Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
bhagavāñchaṃkaraḥ pūrvaṃ kṛtodvāho mayā saha |
ramamāṇastayā sārddhaṃ bahuvarṣagaṇānsthitaḥ || 1 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarve paraṃ trāsamupāgatāḥ |
tayorapatyasya bhayāttameva śaraṇaṃ gatāḥ || 2 ||
[Analyze grammar]

vaiśvānaramukhā devā mahādevaṃ trilocanam |
prasannaścābhavatteṣāṃ vibudhānāṃ trilocanaḥ || 3 ||
[Analyze grammar]

īśvara uvāca |
kiṃ bhītāstridaśāḥ sarve kaṃ varaṃ ca dadāmi vaḥ |
mayi prasanne vibudhā durlabhaṃ hi na kiṃcana || 4 ||
[Analyze grammar]

devā ūcuḥ |
bhagavaṃstava saṃyogātpārvatyā saha śaṃkara |
mogho bhavatu deveśa bhītāḥ sma tanayasya te || 5 ||
[Analyze grammar]

anapatyaśca deveśa bhava bhūtapate sadā |
aśaktāḥ sma vayaṃ sarve bhavadojo vidhāraṇe || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
ataḥ prabhṛtyahaṃ devā ūrdhvaretā vyavasthitaḥ |
sthāṇuvacca sthitaścāsmi nāma caitadbhaviṣyati || 7 ||
[Analyze grammar]

tataḥ kruddhā umā teṣāṃ devānāṃ vākyamabravīt |
vitathaṃ putrajaṃ saukhyaṃ bhavadbhirme kṛtaṃ surāḥ || 8 ||
[Analyze grammar]

yasmāttasmādbhavaṃto'pi na putrāñjanayiṣyatha |
tataḥ prabhṛti vai devāḥ prasūyaṃte na bhūpate || 9 ||
[Analyze grammar]

dattvā śāpaṃ tato devī devānāmāha śaṃkaram |
putrajanma mayā prāptaṃ na tāvajjagataḥ pate || 10 ||
[Analyze grammar]

aputrasya gatirnāsti itīyaṃ śrūyate śrutiḥ |
tadādiśa mahābhāga lokadvayahitaṃ prabho || 11 ||
[Analyze grammar]

bhagavānuvāca |
aputraḥ puruṣo yaśca nārī vā parvatātmaje |
sauvarṇastena dātavyaḥ kalpavṛkṣo guṇānvitaḥ || 12 ||
[Analyze grammar]

kṛtrimaṃ vāpi gṛhṇīyādvṛkṣaṃ vā sthāvarādikam |
jātaputro'tha vā putraḥ putratve parikalpayet || 13 ||
[Analyze grammar]

tena putravatāṃ lokā devi tasya na saṃśayaḥ |
kalpavṛkṣastu kartavyaḥ śuddhakāṃcanasaṃbhavaḥ || 14 ||
[Analyze grammar]

bahuśākhaḥ suvarṇāṃgopyanekakusumānvitaḥ |
mahāskaṃdhasvarūpaśca ratnālaṃkṛtavigrahaḥ || 15 ||
[Analyze grammar]

phalāni tasya divyāni sauvarṇāni prakalpayet |
kuryāviṃśatpalādūrddhvaṃ śaktyā vā nṛpasattama || 16 ||
[Analyze grammar]

dānametatpradātavyaṃ rājataṃ caivamuttamam |
pravālāṃkurasaṃchannaṃ muktādāmāvalaṃbitam || 17 ||
[Analyze grammar]

catuṣkoṇeṣu kurvīta caturaḥ kāṃcanadrumān |
suvarṇasya pramāṇaṃ ca kathayāmi varānane || 18 ||
[Analyze grammar]

sahasreṇa tadarddhena tasyāpyarddhena vā punaḥ |
nadyāstīre gṛhe vāpi devatāyatane tathā || 19 ||
[Analyze grammar]

prāgudakpravaṇe deśe maṃḍapaṃ tatra kārayet |
daśahastapramāṇena daśahastāśca vedikāḥ || 20 ||
[Analyze grammar]

hastamātrapramāṇena kuṃḍamekaṃ suśobhanam |
āgneyyāṃ kārayedrājanmekhalāmupalepanam || 21 ||
[Analyze grammar]

tatra vai brāhmaṇā yojyā ṛgyajuḥsāmapāṭhakāḥ |
upadeṣṭā ca tatraiva tṛtīyaḥ paṃcamo'tha vā || 22 ||
[Analyze grammar]

sarvābharaṇasaṃpannāstāmrapatradvayānvitāḥ |
anuliptāścaṃdanena vastramālyādibhūṣitāḥ || 23 ||
[Analyze grammar]

guḍaprasthopariṣṭācca sthāpayetkalpapādapam |
brahmaviṣṇuśivopetaṃ paṃcaśākhaṃ sabhāskaram || 24 ||
[Analyze grammar]

kāmadevamadhastācca sakalatra prayojayet |
saṃtānaṃ saha gāyatryā pūrvato lavaṇopari || 25 ||
[Analyze grammar]

maṃdāraṃ dakṣiṇe pārśve śriyā saha tathā ghṛte |
paścime pārijātaṃ tu umayā saha pādapam || 26 ||
[Analyze grammar]

surabhīsaṃyutaṃ tadvattileṣu haricaṃdanam |
kauśeyavastrasaṃyuktānikṣumālyaphalānvitān || 27 ||
[Analyze grammar]

tathāṣṭau pūrṇakalaśānsamaṃtātparikalpayet |
agnipraṇayanaṃ kṛtvā adhivāsya ca pādapān || 28 ||
[Analyze grammar]

dhānyāni caiva sarvāṇi samaṃtātparikalpayet |
nānā bhakṣyāṇi naivedyaṃ sarvaṃ tatra niyojayet || 29 ||
[Analyze grammar]

dīpamālā vicitrāśca jvālayeta samaṃtataḥ |
maṃtreṇa yojayitvā tā mayoktena varānane || 30 ||
[Analyze grammar]

kāmadastvaṃ hi devānāṃ kāmavṛkṣastataḥ smṛtaḥ |
mayā saṃpūjito bhaktyā pūrayasva manorathān || 31 ||
[Analyze grammar]

evaṃ saṃpūjya vidhinā jāgaraṃ tatra kārayet |
śaṃkhavāditranirghoṣairvedadhvanivimiśritaiḥ || 32 ||
[Analyze grammar]

homaṃ ca brāhmaṇāḥ kuryurmadgatenāṃtarātmanā |
āghārāvājyabhāgau tu pūrvaṃ hutvā vicakṣaṇaḥ || 33 ||
[Analyze grammar]

talliṃgaiḥ sthāpitāndevānhomenāpyāyayettataḥ |
mahāvyāhṛtibhiścaiva homaṃ kuryustataḥ param || 34 ||
[Analyze grammar]

ayutena bhavetsiddhiryajñasya varavarṇini |
tataḥ prabhāte cotthāya snātvā śuklāṃbaraḥ śuciḥ || 35 ||
[Analyze grammar]

dadyātparvasamīpe tu kalpavṛkṣaṃ sada kṣiṇam |
triḥpradakṣiṇamāvṛtya maṃtrametamudīrayet || 36 ||
[Analyze grammar]

namaste kalpavṛkṣāya vitatārthapradāya ca |
viśvaṃbharāya devāya namaste viśvamūrtaye || 37 ||
[Analyze grammar]

yasmāttvameva viśvātmā brahmasthāṇudivākarāḥ |
mūrtāmūrtaparaṃ bījamataḥ pāhi sanātana || 38 ||
[Analyze grammar]

evamāmantrya taṃ dṛṣṭvā gurave kalpapādapam |
caturbhyaścāpi ṛtvigbhyaḥ sāmaṃtādīnprakalpayet || 39 ||
[Analyze grammar]

anena vidhinā yastu dānametatprayacchati |
tasya puṇyaphalaṃ devi śṛṇuṣva gadato mama || 40 ||
[Analyze grammar]

vimānavaramāruhya sūryatejaḥsamaprabham |
apsarogaṇasaṃkīrṇaṃ kiṃkiṇījālamālitam || 41 ||
[Analyze grammar]

yāti lokaṃ sureśasya sarvabādhāvivarji tam |
punaḥ karmakṣitāvetya jāyate śrotriye kule || 42 ||
[Analyze grammar]

yajvā śūro'pi vidvāṃśca naro bhavati dhārmikaḥ |
punaraṃte prāpnuyādvai lokaṃ devasya śārṅgiṇaḥ || 43 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde kalpavṛkṣadānavidhivarṇanaṃ nāmāṣṭasaptatyuttaraśatata mo'dhyāyaḥ || 178 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 178

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: