Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīvasiṣṭha uvāca |
athānyadapi te vacmi vrataṃ rājanmahāphalam |
aparādhaśataṃ yena kṣayaṃ yāti śṛṇuṣva tat || 1 ||
[Analyze grammar]

ikṣvākuruvāca |
kiṃ vrataṃ tanmamācakṣva ko'parādhastu taṃ vada |
kaḥ pūjyate ca vai tasminkadā vā kriyate naraiḥ || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śṛṇu rājanmahābāho aparādhaśatavratam |
yenānuṣṭhitamātreṇa kāmamokṣau labheta nā || 3 ||
[Analyze grammar]

prāyaścittānyaśeṣāṇi sarvapāpāpanuttaye |
kṛtānyapyakṛtāni syuriti hovāca padmajaḥ || 4 ||
[Analyze grammar]

pāpaṃ gurutaraṃ cāpi dahyate tūlarāśivat |
aparādhaśataṃ rājañśṛṇuṣva gadato mama || 5 ||
[Analyze grammar]

na karoti naro mohādvratametaddinedine |
anāśramitvaṃ prathamo'nagnitā vratahīnatā || 6 ||
[Analyze grammar]

adātṛtvamaśaucaṃ ca nirdayatvaṃ spṛhālutā |
akṣāṃtirjanapīḍā ca māyitvamapyamaṃgalam || 7 ||
[Analyze grammar]

kṣatavratatvaṃ nāstikyaṃ vedaniṃdā kaṭhoratā |
asatyatā hiṃsakatvaṃ stainyami ndriyaviplavaḥ || 8 ||
[Analyze grammar]

manaso'nigrahaścaiva krodha īrṣyātha matsaraḥ |
daṃbhaḥ śāṭhyaṃ ca dhaurtyaṃ ca kaṭukoktiḥ pramādatā || 9 ||
[Analyze grammar]

bhāryāmātṛsutādīnāṃ tyāgaścāpūjya pūjanam |
śrāddhahānirjapatyāgaḥ paṃcayajñavivarjanam || 10 ||
[Analyze grammar]

saṃdhyātarpaṇahomānāṃ hāniragneḥ praṇāśanam |
anṛtau maithunaṃ pārtha parvaṇyapi ca maithunam || 11 ||
[Analyze grammar]

paiśunyaṃ paradāreṣu dānaṃ veśyābhigāmitā |
apātradānaṃ cālpaṃ ca mūlikākulibhakṣaṇam || 12 ||
[Analyze grammar]

aṃtyajāgamanaṃ mātṛtyāgaḥ pitṛvivarjanam |
pitrorabhaktirvādaśca purāṇasmṛtivarjanam || 13 ||
[Analyze grammar]

abhakṣyabhojanaṃ cāpi patidroho'vicāratā |
kṛṣikarmakriyāvāhaṃ bhāryāsaṃgrahakāritā || 14 ||
[Analyze grammar]

iṃdriyājayamāyitvaṃ vidyāvismaraṇaṃ tathā |
śāstratyāga ṛṇaṃ citrakarma cānaṃgadhāvanam || 15 ||
[Analyze grammar]

bhāryāputrasutādīnāṃ vikrayaḥ paśumaithunam |
indhanārthaṃ drumacchedo bile vāryādipūraṇam || 16 ||
[Analyze grammar]

taḍāgāgamane vṛttaṃ vidyāvikrayakāritā |
vṛttilopo mahīpāla yācakatvaṃ kumitratā || 17 ||
[Analyze grammar]

strīvadho govadhaścaiva paurohityaṃ suhṛdvadhaḥ |
bhrūṇahatyā parānnaṃ ca śūdrānnasya niṣevaṇam || 18 ||
[Analyze grammar]

śūdrasya cāgnikarmatvamavidhitvaṃ kuputratā |
vidvadbhyo yācakatvaṃ hi vācāṭatvaṃ pratigrahaḥ || 19 ||
[Analyze grammar]

śrautasaṃskāra dīnatvamārtatrāṇavivarjanam |
brahmahatyāsurāpānarukmastainyamataḥ param || 20 ||
[Analyze grammar]

gurudārābhigāmitvaṃ saṃyogaścāpi taiḥ saha |
aparādhaśataṃ tvetatkathitaṃ te mayānagha || 21 ||
[Analyze grammar]

anye'pi vividhāḥ saṃti proktāḥ prādhānyatastvamī |
yadi vaktrasahasrāṇi vaktre jihvāśatāni ca || 22 ||
[Analyze grammar]

tathāpyete na śakyaṃte vaktuṃ yasmādanaṃtakāḥ |
aparādhasahasrāṇi lakṣakoṭiśatāni ca || 23 ||
[Analyze grammar]

naśyaṃti tatkṣaṇānnūnaṃ satyeśasyānupūjanāt |
pūjye bhagavānatra kṛtakṛtye parājite || 24 ||
[Analyze grammar]

dhvaje satye sthitaścāyaṃ lakṣmyā saha jagatpatiḥ |
vāmadevastataḥ pūrvaṃ nṛsiṃho dakṣiṇe sthitaḥ || 25 ||
[Analyze grammar]

kapilaḥ paścimāsye tu vārāhaścottare sthitaḥ |
ūrdhvavaktro'cyuto jñeya etadvai brahmapaṃcakam || 26 ||
[Analyze grammar]

taṃ satyeśaṃ sthitaṃ rājanpūjayecca sadaiva hi |
kṣīrodayārdhacandrasthapadmakarṇikasaṃsthitam || 27 ||
[Analyze grammar]

padmakaumodakīśaṃkhacakrāyudhavidhāraṇam |
vāme cādhastathā dakṣe ūrdhve paścādadho nṛpa || 28 ||
[Analyze grammar]

pādādhastādviniṣkrāṃtā gaṃgā pūtā sadā nṛbhiḥ |
śaktyaṣṭakaṃ tathā cānyattannāmāni ca me śṛṇu || 29 ||
[Analyze grammar]

jayā ca vijayā caiva jayaṃtī pāpanāśinī |
unmīlinī vaṃjulī ca trispṛśātha vivarddhanā || 30 ||
[Analyze grammar]

etābhiḥ śaktibhiryuktaṃ lokadikpālavarjitam |
śuklāṃbaradharaṃ saumyaṃ prahṛṣṭavadanaṃ śivam || 31 ||
[Analyze grammar]

sarvābharaṇaśobhāḍhyaṃ bhuktimuktipradaṃ harim |
pūjayecca prayatnena vidhinā yena taṃ śṛṇu || 32 ||
[Analyze grammar]

mārgaśīrṣādimāseṣu dvādaśasvapi sarvadā |
dvādaśyāmapyamāyāṃ vā aṣṭamyāṃ ca sitāsite || 33 ||
[Analyze grammar]

kṛtopavāsaḥ śuddhātmā kuryādvratamataṃdritaḥ |
pakṣayorubhayorevaṃ pūjaye'haṃ janārdanam || 34 ||
[Analyze grammar]

evaṃ tu niyamaṃ kṛtvā daṃtadhāvanapūrvakam |
gacchettatastaḍāge vā puṣkariṇyāṃ gṛhe'pi vā || 35 ||
[Analyze grammar]

snātvā tu naityakaṃ karma kṛtvā naimittikaṃ tataḥ |
kuryātsarvaṃ prayatnena yathāvadanupūrvaśaḥ || 36 ||
[Analyze grammar]

sauvarṇaṃ kārayeddevaṃ pūrvoktaṃ satyarūpiṇam |
śaktyaṣṭakayutaṃ lakṣmyā yuktaṃ padmāsanasthayā || 37 ||
[Analyze grammar]

suvarṇapalamānena kāryametatsavistaram |
dugdhakuṃbhopariṣṭāttu svarṇapadmaṃ prakalpayet || 38 ||
[Analyze grammar]

tatkarṇikāgataṃ devaṃ śaktivṛndasamanvitam |
pūjayedvidhivatpaścādgurumaṃtrapracoditaḥ || 39 ||
[Analyze grammar]

śuddhaśuklāṃbaradharo maṃtrasaṃbhārasaṃsthitaḥ |
devakṣīrasamudre'sminvṛtte candre ca puṣkare |
tatra tvaṃ satyayā sārddhaṃ satyeśa bhava sannidhau || 40 ||
[Analyze grammar]

oṃ kṣīrasāgarakallole snāhi pāpaniṣūdana |
anena bhūtabhavyena dattena jalabindunā || 41 ||
[Analyze grammar]

harasva sarvaṃ duritaṃ mama nātha janārdana |
vastradānena śubhreṇa satyeśa kuru me śubham || 42 ||
[Analyze grammar]

yajñe yoge tathā sāṃkhye pavitrastvaṃ sadocyase |
yajñopavītadānena kuru māṃ sarvapāvanam || 43 ||
[Analyze grammar]

viliptaṃ karmaṇā sarvaṃ satyaṃ satyaṃ na kenacit |
mama candanaliptāṃgaḥ sarvalepāpaho bhava || 44 ||
[Analyze grammar]

satyanātha namastubhyaṃ mūrtāmūrtasvarūpiṇe |
vāsudeva nṛsiṃhākhya kapilādivyabhūdhara || 45 ||
[Analyze grammar]

vārāhācyuta yajñeśa lakṣmīkāṃta nṛpeśvara |
paśuṃ putraṃ ca me dehi pāpaśatro niraṃjana || 46 ||
[Analyze grammar]

saṃkarṣaṇa mahāvīrya sarveśāmitavikrama |
aniruddhendra govinda dhṛtacakra namo'stu te || 47 ||
[Analyze grammar]

kṛṣṇakṛṣṇa prabho rāmarāma kṛṣṇa vibho hare |
trāhi māṃ sarvaduḥkhebhyo ramayā saha mādhava || 48 ||
[Analyze grammar]

pūjā ceyaṃ mayā dattā pitāmahajagadguro |
gṛhāṇa jagadīśāna nārāyaṇa namo'stu te || 49 ||
[Analyze grammar]

dhanaṃ guptaṃ mahīpāla sarvapāpāpanuttaye |
ekasyaiva tu viprasya yāvadvarṣaṃ samarpayet || 50 ||
[Analyze grammar]

dānaṃ dadyānmahārāja hyaśaktau tadabhāvataḥ |
pakṣepakṣe prakartavyaṃ vratametanmahattaram || 51 ||
[Analyze grammar]

saṃvatsare tataḥ pūrṇe kuryādudyāpanaṃ budhaḥ |
pūrvavatpūjayedevaṃ bahusaṃbhāravi staraiḥ || 52 ||
[Analyze grammar]

anujñāṃ prārthayedviprānpāpaghvaṃso mamāstu vai |
pāpadhvaṃso'stu satataṃ taveti ca dvijo vadet || 53 ||
[Analyze grammar]

tataḥ sarvaṃ brāhmaṇāya samarpya ca kṣamāpayet |
asminvrate kṛte rājanbhavedbahuphalodayaḥ || 54 ||
[Analyze grammar]

yatphalaṃ sarvavedeṣu sarvatīrtheṣu yatphalam |
tatphalaṃ koṭiguṇitaṃ vratasyāsya niṣevaṇāt || 55 ||
[Analyze grammar]

ihaloke dhanaṃ dhānyaṃ putramitrasukhādikam |
prāpnoti puruṣaḥ samyagvidyārogyakalāyudham || 56 ||
[Analyze grammar]

dharmamatha ca kāmaṃ ca mokṣaṃ ca nṛpasattama |
labhate nātra saṃdeho brahmaṇo vacanaṃ yathā || 57 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate |
yaḥ kuryātpunaretaddhi so'nantaphalabhāgbhavet || 58 ||
[Analyze grammar]

aśaktastu tathā śakto vittaśāṭhyavivarjitaḥ |
vrataṃ kurvannaro bhaktyā labhate śāśvataṃ padam || 59 ||
[Analyze grammar]

kṛte vai kriyamāṇe tu kartā phalamavāpnuyāt |
aparādhaśatāghaughaṃ vratenānena nāśayet || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 146

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: