Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavansarvabhūteśa sarvalokanamaskṛta |
anugrahāya lokānāṃ kathayasva mamāparam || 1 ||
[Analyze grammar]

niṣpāpo jāyate yena āyuṣā yaśasā śriyā |
tanme kathaya deveśa dānaṃ vratamathāpi vā || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājanpravakṣyāmi tava lokahitepsayā |
yenopāyena jāyaṃte sabhāgyā mānavā bhuvi || 3 ||
[Analyze grammar]

na vratairnopavāsaiśca na tīrthagamanairapi |
mahāpathādimaraṇairna yajñairna śrutena ca || 4 ||
[Analyze grammar]

prāpyate mama loko'yaṃ duṣprāpyastridaśairapi |
pārtha snehānmahābhāga pravakṣyāmi hitaṃ tava || 5 ||
[Analyze grammar]

vakṣye kalpalatādānaṃ śobhanaṃ vidhipūrvakam |
sarvaṃ pūrvavidhānaṃ ca tatra tantre prakalpayet || 6 ||
[Analyze grammar]

dikpālebhyo baliṃ tatra kṣipedvai vidhipūrvakam |
āghārāvājyabhāgau tu pūrvaṃ hutvā vicakṣaṇaḥ || 7 ||
[Analyze grammar]

tato grahamakhaṃ kuryāddhomaṃ vyāhṛtibhistataḥ |
ayutenaiva homasya samāptiriha kathyate || 8 ||
[Analyze grammar]

tataḥ sarvasamīpe tu snātaḥ śuklāṃbaraḥ śuciḥ |
puṣpadhūpairathābhyarcya vāsobhiḥ saphalākṣataiḥ |
tataḥ pradakṣiṇīkṛtya maṃtrānetānudīrayet || 9 ||
[Analyze grammar]

namo namaḥ pāpavināśinībhyo brahmāṃḍalokeśvarapālanībhyaḥ |
āśāśatādhikyaphalapradābhyo digbhyastathā kalpalatāvadhūbhyaḥ || 10 ||
[Analyze grammar]

yā yasya śaktiḥ paramā pradiṣṭā vede purāṇe surasattamasya |
tāṃ pūjayāmīha pareṇa sāmnā sā me śubhaṃ yacchatu tāṃ nato'smi || 11 ||
[Analyze grammar]

evamuccārya tāḥ sarvā brāhmaṇebhyo nivedayet |
daśāśāḥ parayā bhaktyā tāstāḥ saṃkalpya cetasi || 12 ||
[Analyze grammar]

tataḥ kṣamāpayedviprānpraṇipatya sadakṣiṇān |
anena vidhinā yastu dānametatprayacchati || 13 ||
[Analyze grammar]

tasya puṇyaphalaṃ rājankathyamānaṃ nibodha me |
iha loke sa vijayī dhanavānputravānbhavet || 14 ||
[Analyze grammar]

mṛto lokādhipapure pratimanvataraṃ vaset |
mahāśaktivṛtaḥ paścādetya rājanrasātalam || 15 ||
[Analyze grammar]

jitasarvamahīpālaścakravartī bhavedbhuvi |
yā ca nārī mahārāja dānametatprayacchati || 16 ||
[Analyze grammar]

sā cakravartinaṃ putraṃ sūte śaktisamanvitam |
yaśca paśyeddīyamānaṃ dattaṃ yaścānumodate || 17 ||
[Analyze grammar]

śṛṇoti vācyamānaṃ ca sopi pretya vimucyate || 18 ||
[Analyze grammar]

yāḥ śakravahniyamanairṛtapāśahastā vāteṃdurājaśivakeśavaśaṃbhuśaktyaḥ |
tā vai prapūjya daśakalpalatā dvijebhyo dehi trilokavijaye yadi te'sti buddhiḥ || 19 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde kalpalatādānavidhivarṇanaṃ nāmaikonāśītyuttaraśatatamo' dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 179

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: