Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yuṣmadvākyāmṛtamidaṃ śṛṇvānāha janārdana |
na tṛptimadhigacchāmi jātaṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

gopatiḥ kila govindastriṣu lokeṣu viśrutaḥ |
govṛṣasya pradānena trailokyamabhinaṃdati || 2 ||
[Analyze grammar]

tadgovṛṣabhadānasya phalaṃ me kathāyācyuta |
śrīkṛṣṇa uvāca |
vṛṣadānaphalaṃ puṇyaṃ śṛṇuṣva kathayāmi te || 3 ||
[Analyze grammar]

pavitraṃ pāvanaṃ caiva sarvadānottamottamam |
daśadhenusamo'naḍvānekaścaikadhuraṃdharaḥ |
daśadhenupradānāddhi sa evaiko viśiṣyate || 4 ||
[Analyze grammar]

yo hṛṣṭaścātipuṣṭāṃgo hyarogaḥ pāṃḍunandana |
yuvā bhadraḥ suśīlaśca sarvadoṣavivarjitaḥ || 5 ||
[Analyze grammar]

dhuraṃdharaḥ sthāpayate eka eva kulaṃ mahat |
trātā bhavati saṃsāre nātra kāryā vicāraṇā || 6 ||
[Analyze grammar]

alaṃkṛtya vṛṣaṃ śāṃtaṃ puṇyakāla upasthite |
raupyalāṃgūlasaṃyuktaṃ brāhmaṇāya nivedayet || 7 ||
[Analyze grammar]

maṃtreṇānena rājendra taṃ śṛṇuṣva vadāmi te || 8 ||
[Analyze grammar]

dharmastvaṃ vṛṣarūpeṇa jagadānandakārakaḥ |
aṣṭamūrteradhiṣṭhānamataḥ pāhi sanātana || 9 ||
[Analyze grammar]

dattvaivaṃ dakṣiṇāyuktaṃ praṇipatya visarjayet |
saptajanmakṛtaṃ pāpaṃ vāṅmanaḥ kāyakarmaṇām |
tatsarvaṃ vilayaṃ yāti godānasukṛtena ca || 10 ||
[Analyze grammar]

yānaṃ vṛṣabhasaṃyuktaṃ dīpyamānaṃ suśobhanam |
āruhya kāmagaṃ divyaṃ svalokamadhirohati || 11 ||
[Analyze grammar]

yāvaṃti tasya romāṇi govṛṣasya mahīpate |
tāvadvarṣasahasrāṇi gavāṃ loke mahīyate || 12 ||
[Analyze grammar]

golokādavatīrṇastu iha loke dvijo bhavet |
yajñayājī mahātejāḥ sarvabrāhmaṇapūjitaḥ || 13 ||
[Analyze grammar]

yathoktaṃ te mahārāja kasya deyo vṛṣottamaḥ |
tadahaṃ te pravakṣyāmi pātraṃ trāṇapadaṃ nṛṇām || 14 ||
[Analyze grammar]

ye kṣāṃtadāṃtāḥ śrutipūrṇakarṇā jiteṃdriyāḥ prāṇivadhānnivṛttāḥ |
pratigrahe saṃkucitā gṛhasthāste brāhmaṇāstārayituṃ samarthāḥ || 15 ||
[Analyze grammar]

ūrjasvinaṃ bharasahaṃ dṛḍhakaṃdharaṃ ca yacchaṃti ye vṛṣamaśeṣaguṇopapannam |
dattena yadbhavati godaśakena puṇyaṃ satyaṃ bhavaṃti bhuvi tatphalabhāginaste || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 160

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: