammar]

maṃtreṇānena rājendra tannibodha yathoditam |
kṣīrodārṇavasaṃbhūta trailokyāṃgaṇadīpaka || 63 ||
[Analyze grammar]

umā pateḥ śiroratnaśivaṃ yaccha namonamaḥ |
dānenānena nṛpate bhrājate caṃdravaddivi || 64 ||
[Analyze grammar]

apsarobhiḥ parivṛto yāvadābhūtasaṃplavam || 65 ||
[Analyze grammar]

dānānyamūni vidhivatprayatikrameṇa yacchaṃti ye dvijavarāya viśuddhasattvāḥ |
te brahmaviṣṇubhuvaneṣu sukhaṃ vihṛtya yāṃtyekatāṃ saha śivena na saṃśayo me || 66 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde tithidānavarṇanaṃ nāma trinavatyuttaraśatatamo'dhyāyaḥ || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 193

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: