Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kapilādānamāhātmyaṃ kathayasva jagatpate |
puṇyaṃ yatsarvadānānāṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
tatte'haṃ saṃpravakṣyāmi vinatāśvena yatpurā |
kathitaṃ kapilādānaṃ tacchṛṇuṣva mahāmate || 2 ||
[Analyze grammar]

vinatāśva uvāca |
ataḥ paraṃ mahārājobhayamukhyāḥ samāsataḥ |
vidhānaṃ yadvarāheṇa dharaṇyai kathitaṃ purā || 3 ||
[Analyze grammar]

tadahaṃ saṃpravakṣyāmi navapuṇyaphalaṃ ca yat |
dharaṇyuvāca |
yattvayā kapilā nāma pūrvamutpāvitā prabho || 4 ||
[Analyze grammar]

homadhenuḥ sadā puṇyā dhenuryajñāvatārabhūḥ |
sā kathaṃ brāhmaṇebhyo hi deyā kasmindine'pi ca || 5 ||
[Analyze grammar]

kīdṛśāya ca viprāya dātavyā puṇyalakṣaṇā |
kati vā kapilāḥ proktāḥ svayameva svayaṃbhuvā || 6 ||
[Analyze grammar]

tāsāṃ prayatnāddānena kiṃ puṇyaṃ syācca mādhava |
etadicchāmyahaṃ śrotuṃ vistarānmadhusūdana || 7 ||
[Analyze grammar]

varāha uvāca |
śṛṇuṣva bhadre tattvena pavitraṃ pāpanāśanam |
kṛtvā yatsarvapāpebhyo mucyate nātra saṃśayaḥ || 8 ||
[Analyze grammar]

kapilā agnihotrārthaṃ yajñārthe ca varānane |
uddhṛtya sarvatejāṃsi brahmaṇā nirmitā purā || 9 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṃgalam |
puṇyānāṃ paramaṃ puṇyaṃ kapilā ca varānane || 10 ||
[Analyze grammar]

tapasastapa evāgryaṃ vratānāmuttamaṃ vrataṃ |
dānānāmuttamaṃ dānaṃ vidhinā hyetadakṣayam || 11 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni guhyānyāyatanāni ca |
pavitrāṇi ca puṇyāni sarvaloke vasundhare || 12 ||
[Analyze grammar]

hotavyānyagnihotrāṇi sāyaṃ prātardvijātibhiḥ |
kapilāyā ghṛteneha daśa kṣīreṇa vā punaḥ || 13 ||
[Analyze grammar]

yajaṃte ye'gnihotrāṇi annaiśca vividhaiḥ sadā |
pūjayantyatithīṃścaiva parāṃ bhaktimupāgatāḥ || 14 ||
[Analyze grammar]

teṣāṃ tvādityavarṇaiśca vimānairjāyate gatiḥ |
sūryamaṇḍalamadhye ca brahmaṇā nirmitā purā || 15 ||
[Analyze grammar]

kapilāyāḥ śiro grīvāṃ sarva tīrthāni bhāmini |
pitāmahaniyogācca nivasaṃti hi nityaśaḥ || 16 ||
[Analyze grammar]

prātarutthāya yo martyaḥ kapilā galamastakāt |
cyutaṃ tu bhaktyā pānīyaṃ śirasā dhārayennaraḥ || 17 ||
[Analyze grammar]

sa tena puṇyenopetastatkṣaṇādgatakilviṣaḥ |
viṃśadvarṣakṛtaṃ pāpaṃ dahatyagnirivendhanam || 18 ||
[Analyze grammar]

kalya utthāya yo martyaḥ kuryāttāsāṃ pradakṣiṇam |
pradakṣiṇīkṛtā tena pṛthivī syādvasundhare || 19 ||
[Analyze grammar]

pradakṣiṇāyāṃ caikāyāṃ kṛtāyāṃ ca vasundhare |
daśavarṣakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ || 20 ||
[Analyze grammar]

kapilāyāstu mūtreṇa snāyādvai yaḥ śucivrataḥ |
sa gaṅgādyeṣu tīrtheṣu snāto bhavati mānavaḥ || 21 ||
[Analyze grammar]

yena snānena caikena bhavamukto bhavennaraḥ |
yāvajjīvakṛtātpāpāttatkṣaṇādeva mucyate || 22 ||
[Analyze grammar]

gosahasraṃ ca yo dadyādekāṃ vā kapilāṃ naraḥ |
samametatpurā prāha brahmaloke pitāmahaḥ || 23 ||
[Analyze grammar]

yaścaikāṃ kapilāṃ hanyānnaro rajjukaro yadi |
gosahasraṃ hataṃ tena bhavatīha na saṃśayaḥ || 24 ||
[Analyze grammar]

gavāṃ sthitiṃ kalpayeta ghṛtaṃ gavyaṃ na dūṣayet |
yāvaddhi varddhate gavyaṃ tāvatpāpaistu pūyate || 25 ||
[Analyze grammar]

gavāṃ kaṃḍūyanaṃ śreṣṭhaṃ tathā ca pratipālanam |
tulyaṃ goghṛtadānasya bhayarogādipālanam || 26 ||
[Analyze grammar]

tṛṇādibhakṣaṇārthaṃ ca gavāṃ dadyāddharādikam |
svargavāsaphalaṃ divyaṃ labhate mānavottamaḥ || 27 ||
[Analyze grammar]

daśeha kapilāḥ proktāḥ svayameva svayaṃbhuvā |
yo dadyācchrotriyasyaiva svargaṃ gatvā sa mānavaḥ || 28 ||
[Analyze grammar]

vimānairvividhairdivyairdivyakanyābhirarcitaḥ |
sevyamānastu gaṃdharvairdīpyamānā yathāgnayaḥ || 29 ||
[Analyze grammar]

suvarṇakapilā pūrvā dvitīyā gaurapiṅgalā |
āśā caiva tṛtīyā syādagnijvālā caturthikā || 30 ||
[Analyze grammar]

paṃcamī juhuvarṇā syātṣaṣṭhī tu ghṛtapiṅgalā |
saptamī śvetapiṅgā syādaṣṭamī kṣīrapiṅgalā || 31 ||
[Analyze grammar]

navamī pāṭalā jñeyā daśamī puṣpapiṅgalā |
etā daśa samākhyātāḥ kapilāśca vasuṃdhare || 32 ||
[Analyze grammar]

sarvā hyetā mahābhāgāstārayaṃti na saṃśayaḥ |
saṃgameṣu praśastāśca sarvapāpapraṇāśanāḥ || 33 ||
[Analyze grammar]

evametāstu kapilāḥ pāpaghnyaśca vasundhare |
āśā caiva tu yā proktā agnigarbhānalaprabhā || 34 ||
[Analyze grammar]

agnijvālojjvalaiḥ śṛṃgaiḥ pradīptāṃgāralocanā |
agnipuṣpā agnilomā tathānyā cānalaprabhā || 35 ||
[Analyze grammar]

tāmāgneyyāṃ sadā dadyādbrāhmaṇāyetaraiḥ sadā |
gṛhītvā kapilāṃ śūdraḥ kāmatastatpayaḥ pibet || 36 ||
[Analyze grammar]

patitaśca bhavennityaṃ caṃḍālasadṛśaḥ pumān |
tasmānna pratigṛhṇīyācchabalāṃ gāṃ kathaṃcana || 37 ||
[Analyze grammar]

dvārāṃte parihartavyā kapilā gaurdvijetaraiḥ |
lokeṣu te mṛḍhatamāḥ kapilākṣīrabhojanāḥ || 38 ||
[Analyze grammar]

asaṃbhāṣyāśca patitāḥ śūdrāste pāpakarmiṇaḥ |
pibaṃti yāvatkapilāṃ tāvatteṣāṃ pitāmahāḥ |
amedhyaṃ bhuñjate'tastāṃ nopajīveddvijetaraḥ || 39 ||
[Analyze grammar]

tāsāṃ ghṛtaṃ ca kṣīraṃ vā navanītamathāpi vā |
upajīvaṃti ye śūdrāste prayāṃti yamālayam || 40 ||
[Analyze grammar]

kapilājīvinaḥ śūdrāḥ sarve gacchaṃti rauravam |
raurave bhuñjate duḥkhaṃ varṣakoṭi śatoṣitāḥ || 41 ||
[Analyze grammar]

tato vimuktāḥ kālena jāyaṃte śvānayoniṣu |
śvānayonervimuktāste viṣṭhāyāṃ kṛmiyonigāḥ || 42 ||
[Analyze grammar]

viṣṭhāsveva ca pāpiṣṭhā durgaṃdheṣu ca nityaśaḥ |
bhūyo'pi jāyamānāste tatrottāro na vidyate || 43 ||
[Analyze grammar]

brāhmaṇaścaiva yo devi kuryātteṣāṃ pratigraham |
tataḥ prabhṛtyamedhyāyāṃ pitarastasya śerate || 44 ||
[Analyze grammar]

taṃ vipraṃ nānubhāṣeta na cāpyekāsane viśet |
sa nityaṃ varjanīyo vai dūrāttu brāhmaṇādhamaḥ || 45 ||
[Analyze grammar]

yastena saha bhāṣeta prāyaścittī bhave ddvijaḥ |
ekasya gopradānasya sahasrāṃśo na pūryate || 46 ||
[Analyze grammar]

kimanyairbahubhirdānaiḥ koṭisaṃkhyātavistaraiḥ || 47 ||
[Analyze grammar]

śrotriyāya daridrāya suvṛttāyāhitāgnaye |
dattvaikāṃ kapilāṃ dhenuṃ sarvapāpaiḥ pramucyate || 48 ||
[Analyze grammar]

māse prasavinīṃ dhenuṃ dānārthī pratipālayet |
ātmārthe na prapālyā hi sadā narakabhīrubhiḥ || 49 ||
[Analyze grammar]

kapilā'rdhaprasūtā ca dātavyā hi dvijanmane |
jāyamānasya vatsasya mukhaṃ yonyāṃ pradṛśyate || 50 ||
[Analyze grammar]

tāvatsā pṛthivī jñeyā yāvadgarbhaṃ na muṃcati || 51 ||
[Analyze grammar]

dhenoryāvaṃti romāṇi savatsāyā vasundhare |
bhūmyāṃ tu pāṃsavo yāvadyāvannakṣatratārakāḥ || 52 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi brahmeśādibhirarcitaḥ |
brahmaloke nivasati yaścaikakapilāpradaḥ || 53 ||
[Analyze grammar]

suvarṇaśṛṅgīṃ yaḥ kṛtvā khurai raupyaiḥ samarcitām |
brāhmaṇasya kare dattvā suvarṇaṃ raupyameva ca || 54 ||
[Analyze grammar]

kapilāyāstadā putraṃ brāhmaṇasya kare nyaset |
udakaṃ ca kare dattvā vācayeta svaśaktitaḥ || 55 ||
[Analyze grammar]

suvarṇaistu caturbhiśca tribhirdvābhyāmathāpi vā |
ekahīnā na dātavyā yadīcchecchubhamātmanaḥ || 56 ||
[Analyze grammar]

sa samudravanopetā saśailavanakānanā |
ratnapūrṇā bhaveddattā pṛthivī nātra saṃśayaḥ || 57 ||
[Analyze grammar]

pṛthivīdānatulyena dānenaitena vai naraḥ |
tārito yāti pitṛbhirvaiṣṇavaṃ yatpadaṃ param || 58 ||
[Analyze grammar]

brahmasvaharaṇo goghno bhrūṇahā brahmaghātakaḥ |
pāpakṛccobhayamukhīṃ dadyātsatkanakānvitām |
taddinaṃ ca payobhojī saṃyataścātivāhayet || 59 ||
[Analyze grammar]

gomayenopalipyātha maṇḍalaṃ vidhipūrvakam |
svaśākhoktena maṃtreṇa homayettu vicakṣaṇaḥ || 60 ||
[Analyze grammar]

vyāhṛtyā homayetpūrvaṃ paṃcavāruṇakaṃ tathā |
irāvatī dhenumatī devasya tveti vā punaḥ || 61 ||
[Analyze grammar]

syonā pṛthivi maṃtreṇa gaurvatsasahitā navā |
nikāmaphaladā dhenuḥ sā syātsurabhinaṃdinī || 62 ||
[Analyze grammar]

yā te sarasvatī devī viṣṇunā ca tathā mahī |
gaurī viṣṇupadaṃ coktvā śāṃtikarmaṇi vācayet || 63 ||
[Analyze grammar]

yāvadvatsasyadvau pādau śiraścaiva pradṛśyate |
tāvadvai pṛthivī jñeyā yāvadgarbhaṃ na muñcati |
tasminkāle pradātavyā brāhmaṇāya vasuṃdhare || 64 ||
[Analyze grammar]

suvarṇaśṛṃgīṃ raupyakhurāṃ kāsyadohāṃ satāmrakām |
savastraghaṃṭābharaṇāṃ gaṃdhapuṣpairalaṃkṛtām |
vastrākṣataiḥ samabhyarcya brāhmaṇāya samarpayet || 65 ||
[Analyze grammar]

suvarṇasya sahasreṇa tadardhenāpi bhāmini |
tasyāpyardhena śaktyā'tha tasyāpyarddhena vā punaḥ || 66 ||
[Analyze grammar]

yathā śaktyā pradātavyā vittaśāṭhyavivarjitaiḥ |
kare dattvā suvarṇaṃ ca athavā rūpyameva ca |
gṛhāṇemāṃ mahādhenuṃ bhava bhrātā mamāśu vai |
sarvapāpakṣayaṃ kṛtvā sadā svastikaro bhava || 68 ||
[Analyze grammar]

irāvatī dhenumatī jāhnavī tadanantaram |
pratidāsyāmi te dhenuṃ kuṭumbārthe viśeṣataḥ || 69 ||
[Analyze grammar]

bhavatātsvasti me nityaṃ sukhaṃ cānuttamaṃ tathā |
dattā tu pṛthivī devī tvayeyaṃ pratigṛhyatām || 70 ||
[Analyze grammar]

ko'dāditi ca vai maṃtro japitavyo dvijena ca || |
visṛjya brāhmaṇaṃ so'pi tāṃ dhenuṃ svagṛhaṃ nayet || 71 ||
[Analyze grammar]

evaṃ prasūyamānāṃ gāṃ yo dadāti vasundhare |
sā samudravanopetā saśailavanakānanā |
ratnapūrṇā bhaveddattā pṛthivī nātra saṃśayaḥ || 72 ||
[Analyze grammar]

prataptajāṃbūnadatulyavarṇāṃ mahānitaṃbāṃ tanuvṛttamadhyām |
arddhaprasūtāṃ dvimukhīṃ suśīlāṃ sevantyajasraṃ kapilāṃ hi devāḥ || 73 ||
[Analyze grammar]

prātarutthāya yo bhaktyā dhenukalpaṃ naro bhuvi |
jitendriyaḥ śucirbhūtvā paṭhedbhaktyā samanvitaḥ || 74 ||
[Analyze grammar]

trikālaṃ paṭhate yastu pāpaṃ varṣaśatodbhavam |
naśyatyekakṣaṇādeva vāyunā pāṃsavo yathā || 75 ||
[Analyze grammar]

śrāddhakāle paṭhedyastu idaṃ pāvanamuttamam |
tasyānnaṃ saṃskṛtaṃ tadvai pitaro'śnaṃti dhīmataḥ || 76 ||
[Analyze grammar]

amāvāsyāṃ ca yo vidvāndvijānāmagrataḥ paṭhet |
pitarastasya tuṣyaṃti varṣāṇāṃ śatameva ca || 77 ||
[Analyze grammar]

yaścaitatchṛṇuyātpuṇyaṃ tadgatenāṃtarātmanā |
saṃvatsarakṛtātpāpāttatkṣaṇādeva mucyate || 78 ||
[Analyze grammar]

idaṃ rahasyaṃ rājendra varāhamukhanirgatam |
dharaṇyai kathitaṃ pūrvaṃ sarvapāpapraṇāśanam || 79 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde kapilādānamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 161

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: